Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasendracintāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Nāḍīparīkṣā

Carakasaṃhitā
Ca, Sū., 6, 18.1 varjayedannapānāni vātalāni laghūni ca /
Ca, Sū., 6, 21.1 kaṭutiktakaṣāyāṇi vātalāni laghūni ca /
Ca, Sū., 7, 39.2 dṛśyante vātalāḥ kecitpittalāḥ śleṣmalāstathā //
Ca, Sū., 7, 40.1 teṣāmanāturāḥ pūrve vātalādyāḥ sadāturāḥ /
Ca, Sū., 26, 61.1 śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 16.2 vātalaḥ kaphapittaghnaḥ śītaḥ saṃgrāhiśoṣaṇaḥ //
Ca, Sū., 27, 25.2 tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ //
Ca, Sū., 27, 29.2 teṣāṃ masūraḥ saṃgrāhī kalāyo vātalaḥ param //
Ca, Sū., 27, 33.1 āḍhakī kaphapittaghnī vātalā kaphavātanut /
Ca, Sū., 27, 92.1 laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate /
Ca, Sū., 27, 109.2 vātalaṃ kaṭutiktāmlamadhomārgapravartanam //
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 136.2 kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam //
Ca, Sū., 27, 145.1 avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam /
Ca, Sū., 27, 162.2 vātalaṃ kaphapittaghnaṃ vidyātparpaṭakīphalam //
Ca, Sū., 27, 163.1 pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣikīphalam /
Ca, Sū., 27, 164.2 kaṣāyamadhurāmlāni vātalāni gurūṇi ca //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 5, 15.2 asthivāhīni duṣyanti vātalānāṃ ca sevanāt //
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 52.2 vraṇaśodhanasaṃdhānaropaṇaṃ vātalaṃ madhu //
AHS, Sū., 5, 71.2 hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ //
AHS, Sū., 5, 73.1 asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru /
AHS, Sū., 6, 18.2 varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ //
AHS, Sū., 6, 78.2 tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit //
AHS, Sū., 6, 127.2 jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Śār., 1, 48.1 vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ /
AHS, Nidānasthāna, 3, 22.2 kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām //
AHS, Nidānasthāna, 11, 34.1 karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ /
AHS, Nidānasthāna, 11, 50.1 sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ /
AHS, Nidānasthāna, 15, 33.2 vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ //
AHS, Nidānasthāna, 16, 3.1 vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ /
AHS, Utt., 27, 6.2 tad duḥsādhyaṃ kṛśāśaktavātalālpāśinām api //
AHS, Utt., 33, 36.2 vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 14.2 lekhanaṃ vātalaṃ śītaṃ kṛmikuṣṭhakaphapraṇut //
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 20, 25.1 vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām /
Su, Sū., 45, 31.1 nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam /
Su, Sū., 45, 32.2 tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca //
Su, Sū., 45, 72.2 dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam //
Su, Sū., 45, 79.2 dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //
Su, Sū., 45, 90.1 grāhiṇī vātalā rūkṣā durjarā takrakūrcikā /
Su, Sū., 45, 154.2 vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ //
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 46, 29.1 nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ /
Su, Sū., 46, 31.2 vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 147.2 āmaṃ kapittham asvaryaṃ kaphaghnaṃ grāhi vātalam //
Su, Sū., 46, 166.1 atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit /
Su, Sū., 46, 242.2 viṣṭambhi vātalaṃ śākaṃ śuṣkamanyatra mūlakāt //
Su, Sū., 46, 248.1 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru /
Su, Sū., 46, 273.1 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat /
Su, Sū., 46, 275.2 lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ //
Su, Sū., 46, 277.2 bhedanaṃ madhuraṃ rūkṣaṃ kālāyam ativātalam //
Su, Sū., 46, 291.2 viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 295.2 siṇḍākī vātalā sārdrā ruciṣyānaladīpanī //
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 409.2 kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 8.2 vātalaṃ kaphapittaghnamamlam apyākṣakīphalam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 42.2 nalikā vātalā tiktā gurvī ca madhurā himā //
Garuḍapurāṇa
GarPur, 1, 167, 3.2 vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ //
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //
GarPur, 1, 169, 3.1 śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā /
GarPur, 1, 169, 7.2 puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ //
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
GarPur, 1, 169, 27.2 viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 49.2 tatpuṣpaṃ vātalaṃ grāhi pittāsṛkpradarāpaham //
MPālNigh, Abhayādivarga, 119.1 tatpuṣpaṃ vātalaṃ grāhi tiktam pittakaphāpaham /
MPālNigh, Abhayādivarga, 130.2 vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut //
MPālNigh, Abhayādivarga, 136.2 kirāto vātalo rūkṣaḥ śītas tiktako laghuḥ //
MPālNigh, Abhayādivarga, 137.3 bhūnimbo vātalo rūkṣaḥ kaphapittajvarāpahaḥ //
MPālNigh, Abhayādivarga, 152.1 sātalā kaṭukā pāke vātalā śītalā laghuḥ /
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
MPālNigh, Abhayādivarga, 241.2 saṃgrāhī śītalastikto dāhanudvātalo laghuḥ //
MPālNigh, Abhayādivarga, 261.3 tatphalaṃ stambhanaṃ śītaṃ vātalaṃ kaphapittajit //
MPālNigh, Abhayādivarga, 275.1 dugdhikoṣṇā gurū rūkṣā vātalā garbhakāriṇī /
MPālNigh, Abhayādivarga, 289.2 gojihvā vātalā śītā grāhiṇī kaphapittanut /
MPālNigh, 4, 15.2 śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //
Rasendracintāmaṇi
RCint, 3, 214.1 kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
Rājanighaṇṭu
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Prabh, 16.1 bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ /
RājNigh, Āmr, 34.1 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
RājNigh, Āmr, 92.2 vātalaṃ jantudoṣaghnaṃ vīryapuṣṭivivardhanam //
RājNigh, Āmr, 182.1 āmaṃ kapittham amloṣṇaṃ kaphaghnaṃ grāhi vātalam /
RājNigh, Śālyādivarga, 110.2 vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut //
RājNigh, Śālyādivarga, 129.2 kaphapittaharo rūkṣo mohakṛdvātalo guruḥ //
RājNigh, Māṃsādivarga, 27.1 hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 27, 34.2, 12.0 kalāyo vātala iti tripuṭakalāyaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 15.0 āḍhakī tuvarī vātaleti chedaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 194.2 kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham //
BhPr, 6, 2, 201.1 āmragandhir haridrā yā sā śītā vātalā matā /
BhPr, 6, Karpūrādivarga, 30.2 padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu //
BhPr, 6, 8, 41.2 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //
BhPr, 7, 3, 102.2 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 16.2 rītistiktā himā rūkṣā vātalā kaphapittajit //
KaiNigh, 2, 25.1 rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 44.2 nirantaraṃ kharaṃ rūkṣamannamaśnāti vātalam //