Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
Aitareyabrāhmaṇa
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
Ṛgveda
ṚV, 1, 58, 7.1 hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu /
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 3, 37, 2.2 indra kṛṇvantu vāghataḥ //
ṚV, 6, 16, 13.2 mūrdhno viśvasya vāghataḥ //
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //