Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 4, 36.2 sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ /
SkPur, 5, 10.1 atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
SkPur, 5, 56.1 tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata /
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 7, 7.2 yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā /
SkPur, 8, 16.2 astuvan vāgbhir iṣṭābhirgāyatrīṃ vedabhāvinīm //
SkPur, 9, 1.3 astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam //
SkPur, 12, 21.2 uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
SkPur, 14, 1.4 tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
SkPur, 18, 30.3 uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 20, 9.2 harṣagadgadayā vācā tuṣṭāva vibudheśvaram //
SkPur, 20, 23.2 uvāca cedaṃ deveśaṃ sa vācā sajjamānayā //
SkPur, 20, 42.2 upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /