Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 2, 159.2 vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā //
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
ManuS, 2, 185.2 niyamya prayato vācam abhiśastāṃs tu varjayet //
ManuS, 2, 192.1 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
ManuS, 3, 30.1 sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
ManuS, 3, 101.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 4, 23.1 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
ManuS, 4, 23.1 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
ManuS, 4, 23.2 vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām //
ManuS, 4, 30.2 haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet //
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 5, 127.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 6, 46.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
ManuS, 7, 51.1 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
ManuS, 8, 71.2 jānīyād asthirāṃ vācam utsiktamanasāṃ tathā //
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 270.1 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
ManuS, 8, 278.1 eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ /
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 51.1 annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ /
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 232.2 manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret //
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 12, 3.1 śubhāśubhaphalaṃ karma manovāgdehasambhavam /
ManuS, 12, 6.2 asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham //
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 121.2 vācy agniṃ mitram utsarge prajane ca prajāpatim //