Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Garuḍapurāṇa
Āyurvedadīpikā

Atharvaveda (Paippalāda)
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
Ṛgveda
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
Mahābhārata
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
Garuḍapurāṇa
GarPur, 1, 147, 80.1 kaphavātau samau yatra hīnapittasya dehinaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //