Occurrences

Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Sarvāṅgasundarā
Ānandakanda
Bhāvaprakāśa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Ṛgveda
ṚV, 1, 64, 5.1 īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata /
ṚV, 4, 27, 2.2 īrmā purandhir ajahād arātīr uta vātāṁ ataracchūśuvānaḥ //
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 10, 136, 3.1 unmaditā mauneyena vātāṁ ā tasthimā vayam /
Mahābhārata
MBh, 5, 36, 61.2 te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt //
MBh, 12, 290, 27.2 sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 55.1 tīkṣṇamadyadivāsvapnapurovātān parityajet /
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Cikitsitasthāna, 1, 20.2 svedamūtraśakṛdvātān kuryād agneśca pāṭavam //
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Cikitsitasthāna, 22, 70.1 svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān /
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 65.2, 1.0 tailena līḍhaścitrako māsena dāruṇān vātān jayati //
Ānandakanda
ĀK, 1, 17, 88.2 raktavātaṃ ca vātāṃśca hṛdrogaṃ śvāsakāsakam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 40.1 medomehāśmavātāṃś ca kledakuṣṭhāmamārutān /
BhPr, 6, 8, 111.3 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 7, 3, 208.2 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
Rasasaṃketakalikā
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
Yogaratnākara
YRā, Dh., 294.1 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam /