Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 7, 3, 11.0 sandhivelayor vācaṃ yaccheyuḥ //
DrāhŚS, 7, 3, 12.0 vicakṣaṇāntāṃ vācaṃ bhāṣeran //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 8, 3, 11.0 audalasthāne vā vāṅnidhanaṃ krauñcam //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
DrāhŚS, 10, 3, 4.1 tvaṃ vāg asi /
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 3, 21.0 uttarottari vāco vyāhārayeyur yāvatīr adhigaccheyuḥ //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 12, 2, 31.0 praṇītāsu praṇīyamānāsu vācaṃ yacched ā tāsāṃ vimocanāt //
DrāhŚS, 14, 1, 7.0 taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt //
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
DrāhŚS, 15, 3, 17.0 stutaśastrayor vācaṃ yacchet //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti vā //