Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 2, 18.2 imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam /
VSM, 3, 8.1 triṃśaddhāma virājati vāk pataṅgāya dhīyate /
VSM, 3, 47.1 akran karma karmakṛtaḥ saha vācā mayobhuvā /
VSM, 5, 22.4 bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada //
VSM, 5, 33.4 vāg asy aindram asi sado 'si /
VSM, 6, 14.1 vācaṃ te śundhāmi /
VSM, 6, 15.2 vāk ta āpyāyatām /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan //
VSM, 7, 25.3 dhruvaṃ dhruveṇa manasā vācā somam avanayāmi /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 8, 54.2 prajāpatir vāci vyāhṛtāyām /
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 27.2 vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
VSM, 9, 29.2 pra vāg devī dadātu naḥ svāhā //
VSM, 9, 30.2 sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau //
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
VSM, 11, 66.4 vāco vidhṛtim agniṃ prayujaṃ svāhā /
VSM, 13, 58.2 tasyai vāṅ mātyā /
VSM, 13, 58.10 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ /
VSM, 14, 17.7 vācaṃ me pinva /
VSM, 14, 19.6 vāk chandaḥ /