Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 78.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 124.0 tathā vāksatyamapi tantre siddham //
PABh zu PāśupSūtra, 1, 9, 126.0 vāgviśuddhyupadeśāt //
PABh zu PāśupSūtra, 1, 13, 16.0 bhāṣa vyaktāyāṃ vāci //
PABh zu PāśupSūtra, 1, 13, 17.0 yad etat karmendriyaṃ vāg anayā vāṇyā iti //
PABh zu PāśupSūtra, 2, 20, 10.2 karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate /
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
PABh zu PāśupSūtra, 4, 3, 8.2 vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā /
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 7, 3.0 atra parigrahatayeśvarāṇi indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 5.0 vaca vyaktāyāṃ vāci //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 27, 1.0 atrāpi vāgviśuddha ityapi bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //