Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 16.0 vācaiva tad āha //
KauṣB, 2, 5, 17.0 tat prāṇāpānau vācam apīto vāṅmayau bhavataḥ //
KauṣB, 2, 5, 17.0 tat prāṇāpānau vācam apīto vāṅmayau bhavataḥ //
KauṣB, 2, 5, 20.0 vācaiva tad āha //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 24.0 vācaiva tad āha //
KauṣB, 2, 5, 25.0 tacchrotraṃ vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 25.0 tacchrotraṃ vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 28.0 vācaiva tad āha //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 32.0 vācaiva tad āha //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 2, 5, 36.0 vāg vā indraḥ //
KauṣB, 2, 5, 37.0 na hyṛte vācaḥ pavate dhāma kiṃcana //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 3, 7, 6.0 athaitāvān vai vāco vikāraḥ //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 5, 2, 8.0 vāg vai sarasvatī //
KauṣB, 5, 2, 9.0 vācam eva tat prīṇāti //
KauṣB, 5, 8, 11.0 vāg anuṣṭup //
KauṣB, 5, 8, 13.0 tān evaitad vācānuṣṭubhāgamayati //
KauṣB, 6, 5, 19.0 vācānyā saṃskriyate //
KauṣB, 6, 5, 21.0 sā yā vācā saṃskriyate //
KauṣB, 6, 8, 2.0 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
KauṣB, 7, 1, 1.0 vāg dīkṣā //
KauṣB, 7, 1, 2.0 vācā hi dīkṣate //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 4, 1.0 vicakṣaṇavatyā vācā tasya nāma gṛhṇīyāt //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 7, 7, 35.0 vāg vai pathyā svastiḥ //
KauṣB, 7, 7, 36.0 tasmād udīcyāṃ diśi prajñātatarā vāg udyate //
KauṣB, 7, 7, 37.0 udañca eva yanti vācaṃ śikṣitum //
KauṣB, 7, 7, 40.0 eṣā hi vāco dik prajñātā //
KauṣB, 7, 10, 13.0 vāganuṣṭup //
KauṣB, 7, 10, 14.0 vācā yajñastāyate //
KauṣB, 8, 5, 6.0 vāgdevatyo hyeṣaḥ //
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 9, 1, 12.0 devā vai dīkṣiṣyamāṇā vācam apāsādayanta //
KauṣB, 9, 3, 1.0 vāk ca vai manaśca havirdhāne //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 10, 8, 11.0 na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta //
KauṣB, 10, 8, 29.0 vāg vai viśvāmitraḥ //
KauṣB, 10, 8, 30.0 vācā yajñas tāyate //
KauṣB, 10, 9, 10.0 atho vāg vai devānāṃ manotā //
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 10, 10, 16.0 vācaṃ tad utsṛjate //
KauṣB, 10, 10, 17.0 tasmād vāg ata ūrdhvotsṛṣṭā yajñaṃ vahati //
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 11, 2, 13.0 vāg anuṣṭup //
KauṣB, 11, 2, 14.0 mukhe tad vācaṃ dadhāti //
KauṣB, 11, 2, 15.0 mukhena vai vācaṃ vadati //
KauṣB, 11, 6, 13.0 tasyāṃ vācam utsṛjate //
KauṣB, 11, 8, 12.0 vāk prātaranuvākaḥ //
KauṣB, 11, 8, 13.0 vācaiva tacchiraḥ samardhayati //
KauṣB, 11, 9, 3.0 etad ukthaṃ mahārātra upākuryāt purā vāco visargāt //
KauṣB, 11, 9, 4.0 yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ //
KauṣB, 11, 9, 5.0 āpīnāṃ vācam avyāsiktāṃ prathamata ṛdhnavānīti //
KauṣB, 11, 9, 6.0 na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate //
KauṣB, 11, 9, 8.0 vāk prātaranuvākaḥ //
KauṣB, 11, 9, 9.0 net prāṇāpānau ca vācaṃ cānyenāntardadhānīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 10, 7.0 vāg vai sarasvatī //
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //