Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
AĀ, 1, 3, 2, 2.0 manaś ca vāk ceti brūyāt //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 4.0 tayaiva tat tatavatyā vācā pratipadyate //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 4.0 tayaiva tat tatavatyā vācā pratipadyate //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup //
AĀ, 1, 3, 8, 4.0 tad asminn āyuś ca vācaṃ ca dadhāti //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 2, 1, 2, 9.0 tasya vāg arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 20.0 vāk prāviśad aśayad eva //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 3, 6.0 sa eṣa vācaś cittasyottarottarikramo yad yajñaḥ //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
AĀ, 2, 3, 6, 5.0 ṛtaspṛśam iti satyaṃ vai vāg ṛcā spṛṣṭā //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 16.0 yo vai tāṃ vācaṃ veda yasyā eṣa vikāraḥ sa saṃprativit //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
AĀ, 2, 3, 8, 4.1 yad vāca om iti yac ca neti /
AĀ, 2, 3, 8, 6.1 nainaṃ vācā striyaṃ bruvan /
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 10.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhataḥ //
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 1, 5, 8.0 āhūya vāg iti japati //
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
AĀ, 5, 3, 2, 3.1 sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati cakṣuḥ śrotraṃ prāṇaḥ /
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
AĀ, 5, 3, 2, 5.1 etās ta ukthabhūtaya etā vāco vibhūtayaḥ /
AĀ, 5, 3, 2, 20.2 vāg devī somasya tṛpyatu /
Aitareyabrāhmaṇa
AB, 1, 6, 8.0 vicakṣaṇavatīṃ vācam vadet //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 14.0 anuṣṭubhi vācaṃ visṛjate //
AB, 1, 28, 15.0 vāg vā anuṣṭub vācyeva tad vācaṃ visṛjate //
AB, 1, 28, 15.0 vāg vā anuṣṭub vācyeva tad vācaṃ visṛjate //
AB, 1, 28, 15.0 vāg vā anuṣṭub vācyeva tad vācaṃ visṛjate //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 2, 2, 28.0 devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 6.0 atha yad uccaiḥ kīrtayed īśvaro hāsya vāco rakṣobhāṣo janitoḥ //
AB, 2, 7, 7.0 yo 'yaṃ rākṣasīṃ vācaṃ vadati sa //
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 9.0 purā vācaḥ pravaditor anūcyaḥ //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 2, 26, 2.0 vāk ca prāṇaś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaḥ śrotraṃ cātmā cāśvinaḥ //
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 24, 2.0 tam madhyamayā vācā śaṃsaty ātmānam eva tat saṃskurute //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 2.0 sa evaiṣa uttaras tryaho vāg ekaṃ gaur ekaṃ dyaur ekam //
AB, 5, 3, 3.0 tato vai vāg eva caturtham ahar vahati //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 24, 6.0 vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti //
AB, 5, 24, 6.0 vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 5, 24, 16.0 tasmād evaṃ vidvāṃsa etenaiva vācaṃ visṛjeran //
AB, 5, 25, 5.0 vāg vedir āsīt //
AB, 5, 28, 7.0 agnaye vā eṣa sāyamāhutyāśvinam upākaroti tad vāk pratigṛṇāti vāg vāg iti //
AB, 5, 28, 7.0 agnaye vā eṣa sāyamāhutyāśvinam upākaroti tad vāk pratigṛṇāti vāg vāg iti //
AB, 5, 28, 7.0 agnaye vā eṣa sāyamāhutyāśvinam upākaroti tad vāk pratigṛṇāti vāg vāg iti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā āpnuvanti //
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 12.0 upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 13.0 madhya eva śaṃsen madhyāyatanā vā iyaṃ vāk //
AB, 6, 27, 14.0 upariṣṭānnedīyasīvopariṣṭān nedīyasīva vā iyaṃ vāk //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 9.0 sānuṣṭub bhavati vāg vā anuṣṭup tat svena chandasā vācam punīte //
AB, 6, 36, 9.0 sānuṣṭub bhavati vāg vā anuṣṭup tat svena chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 7, 10, 1.0 tad āhur vācāpatnīko 'gnihotraṃ katham eva juhoti //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 8.0 visṛjya vācam upotthāyāhavanīye samidham abhyādadhāti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Aitareyopaniṣad
AU, 1, 1, 4.3 mukhād vāk /
AU, 1, 1, 4.4 vāco 'gniḥ /
AU, 1, 2, 4.1 agnir vāg bhūtvā mukhaṃ prāviśat /
AU, 1, 3, 3.2 tad vācājighṛkṣat /
AU, 1, 3, 3.3 tan nāśaknod vācā grahītum /
AU, 1, 3, 3.4 sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 2, 9, 5.1 agneṣ ṭe vācaṃ spṛṇomi svāhā /
AVPr, 3, 1, 3.0 sārasvato vāci visṛṣṭāyām //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
AVPr, 5, 6, 6.0 vācā brahma //
AVPr, 5, 6, 28.0 brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt //
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 16, 6.2 evā vayaṃ ghuṇān sarvān sākaṃ vācā ni jāsayāmasi //
AVP, 4, 20, 2.2 vāṅ ma iyaṃ madhunā saṃsṛṣṭākṣyau me madhusaṃdṛśī //
AVP, 4, 22, 3.2 tato yad antarā viṣaṃ tad vācā dūṣayāmasi //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 5, 18, 8.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVP, 5, 19, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVP, 5, 19, 3.2 samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā //
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 6, 4.1 bhagena vācam iṣitāṃ vadāni sarasvatīṃ madhumatīṃ suvarcāḥ /
AVP, 10, 11, 4.1 yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati /
AVP, 10, 11, 8.1 yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati /
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
AVP, 12, 9, 2.2 saptarṣayo ni dadhur vācam etāṃ sarasvatīṃ ṛḍayā kalpayantaḥ //
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 11, 2.2 virājaṃ manyante vaśāṃ vāg vaśā pṛthivī vaśā //
AVP, 12, 11, 4.1 agnir vāg udakaṃ cakṣur mano vāto vaśī vaśā /
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 1, 34, 3.2 vācā vadāmi madhumad bhūyāsaṃ madhusaṃdṛśaḥ //
AVŚ, 2, 1, 4.2 vācam iva vaktari bhuvaneṣṭhā dhāsyur eṣa nanv eṣo agniḥ //
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 3, 20, 10.1 gosaniṃ vācam udeyaṃ varcasā mābhyudihi /
AVŚ, 3, 30, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVŚ, 3, 30, 3.2 samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā //
AVŚ, 4, 6, 2.2 vācaṃ viṣasya dūṣaṇīṃ tām ito nir avādiṣam //
AVŚ, 4, 13, 7.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVŚ, 4, 15, 13.2 vācam parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ //
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 5, 1, 2.2 dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa //
AVŚ, 5, 1, 9.3 kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā //
AVŚ, 5, 7, 4.2 vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu //
AVŚ, 5, 7, 5.1 yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā /
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 10, 8.3 sarasvatyā vācam upa hvayāmahe manoyujā //
AVŚ, 5, 12, 7.1 daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai /
AVŚ, 5, 12, 11.2 asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
AVŚ, 5, 18, 8.1 jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ /
AVŚ, 5, 20, 1.2 vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi //
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
AVŚ, 5, 20, 11.2 vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha //
AVŚ, 5, 30, 2.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 3.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 4.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 6, 1, 2.2 satyasya yuvānam adroghavācaṃ suśevam //
AVŚ, 6, 31, 3.1 triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat /
AVŚ, 6, 34, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
AVŚ, 6, 49, 3.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
AVŚ, 6, 61, 2.2 ahaṃ satyam anṛtaṃ yad vadāmy ahaṃ daivīṃ pari vācam viśaś ca //
AVŚ, 6, 69, 2.2 yathā bhargasvatīṃ vācam āvadāni janāṁ anu //
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 118, 3.2 te vācaṃ vādiṣur mottarāṃ mad devapatnī apsarasāv adhītam //
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
AVŚ, 8, 3, 12.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 8, 4, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
AVŚ, 8, 8, 22.2 dyāvāpṛthivī pakṣasī ṛtavo 'bhīśavo 'ntardeśāḥ kiṃkarā vāk parirathyam //
AVŚ, 8, 9, 3.1 yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam /
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 19.2 yathā varcasvatīṃ vācam āvadāni janāṁ anu //
AVŚ, 9, 1, 20.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi /
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 3, 2.2 bṛhaspatir ivāhaṃ balaṃ vācā vi sraṃsayāmi tat //
AVŚ, 9, 9, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavido vācam aviśvavinnām //
AVŚ, 9, 10, 13.2 pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 9, 10, 24.1 virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ /
AVŚ, 9, 10, 27.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
AVŚ, 9, 10, 27.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
AVŚ, 10, 2, 7.1 hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam /
AVŚ, 10, 5, 48.1 yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 10, 7, 39.1 yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā /
AVŚ, 10, 8, 33.1 apūrveṇeṣitā vācas tā vadanti yathāyatham /
AVŚ, 11, 1, 2.1 kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo 'droghāvitā vācam accha /
AVŚ, 11, 5, 24.2 prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām //
AVŚ, 11, 8, 4.2 vyānodānau vāṅ manas te vā ākūtim āvahan //
AVŚ, 11, 8, 26.2 vyānodānau vāṅ manaḥ śarīreṇa ta īyante //
AVŚ, 12, 1, 16.1 tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam //
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 14, 1, 31.2 brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām //
AVŚ, 16, 2, 1.0 nir durarmaṇya ūrjā madhumatī vāk //
AVŚ, 16, 2, 2.0 madhumatī stha madhumatīṃ vācam udeyam //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 17, 1, 29.2 mā mā prāpat pāpmā mota mṛtyur antardadhe 'haṃ salilena vācaḥ //
AVŚ, 18, 1, 29.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
AVŚ, 18, 1, 30.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 10.1 ṛgvidheneti vāg vadati ṛgvidheneti vāg vadati //
BaudhDhS, 1, 7, 10.1 ṛgvidheneti vāg vadati ṛgvidheneti vāg vadati //
BaudhDhS, 1, 9, 9.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
BaudhDhS, 2, 6, 20.1 śuktā rūkṣāḥ paruṣā vāco na brūyāt //
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 11, 23.1 vāṅmanaḥkarmadaṇḍair bhūtānām adrohī //
BaudhDhS, 2, 11, 32.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñaya iti //
BaudhDhS, 2, 12, 2.3 upasthāya vācaṃ yacchet //
BaudhDhS, 2, 12, 4.2 nāntarā vācaṃ visṛjet //
BaudhDhS, 2, 12, 5.1 yady antarā vācaṃ visṛjet /
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 2, 18, 11.3 vāṅ ma āsan nasoḥ prāṇa iti japitvā //
BaudhDhS, 2, 18, 22.2 bhaikṣārthī grāmam anvicchet svādhyāye vācam utsṛjed iti //
BaudhDhS, 3, 6, 5.5 vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam /
BaudhDhS, 3, 7, 13.1 yan mayā manasā vācā kṛtam enaḥ kadācana /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 4, 1, 3.3 bāhubhyāṃ manasā vācā śrotratvagghrāṇacakṣuṣā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 1.2 mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti //
BaudhGS, 1, 5, 10.1 atha vācaṃ yacchataḥ ā nakṣatrāṇām udayāt //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
BaudhGS, 3, 4, 18.1 athainaṃ saṃśāsti saṃmīlya vācaṃ yaccheti //
BaudhGS, 4, 2, 9.1 atha yadi śakunam abhivyāharet tāṃ vācam anumantrayate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 3, 24.1 visṛṣṭavāg ananvārabhya tūṣṇīm uttarā dohayitvā //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 10, 13.0 avidahanta śrapayateti vācaṃ visṛjate //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 6, 48.0 vāk ta āpyāyatām iti vācam //
BaudhŚS, 4, 6, 48.0 vāk ta āpyāyatām iti vācam //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 16, 3, 13.0 atipraiṣeṇa brahmā vācaṃ yacchati //
BaudhŚS, 16, 3, 14.0 parihṛtāsu vasatīvarīṣv āhūtāyāṃ subrahmaṇyāyāṃ brahmā vācaṃ visṛjate //
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 13.0 te 'dhivṛkṣasūrya eva vācaṃ visṛjante //
BaudhŚS, 16, 8, 17.0 te yathāsamuditaṃ vācaṃ visṛjante //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 13.0 tad vācy antataḥ pratitiṣṭhanti //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 21, 17.0 sampravadanti vācaḥ //
BaudhŚS, 16, 22, 2.0 tad u vācopagīyate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 2, 20, 6.2 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 4.2 ā te vācam āsyāṃ dada ā manasyāṃ hṛdayād adhi /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 1.1 sapavitrāṃ kumbhīm anvārabhya vācaṃ yacchati //
BhārŚS, 1, 13, 14.1 tisṛṣu dugdhāsu vācaṃ visṛjate /
BhārŚS, 1, 14, 1.1 visṛṣṭavāgananvārabhya tūṣṇīm uttarā dohayitvā kumbhyāṃ saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr iti //
BhārŚS, 1, 18, 4.1 brahmāṇam āmantrayate brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BhārŚS, 1, 18, 5.1 praṇītāḥ praṇayan vācaṃ yacchaty ā haviṣkṛtaḥ //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 26, 8.1 avidahantaḥ śrapayateti vācaṃ visṛjate //
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
BhārŚS, 7, 14, 4.1 vāk ta āpyāyatām /
BhārŚS, 7, 17, 2.1 pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 17, 5.1 haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.9 vāg evāsya vāk //
BĀU, 1, 1, 1.9 vāg evāsya vāk //
BĀU, 1, 2, 4.2 sa manasā vācaṃ mithunaṃ samabhavad aśanāyāṃ mṛtyuḥ /
BĀU, 1, 2, 4.9 saiva vāg abhavat //
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 3, 2.1 te ha vācam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 2.2 tatheti tebhyo vāg udagāyat /
BĀU, 1, 3, 2.3 yo vāci bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 12.1 sā vai vācam eva prathamām atyavahat /
BĀU, 1, 3, 20.2 vāg vai bṛhatī /
BĀU, 1, 3, 21.2 vāg vai brahma /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 1, 3, 23.3 vāg eva gīthā /
BĀU, 1, 3, 24.3 vācā ca hy eva sa prāṇena codagāyad iti //
BĀU, 1, 3, 25.3 tasmād ārtvijyaṃ kariṣyan vāci svaram iccheta /
BĀU, 1, 3, 25.4 tayā vācā svarasampannayārtvijyaṃ kuryāt /
BĀU, 1, 3, 27.2 tasya vai vāg eva pratiṣṭhā /
BĀU, 1, 3, 27.3 vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate /
BĀU, 1, 4, 7.7 vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ /
BĀU, 1, 4, 17.10 vāg jāyā /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 3.5 yaḥ kaśca śabdo vāg eva sā /
BĀU, 1, 5, 3.9 vāṅmayo manomayaḥ prāṇamayaḥ //
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 5.2 vāg evargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ //
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 1, 5, 8.2 yat kiñca vijñātaṃ vācas tad rūpam /
BĀU, 1, 5, 8.3 vāgghi vijñātā /
BĀU, 1, 5, 8.4 vāg enaṃ tad bhūtvāvati //
BĀU, 1, 5, 11.1 tasyai vācaḥ pṛthivī śarīram /
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 21.4 vadiṣyāmy evāham iti vāg dadhre /
BĀU, 1, 5, 21.11 tasmācchrāmyaty eva vāk /
BĀU, 1, 6, 1.2 teṣāṃ nāmnāṃ vāg ity etad eṣām uktham /
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 2, 1, 17.5 gṛhītā vāk /
BĀU, 2, 2, 3.3 tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 3.12 vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 3.13 vāgghy aṣṭamī brahmaṇā saṃvitte //
BĀU, 2, 2, 4.7 vāg evātriḥ /
BĀU, 2, 2, 4.8 vācā hy annam adyate /
BĀU, 2, 4, 11.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 1, 3.2 hotrartvijāgninā vācā /
BĀU, 3, 1, 3.3 vāg vai yajñasya hotā /
BĀU, 3, 1, 3.4 tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ //
BĀU, 3, 2, 3.1 vāg vai grahaḥ /
BĀU, 3, 2, 3.3 vācā hi nāmāny abhivadati //
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 9, 24.4 vācīti /
BĀU, 3, 9, 24.5 kasmin nu vāk pratiṣṭhiteti /
BĀU, 4, 1, 2.2 abravīn me jitvā śailiniḥ vāg vai brahmeti /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 2.11 vāg eva samrāḍ iti hovāca /
BĀU, 4, 1, 2.12 vācā vai samrāḍ bandhuḥ prajñāyate /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 2.14 vāg vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 3, 5.2 vāg evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.3 vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 4, 20.2 nānudhyāyād bahūñchabdān vāco viglāpanaṃ hi tad iti //
BĀU, 4, 5, 12.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
BĀU, 5, 8, 1.1 vācaṃ dhenum upāsīta /
BĀU, 5, 14, 5.2 vāg anuṣṭup /
BĀU, 5, 14, 5.3 etad vācam anubrūma iti /
BĀU, 6, 1, 2.2 vāg vai vasiṣṭhā /
BĀU, 6, 1, 8.1 vāgghoccakrāma /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 8.4 praviveśa ha vāk //
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 2, 2.7 vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti /
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
BĀU, 6, 2, 7.5 vācā ha smaiva pūrva upayanti /
BĀU, 6, 2, 12.4 vāg arciḥ /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
BĀU, 6, 5, 3.12 kaśyapo naidhruvir vācaḥ /
BĀU, 6, 5, 3.13 vāg ambhiṇyāḥ /
Chāndogyopaniṣad
ChU, 1, 1, 2.5 puruṣasya vāg rasaḥ /
ChU, 1, 1, 2.6 vāca ṛg rasaḥ /
ChU, 1, 1, 5.1 vāg evark /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 2, 3.1 atha ha vācam udgītham upāsāṃcakrire /
ChU, 1, 2, 11.3 vāgghi bṛhatī tasyā eṣa patiḥ //
ChU, 1, 3, 3.5 yo vyānaḥ sā vāk /
ChU, 1, 3, 3.6 tasmād aprāṇann anapānan vācam abhivyāharati //
ChU, 1, 3, 4.1 yā vāk sark /
ChU, 1, 3, 6.4 vāg gīḥ /
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
ChU, 1, 3, 7.10 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 3, 7.10 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 7, 1.2 vāg evark /
ChU, 1, 7, 1.6 vāg eva sā /
ChU, 1, 8, 2.4 brāhmaṇayor vadator vācaṃ śroṣyāmīti //
ChU, 1, 13, 2.6 annaṃ yā vāg virāṭ //
ChU, 1, 13, 4.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 13, 4.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 7, 1.3 vāk prastāvaḥ /
ChU, 2, 8, 1.2 vāci saptavidhaṃ sāmopāsīta /
ChU, 2, 8, 1.3 yat kiṃca vāco hum iti sa hiṅkāraḥ /
ChU, 2, 8, 3.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 8, 3.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 11, 1.2 vāk prastāvaḥ /
ChU, 2, 23, 3.3 tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā /
ChU, 3, 12, 1.2 vāg vai gāyatrī /
ChU, 3, 12, 1.3 vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca //
ChU, 3, 13, 3.2 sā vāk /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 3.1 vāg eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 4, 3, 3.3 sa yadā svapiti prāṇam eva vāg apyeti /
ChU, 4, 16, 1.5 tasya manaś ca vāk ca vartanī //
ChU, 4, 16, 2.2 vācā hotādhvaryur udgātānyatarām /
ChU, 5, 1, 2.2 vāg vāva vasiṣṭhaḥ //
ChU, 5, 1, 8.1 sā ha vāg uccakrāma /
ChU, 5, 1, 8.5 praviveśa ha vāk //
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 1, 13.1 atha hainaṃ vāg uvāca /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 7, 1.2 tasya vāg eva samit /
ChU, 5, 21, 2.1 apāne tṛpyati vāk tṛpyati /
ChU, 5, 21, 2.2 vāci tṛpyantyām agnis tṛpyati /
ChU, 6, 5, 3.4 yo 'ṇiṣṭhaḥ sā vāk //
ChU, 6, 5, 4.3 tejomayī vāg iti /
ChU, 6, 6, 4.2 sā vāg bhavati //
ChU, 6, 6, 5.3 tejomayī vāg iti /
ChU, 6, 7, 6.6 tejomayī vāg iti /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 7, 2, 1.1 vāg vāva nāmno bhūyasī /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 2, 2.1 sa yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.3 asti bhagavo vāco bhūya iti /
ChU, 7, 2, 2.4 vāco vāva bhūyo 'stīti /
ChU, 7, 3, 1.1 mano vāva vāco bhūyaḥ /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 4, 1.3 atha vācam īrayati /
ChU, 7, 5, 1.4 atha vācam īrayati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 7, 3, 11.0 sandhivelayor vācaṃ yaccheyuḥ //
DrāhŚS, 7, 3, 12.0 vicakṣaṇāntāṃ vācaṃ bhāṣeran //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 8, 3, 11.0 audalasthāne vā vāṅnidhanaṃ krauñcam //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
DrāhŚS, 10, 3, 4.1 tvaṃ vāg asi /
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 3, 21.0 uttarottari vāco vyāhārayeyur yāvatīr adhigaccheyuḥ //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 12, 2, 31.0 praṇītāsu praṇīyamānāsu vācaṃ yacched ā tāsāṃ vimocanāt //
DrāhŚS, 14, 1, 7.0 taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt //
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
DrāhŚS, 15, 3, 17.0 stutaśastrayor vācaṃ yacchet //
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti vā //
Gautamadharmasūtra
GautDhS, 1, 2, 19.1 śuklavāco vācaḥ //
GautDhS, 1, 2, 19.1 śuklavāco vācaḥ //
GautDhS, 1, 2, 22.1 vāgbāhūdarasaṃyataḥ //
GautDhS, 1, 3, 16.1 vākcakṣuḥkarmasaṃyataḥ //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 3, 5.1 āsanaśayanavākpathiṣu samaprepsur daṇḍyaḥ //
GautDhS, 2, 6, 9.1 śrotriyān vāgrūpavayaḥśīlasampannān //
GautDhS, 2, 8, 38.1 vyālahatādṛṣṭadoṣavākpraśastān abhyukṣyopayuñjītopayuñjīta //
GautDhS, 2, 9, 3.1 vāccakṣuḥkarmasaṃyatā //
GautDhS, 3, 7, 9.1 pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 17.0 ṛte bhagayā vācā śucir bhūtvā //
GobhGS, 1, 6, 18.0 nāyajñiyāṃ vācaṃ vadet //
GobhGS, 1, 6, 19.0 yadyayajñiyāṃ vācaṃ vaded vaiṣṇavīm ṛcaṃ yajur vā japet //
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
Gopathabrāhmaṇa
GB, 1, 1, 4, 3.0 taṃ vāg anvavadat //
GB, 1, 1, 4, 6.0 taṃ vāg anvavadat //
GB, 1, 1, 4, 9.0 taṃ vāg anvavadat //
GB, 1, 1, 4, 12.0 taṃ vāg anvavadat //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 27, 15.0 tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ //
GB, 1, 1, 27, 16.0 vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti //
GB, 1, 1, 33, 1.0 mana eva savitā vāk sāvitrī //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 37, 10.0 manasā vāg abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 11.0 vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 38, 3.0 vedā vāci pratiṣṭhitāḥ //
GB, 1, 1, 38, 4.0 vāṅ manasi pratiṣṭhitā //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 11, 6.0 te brūmo vāg eva hotā hautraṃ karoti //
GB, 1, 2, 11, 7.0 vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 18, 2.0 tān vāg abhyuvācāśvo vai sambhārāṇām iti //
GB, 1, 2, 18, 4.0 tān vāg abhyuvācāśvaḥ śamyeteti //
GB, 1, 2, 18, 21.0 tān vāg abhyuvāca śaṃyumātharvaṇaṃ gacchateti //
GB, 1, 2, 21, 23.0 tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca //
GB, 1, 2, 21, 24.0 vāg vai dhenur jyotir hiraṇyam //
GB, 1, 2, 22, 12.0 etasya vāci tṛptāyām agnis tṛpyati //
GB, 1, 3, 2, 7.0 tasya manaś ca vāk ca vartanī //
GB, 1, 3, 2, 8.0 manasā caiva hi vācā ca yajño vartate //
GB, 1, 3, 2, 9.0 ada eva mana iyam eva vāk //
GB, 1, 3, 14, 5.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca vāk tena tṛpyati //
GB, 1, 3, 14, 6.0 vāci tṛptāyām agnis tṛpyati //
GB, 1, 3, 19, 13.0 vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm //
GB, 1, 3, 21, 9.0 na vācā yathākathācid abhibhāṣeta //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 22, 4.0 vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam //
GB, 1, 4, 4, 2.0 agnir vai hotādhidaivaṃ vāg adhyātmam //
GB, 1, 4, 4, 4.0 vācaṃ caiva tad agniṃ cānnena saṃdadhāti //
GB, 1, 5, 4, 4.0 vāg ārambhaṇīyam ahaḥ //
GB, 1, 5, 4, 5.0 yadyad ārabhate vāg ārabhate //
GB, 1, 5, 4, 6.0 vācaiva tad ārabhate //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 25, 9.1 vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate /
GB, 2, 1, 1, 8.0 tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
GB, 2, 1, 3, 11.0 adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti //
GB, 2, 1, 4, 12.0 vāci vai yajñaḥ śritaḥ //
GB, 2, 1, 20, 5.0 atha yat sarasvatīṃ yajati vāg vai sarasvatī //
GB, 2, 1, 20, 6.0 vācam etena prīṇāti //
GB, 2, 2, 9, 3.0 vāg vātasya patnī //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 6.0 tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām //
GB, 2, 2, 23, 1.0 vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm //
GB, 2, 2, 23, 9.0 tasmād vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm //
GB, 2, 2, 23, 10.0 satyottarā haivaiṣāṃ vāg uditā bhavati //
GB, 2, 3, 5, 4.0 tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti //
GB, 2, 3, 5, 5.0 vaṣaṭkṛtya vāg ity anumantrayate //
GB, 2, 3, 6, 1.0 vāk ca vai prāṇāpānau ca vaṣaṭkāraḥ //
GB, 2, 3, 6, 3.0 tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti //
GB, 2, 3, 6, 4.0 vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati //
GB, 2, 4, 10, 12.0 tasmān mandratamayā vācā prātaḥsavane śaṃset //
GB, 2, 4, 10, 14.0 tasmād balīyasyā vācā mādhyaṃdine savane śaṃset //
GB, 2, 4, 10, 16.0 tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃset //
GB, 2, 4, 10, 17.0 evaṃ śaṃsed yadi vāca īśīta //
GB, 2, 4, 10, 18.0 vāgghi śastram //
GB, 2, 4, 11, 18.0 yā vāk so 'gniḥ //
GB, 2, 4, 19, 4.0 vāco vā etau stanau //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 7.0 upanaśyati ha vāg aśanāyatī //
GB, 2, 6, 16, 9.0 tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 9.0 tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 10.0 tad devapavitreṇaiva vācaṃ punīte //
GB, 2, 6, 16, 12.0 vāg vā anuṣṭup //
GB, 2, 6, 16, 13.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 17.0 iyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 17.0 iyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 18.0 tat pāvamānībhir eva vācaṃ punīte //
GB, 2, 6, 16, 20.0 vāg vā anuṣṭup //
GB, 2, 6, 16, 21.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 27.0 triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 12, 15.1 anvaṅṅ anusaṃvṛjinā so 'nupakiṃcayā vācaikaikaṃ prāha //
HirGS, 1, 15, 6.2 ā te vācam āsyād ade manasyāṃ hṛdayād adhi /
HirGS, 1, 15, 6.3 aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade /
HirGS, 1, 15, 6.3 aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade /
HirGS, 1, 16, 19.1 yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi /
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 19, 58.0 śuktā vāco na bhāṣeta //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 5, 13.0 tān itaraḥ kalyāṇībhir vāgbhiḥ pratyāha //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 7.1 seyaṃ vāg abhavat /
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 7, 3.2 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 5.1 turīyaṃ vāco manuṣyā vadantīti /
JUB, 1, 7, 5.2 caturbhāgo ha vai turīyaṃ vācaḥ /
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 9, 2.1 om iti vai sāma vāg ity ṛk /
JUB, 1, 9, 2.2 om iti mano vāg iti vāk /
JUB, 1, 9, 2.2 om iti mano vāg iti vāk /
JUB, 1, 9, 2.3 om iti prāṇo vāg ity eva vāk /
JUB, 1, 9, 2.3 om iti prāṇo vāg ity eva vāk /
JUB, 1, 9, 2.4 om itīndro vāg iti sarve devāḥ /
JUB, 1, 9, 5.1 tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ /
JUB, 1, 9, 5.4 pūrvaṃ sarvaṃ sarvā vāk /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva sā /
JUB, 1, 23, 2.2 tasmād ākāśād vāg vadati //
JUB, 1, 23, 3.1 tām etāṃ vācam prajāpatir abhyapīᄆayat /
JUB, 1, 24, 4.8 akṣaraṃ tṛptaṃ vācaṃ tarpayati /
JUB, 1, 24, 4.9 vāk tṛptākāśaṃ tarpayati /
JUB, 1, 25, 8.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 25, 8.2 sā yā sā vāg ṛk sā /
JUB, 1, 26, 2.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 26, 2.2 sā yā sā vāg ṛk sā /
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 28, 3.1 tasya vāṅmayo raśmiḥ prāṅ pratiṣṭhitaḥ /
JUB, 1, 28, 3.2 sā yā sā vāg agniḥ saḥ /
JUB, 1, 28, 4.1 sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 4.1 karoty eva vācā nayati prāṇena gamayati manasā /
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 5.3 tayā vā etayā vācā sarvā vāca upagacchati /
JUB, 1, 37, 5.3 tayā vā etayā vācā sarvā vāca upagacchati /
JUB, 1, 39, 3.2 vāg vāva sāmnaḥ pratiṣṭheti //
JUB, 1, 40, 1.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 40, 1.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 40, 2.1 vāg eva sāma /
JUB, 1, 40, 2.2 vācā hi sāma gāyati /
JUB, 1, 40, 2.3 vāg evoktham /
JUB, 1, 40, 2.4 vācā hy ukthaṃ śaṃsati /
JUB, 1, 40, 2.5 vāg eva yajuḥ /
JUB, 1, 40, 2.6 vācā hi yajur anuvartate //
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 40, 5.2 yac cakṣuṣā paśyati tad vācā vadati /
JUB, 1, 40, 5.3 yac chrotreṇa śṛṇoti tad vācā vadati //
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 7.1 tasyā etasyai vācaḥ prāṇā evāsuḥ /
JUB, 1, 41, 3.1 sa eṣa prāṇo vāci pratiṣṭhito vāg u prāṇe pratiṣṭhitā /
JUB, 1, 41, 3.1 sa eṣa prāṇo vāci pratiṣṭhito vāg u prāṇe pratiṣṭhitā /
JUB, 1, 47, 6.1 śrīr vāg asya sā /
JUB, 1, 53, 2.2 atha yad asat sark sā vāk so 'pānaḥ //
JUB, 1, 53, 3.2 atha yā vāk cāpānaś ca tat samānam /
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 1, 57, 5.1 tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt /
JUB, 1, 57, 8.2 prāṇa eva ud vāg eva gī mana eva tham /
JUB, 1, 58, 3.2 tasyaiṣā kulyā yad vāk //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.3 tad vācā yajamānāya pradeyam manasātmane /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 60, 2.1 te vācodagāyan /
JUB, 1, 60, 2.3 tasmād bahu kiṃ ca kiṃ ca vācā vadati /
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 1, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti /
JUB, 2, 1, 3.2 te vācodgātrādīkṣanta /
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 3, 5.1 taṃ vācopasamaipsan /
JUB, 2, 3, 5.2 te vācaṃ samārohan /
JUB, 2, 3, 5.3 teṣāṃ vācam paryādatta /
JUB, 2, 3, 5.4 tasmāt paryādattā vāk /
JUB, 2, 8, 5.1 chandobhir eva vācā śaryātam mānavaṃ svargaṃ lokaṃ gamayāṃcakāra //
JUB, 2, 9, 2.1 chandobhir eva vācā yajamānaṃ svargaṃ lokaṃ gamayati //
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 2, 10, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti //
JUB, 2, 10, 4.1 te vācodgātrādīkṣanta /
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 11, 2.1 sa vācam prathamām atyavahat /
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 13, 1.1 devā vai brahmaṇo vatsena vācam aduhran /
JUB, 2, 13, 2.1 sā yā sā vāg brahmaiva tat /
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 4.1 duhe ha vai vācaṃ sarvān kāmān ya evaṃ veda /
JUB, 2, 13, 4.2 sa haiṣo 'nānṛto vācaṃ devīm udinddhe vada vada vadeti //
JUB, 2, 15, 4.1 etad u ha vāva sāma yad vāk /
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 6.2 vācā hi sāmnārtvijyaṃ kriyate //
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 3, 1, 14.2 na vai svapan vācā vadati /
JUB, 3, 2, 5.2 vāg vā agniḥ /
JUB, 3, 2, 5.4 sa yatra svapiti tad vācam prāṇo girati //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 5, 5.1 bahiṣpavamānam āsadya ṭītra viyi prāṇya iti kuryāt ṭītra gṛhitra apānya iti vācā /
JUB, 3, 9, 4.10 amānuṣīṃ vācaṃ vadati /
JUB, 3, 9, 9.1 taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 13, 12.2 om ity ādityo vāg iti candramāḥ //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
JUB, 3, 15, 1.2 tad etad viśvāmitrā upāsate vācam eva //
JUB, 3, 16, 1.2 tasya vāk ca manaś ca vartanyau /
JUB, 3, 16, 1.3 vācā ca hy eṣa etan manasā ca vartate //
JUB, 3, 16, 2.1 tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti /
JUB, 3, 16, 2.2 tasmāt te vācā kurvanti /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 19, 1.1 athaiṣa vācā vajram udgṛhṇāti /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 20, 13.1 tapo me tejo me 'nnam me vāṅ me /
JUB, 3, 20, 16.2 tapo me tejo me 'nnam me vāṅ me /
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 32, 9.2 sa eṣa prāṇo vācā karoti manonetraḥ /
JUB, 3, 33, 1.2 yo 'gnir vāg eva sā /
JUB, 3, 34, 1.1 tad etan mithunaṃ yad vāk ca prāṇaś ca /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 3.1 sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti /
JUB, 3, 35, 5.3 ta imām puruṣe 'ntar vācaṃ vicakṣate //
JUB, 3, 36, 1.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
JUB, 3, 36, 2.1 pataṅgo vācam manasā bibhartīti /
JUB, 3, 36, 2.3 sa imāṃ vācam manasā bibharti //
JUB, 3, 36, 3.3 sa imām puruṣe 'ntar vācaṃ vadati //
JUB, 3, 36, 4.2 svaryā hy eṣā manīṣā yad vāk //
JUB, 3, 39, 2.4 vāg iti tad brahma /
JUB, 4, 5, 4.2 tasyaitau stanau yad vāk ca prāṇaś ca /
JUB, 4, 8, 6.4 hum bhā oṃ vāg ity aṣṭame //
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 12, 6.4 prāṇād annam prāṇād vāk //
JUB, 4, 12, 10.4 mad eva prāṇo mad vāk //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 13, 2.1 tā etasmin prāṇa okāre vācy akāre samāyan /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 9.1 veti vāco 'mṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 23, 2.1 prāṇo vāvod vāg gī sa udgīthaḥ //
JUB, 4, 23, 3.1 prāṇo vāvāmo vāk sā tat sāma //
JUB, 4, 23, 4.1 prāṇo vāva ko vāg ṛk tad arkyam //
JUB, 4, 23, 5.1 prāṇo vāva jyeṣṭho vāg brāhmaṇaṃ taj jyeṣṭhabrāhmaṇam //
JUB, 4, 24, 4.1 vācam anuharantīm agnir asmai baliṃ harati //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
JUB, 4, 26, 3.1 vācā rasān vedeti veda //
JUB, 4, 27, 15.4 vāk sāvitrī //
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 1, 23.0 vāg evāsya sā jāyate //
JB, 1, 1, 24.0 vāṅ ma eṣājanīty eva tad vidyāt //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 16, 1.0 mano vā anu prāṇā vācam anv ātmā //
JB, 1, 16, 2.0 sa yad vācā pūrvām āhutiṃ juhoti manasottarāṃ tad duṣkṛtasukṛte vyāvartayati //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 19, 1.0 vāg vā agnihotrī //
JB, 1, 19, 3.0 manasā vai vācaṃ prattāṃ duhre //
JB, 1, 19, 5.0 tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 8.0 prāṇenaiva vāk ca manaś cābhihite //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 66, 4.0 virāḍ vācy agnau saṃtiṣṭhate //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 74, 2.1 yuñje vācaṃ śatapadīṃ gāye sahasravartanīm /
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 77, 2.0 vācam evaitan mukhato 'varundhate //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 77, 4.0 vāg eṣām upadāsukā syāt //
JB, 1, 77, 5.0 vāg vai devebhyo 'pākrāmat //
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 82, 12.0 vācā hy ūrdhvo yajñas tāyate //
JB, 1, 82, 14.0 vāg vai vekurā //
JB, 1, 82, 15.0 brahma vāk //
JB, 1, 82, 16.0 brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 12.0 pavasveti ca vai vāca iti ca daivyaṃ mithunam //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 99, 1.0 teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 99, 10.0 prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 102, 28.0 vāg vā anuṣṭup //
JB, 1, 102, 29.0 tām arvācīm abhinudan gāyati vāco 'napakramāya //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 102, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 102, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 102, 38.0 vāg iti nidhanaṃ karoti //
JB, 1, 102, 39.0 vāg vai brahma //
JB, 1, 102, 40.0 vācy eva tad brahman pratitiṣṭhati //
JB, 1, 104, 14.0 vācā gāyan vāg iti nidhanaṃ karoti //
JB, 1, 104, 14.0 vācā gāyan vāg iti nidhanaṃ karoti //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 113, 18.0 anyatarad akṣaram avagṛhya vācaṃ caturviṃśīm upeyāt //
JB, 1, 114, 3.0 vāg vā aṃśur ekākṣaraḥ //
JB, 1, 115, 1.0 tāni sarvāṇy akṣarāṇy uddhṛtya vācaṃ dadhyāt //
JB, 1, 115, 2.0 vāg vai brahma //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 115, 6.0 apānya vāg iti brūyāt //
JB, 1, 115, 9.0 vāg vā akṣaram //
JB, 1, 128, 2.0 vācaṃ rathantaram abhivyāharat //
JB, 1, 128, 3.0 tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe //
JB, 1, 128, 5.0 mano vai pūrvam atha vāk //
JB, 1, 128, 6.0 mano vai bṛhad vāg rathantaram //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 140, 5.0 vāg vai brahma //
JB, 1, 140, 6.0 vācaivainat tad brahmaṇā saṃdadhāti //
JB, 1, 161, 2.0 vāg vā anuṣṭup //
JB, 1, 178, 5.0 tasmin vācaṃ dadhyāt //
JB, 1, 178, 6.0 vāg vai brahma //
JB, 1, 178, 7.0 uta trātā vāg bahūnā vu vā iti //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 188, 6.0 anavadhṛtaṃ vāg vadati //
JB, 1, 188, 7.0 vāg anuṣṭup //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 10.0 tasmāt puruṣaḥ sarvā vāco vadati //
JB, 1, 198, 11.0 āpyata iva vā etarhi sarvā vāk //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 205, 4.0 vāg anuṣṭup //
JB, 1, 205, 5.0 vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati //
JB, 1, 205, 5.0 vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 206, 4.0 vāg vā eṣā //
JB, 1, 206, 5.0 vācā jyotiṣānvabhyavāyan //
JB, 1, 230, 10.0 vāg vai rathantaram //
JB, 1, 230, 11.0 vācīdaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 12.0 vāg idaṃ sarvaṃ pratyudyacchati //
JB, 1, 230, 13.0 vāg idaṃ sarvaṃ prati prati //
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 235, 2.0 etāvaddha paramaṃ vāk cakrame //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
JB, 1, 235, 5.0 vāca eva sā prabhūtiḥ //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 249, 5.0 yo 'gnir vāg eva sā //
JB, 1, 253, 2.0 mana eva retasyayā samīrayati prāṇaṃ gāyatryā cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 254, 44.0 vāg eva sā //
JB, 1, 254, 46.0 tasmād dvayaṃ vācā karoty annaṃ cainayātti vadati ca //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 260, 28.0 vāg vā anuṣṭup //
JB, 1, 260, 29.0 tām arvācīm abhinudan gāyati vāco 'napakramāya //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 260, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 260, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 260, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 267, 11.0 anuṣṭubhā vācā niṣṭhāṃ gacchati //
JB, 1, 267, 12.0 tasmād u jīrṇasya vācaṃ śuśrūṣante //
JB, 1, 268, 15.0 vāg vā anuṣṭup //
JB, 1, 268, 17.0 yan niyunakti tasmān niyukteva vāk //
JB, 1, 268, 19.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva vāg apakrāmati //
JB, 1, 269, 8.0 vāg anuṣṭup //
JB, 1, 269, 13.0 vācā svādu cāsvādu ca vijānāti //
JB, 1, 269, 21.0 vāg anuṣṭup //
JB, 1, 270, 5.0 anuṣṭubhi prastutāyāṃ yasya kāmayeta tasya vācā vācaṃ dhyāyet //
JB, 1, 270, 5.0 anuṣṭubhi prastutāyāṃ yasya kāmayeta tasya vācā vācaṃ dhyāyet //
JB, 1, 270, 25.0 vāg vai manuṣyadhūḥ //
JB, 1, 270, 27.0 anuṣṭubhi prastutāyāṃ vācā pṛthivīṃ saṃdadhyāt //
JB, 1, 270, 28.0 tad antarā yajamānasya vācam avayātayet //
JB, 1, 272, 16.0 vāg vā anuṣṭup //
JB, 1, 272, 17.0 vāg u vai yaśaḥ //
JB, 1, 272, 18.0 vāg upary upary anyān kīrtiś carati //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 11.0 yadaiva vācā puṇyaṃ vadati tad anuṣṭubhaḥ //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 276, 3.0 sa brūyād vāg vā anuṣṭup //
JB, 1, 276, 4.0 vācy u vai sarvāṇi chandāṃsi //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
JB, 1, 284, 13.0 sa hovāca vāg vā anuṣṭup //
JB, 1, 284, 14.0 vāco yajñas tāyate //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 17.0 saiṣā vāg evāyātayāmny āntād yajñaṃ vahati //
JB, 1, 284, 22.0 vāg iti yajñāyajñīyasya nidhanam //
JB, 1, 285, 19.0 vāg iti yajñāyajñīyasya nidhanam //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 294, 14.0 sā bārhatīṃ vācaṃ vadati bhā iti parācīm eva //
JB, 1, 294, 15.0 avir vai rāthantarīṃ vācaṃ vadati krandena //
JB, 1, 294, 17.0 sā rāthantarīṃ vācaṃ vadati //
JB, 1, 295, 6.0 tasmāt puruṣa ubhayīṃ vācaṃ vadati yā ca rāthantarī yā ca bārhatī //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 297, 22.0 tad u vāṅnidhanaṃ bhavati //
JB, 1, 297, 23.0 tasmād u kumāro jāyamāna eva vācam abhivyāharati //
JB, 1, 306, 3.0 vāg anuṣṭup //
JB, 1, 306, 4.0 etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca //
JB, 1, 306, 7.0 sa yadi svarasyāvakāśaṃ na vinded vāṅnidhanenābhyārohet //
JB, 1, 306, 8.0 vāg anuṣṭup //
JB, 1, 306, 9.0 vāṅ nidhanam //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
JB, 1, 306, 12.0 vāg vā anuṣṭup //
JB, 1, 306, 13.0 tad yad vāco 'nuṣṭubho madhyenidhanaṃ bhavati retassiktir eva sā //
JB, 1, 309, 40.0 vāg anuṣṭup //
JB, 1, 309, 41.0 prāṇenaivaitad vācam anusaṃtanoti //
JB, 1, 309, 42.0 prāṇena vācam ārabhate //
JB, 1, 310, 1.0 vāṅnidhanaṃ yajñāyajñīyam antataḥ kriyate //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
JB, 1, 310, 4.0 no hi vācaḥ pramayo 'sti //
JB, 1, 314, 8.0 vāg bhūtvā sarvaṃ vyabhavat //
JB, 1, 317, 20.0 vāg vā anuṣṭup //
JB, 1, 317, 24.0 sā vāk //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ //
JB, 1, 320, 8.0 yady anuṣṭubhaṃ gāyati vāg vā anuṣṭup tāṃ prātassavane dadhāti //
JB, 1, 320, 9.0 seyaṃ vāg anuṣṭup prātassavane baddhā na kasmai canālaṃ bhavati //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 320, 16.0 manaso hi vāk prajāyate //
JB, 1, 320, 17.0 sā manonetrā vāg bhavati //
JB, 1, 320, 18.0 tan mano vācam abhipravahati //
JB, 1, 320, 19.0 vāg u punar mana evābhipravahati //
JB, 1, 320, 20.0 sa yo manasaś ca vācaś ca svaro jāyate //
JB, 1, 323, 8.0 yad eva vācā karoti sā prajā //
JB, 1, 323, 9.0 manaso hi vāk prajāyate //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 326, 11.0 vāg vā ṛcaḥ satyam //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 329, 6.0 mano vai pūrvam atha vāk //
JB, 1, 329, 7.0 mano vai bṛhad vāg rathantaram //
JB, 1, 329, 10.0 tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti //
JB, 1, 337, 17.0 vāg eṣā //
JB, 1, 337, 18.0 vāg anuṣṭup //
JB, 1, 337, 19.0 vācy etad vācā pratitiṣṭhāmeti //
JB, 1, 337, 19.0 vācy etad vācā pratitiṣṭhāmeti //
JB, 1, 342, 2.0 pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte //
JB, 1, 347, 5.0 yat purā saṃvatsarād asthāni yājayeyur vācaṃ krūrām aruṣkṛtām ṛccheyuḥ //
JB, 1, 347, 7.0 vācaṃ krūrām aruṣkṛtāṃ ned ṛcchāmeti //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 352, 13.0 vāg vai yajñāyajñīyam //
JB, 1, 352, 14.0 vāg anuṣṭup //
JB, 1, 352, 15.0 vācaivainat tat samardhayanti //
JB, 2, 1, 1.0 vāg eṣā yat pṛṣṭhāni //
JB, 2, 1, 6.0 vāg vai rathantaram //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 1, 17.0 lelibhasyaitad ājānaṃ yām imāṃ lelibhā vācaṃ vadanti //
JB, 2, 1, 19.0 samānīṃ bata vācaṃ vadati na batainaṃ paryetīti //
JB, 2, 64, 1.0 vicakṣaṇavatīṃ vācaṃ vadati //
JB, 2, 64, 3.0 annavatīm eva tad vācaṃ vadati //
JB, 2, 64, 4.0 vicakṣaṇavatīṃ vācaṃ vadati //
JB, 2, 64, 7.0 annavatīm eva tad vācaṃ vadati //
JB, 2, 64, 8.0 vicakṣaṇavatīṃ vācaṃ vadati //
JB, 2, 64, 10.0 tasya vāg eva mithunam //
JB, 2, 64, 11.0 mithunavatīm eva tad vācaṃ vadati //
JB, 2, 64, 12.0 vicakṣaṇavatīṃ vācaṃ vadati //
JB, 2, 298, 9.0 vāg vai sarasvatī //
JB, 2, 298, 10.0 vāg u devayānaḥ panthāḥ //
JB, 2, 298, 19.0 eṣa u ha vai vāco 'nto yat prakṣaḥ prāsravaṇaḥ //
JB, 2, 298, 20.0 yatro ha vai vāco 'ntas tat svargo lokaḥ //
JB, 2, 419, 17.0 vācaṃ sma satyavatīm upeta //
Jaiminīyaśrautasūtra
JaimŚS, 8, 15.0 yuñjate vācaṃ śatapadīṃ gāye sahasravartanīm //
JaimŚS, 10, 4.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāk //
JaimŚS, 10, 4.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāk //
JaimŚS, 10, 5.0 yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JaimŚS, 11, 7.0 pratyeti vāg bhūr bhuvaḥ svar om ity āvartiṣu //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 16, 5.0 vāg juṣāṇā somasya tṛpyatviti //
JaimŚS, 16, 15.0 vāgjuṣāṇā somasya tṛpyatv iti //
JaimŚS, 18, 24.0 sa vāmadevyena madhyamayā vācānejan //
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JaimŚS, 21, 7.0 vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 23, 23.0 madhyamayā vācā //
JaimŚS, 26, 10.0 tāni tattatkarmāpanno yajñopavītī prāgāvṛttas tiṣṭhann upaviṣṭo vā madhyamayā vācā gāyet //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 7, 3, 4.0 vācā baddhāya bhūmiparilekham //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 13, 4, 3.1 yad gomāyū vadato jātavedo 'nyayā vācābhijañjabhātaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 16.0 vācaiva tad āha //
KauṣB, 2, 5, 17.0 tat prāṇāpānau vācam apīto vāṅmayau bhavataḥ //
KauṣB, 2, 5, 17.0 tat prāṇāpānau vācam apīto vāṅmayau bhavataḥ //
KauṣB, 2, 5, 20.0 vācaiva tad āha //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 21.0 taccakṣur vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 24.0 vācaiva tad āha //
KauṣB, 2, 5, 25.0 tacchrotraṃ vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 25.0 tacchrotraṃ vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 28.0 vācaiva tad āha //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 2, 5, 32.0 vācaiva tad āha //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 2, 5, 36.0 vāg vā indraḥ //
KauṣB, 2, 5, 37.0 na hyṛte vācaḥ pavate dhāma kiṃcana //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 3, 7, 6.0 athaitāvān vai vāco vikāraḥ //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 5, 2, 8.0 vāg vai sarasvatī //
KauṣB, 5, 2, 9.0 vācam eva tat prīṇāti //
KauṣB, 5, 8, 11.0 vāg anuṣṭup //
KauṣB, 5, 8, 13.0 tān evaitad vācānuṣṭubhāgamayati //
KauṣB, 6, 5, 19.0 vācānyā saṃskriyate //
KauṣB, 6, 5, 21.0 sā yā vācā saṃskriyate //
KauṣB, 6, 8, 2.0 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
KauṣB, 7, 1, 1.0 vāg dīkṣā //
KauṣB, 7, 1, 2.0 vācā hi dīkṣate //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 4, 1.0 vicakṣaṇavatyā vācā tasya nāma gṛhṇīyāt //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 7, 7, 35.0 vāg vai pathyā svastiḥ //
KauṣB, 7, 7, 36.0 tasmād udīcyāṃ diśi prajñātatarā vāg udyate //
KauṣB, 7, 7, 37.0 udañca eva yanti vācaṃ śikṣitum //
KauṣB, 7, 7, 40.0 eṣā hi vāco dik prajñātā //
KauṣB, 7, 10, 13.0 vāganuṣṭup //
KauṣB, 7, 10, 14.0 vācā yajñastāyate //
KauṣB, 8, 5, 6.0 vāgdevatyo hyeṣaḥ //
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 9, 1, 12.0 devā vai dīkṣiṣyamāṇā vācam apāsādayanta //
KauṣB, 9, 3, 1.0 vāk ca vai manaśca havirdhāne //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 10, 8, 11.0 na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta //
KauṣB, 10, 8, 29.0 vāg vai viśvāmitraḥ //
KauṣB, 10, 8, 30.0 vācā yajñas tāyate //
KauṣB, 10, 9, 10.0 atho vāg vai devānāṃ manotā //
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 10, 10, 16.0 vācaṃ tad utsṛjate //
KauṣB, 10, 10, 17.0 tasmād vāg ata ūrdhvotsṛṣṭā yajñaṃ vahati //
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 11, 2, 13.0 vāg anuṣṭup //
KauṣB, 11, 2, 14.0 mukhe tad vācaṃ dadhāti //
KauṣB, 11, 2, 15.0 mukhena vai vācaṃ vadati //
KauṣB, 11, 6, 13.0 tasyāṃ vācam utsṛjate //
KauṣB, 11, 8, 12.0 vāk prātaranuvākaḥ //
KauṣB, 11, 8, 13.0 vācaiva tacchiraḥ samardhayati //
KauṣB, 11, 9, 3.0 etad ukthaṃ mahārātra upākuryāt purā vāco visargāt //
KauṣB, 11, 9, 4.0 yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ //
KauṣB, 11, 9, 5.0 āpīnāṃ vācam avyāsiktāṃ prathamata ṛdhnavānīti //
KauṣB, 11, 9, 6.0 na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate //
KauṣB, 11, 9, 8.0 vāk prātaranuvākaḥ //
KauṣB, 11, 9, 9.0 net prāṇāpānau ca vācaṃ cānyenāntardadhānīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 10, 7.0 vāg vai sarasvatī //
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
Kauṣītakyupaniṣad
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
KU, 1, 7.10 vāceti /
KU, 2, 1.5 vāk pariveṣṭrī /
KU, 2, 1.9 yo vācaṃ pariveṣṭrīm pariveṣṭrīmān bhavati /
Kaṭhopaniṣad
KaṭhUp, 3, 13.1 yacched vāṅmanasī prājñas tad yacchej jñāna ātmani /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
Khādiragṛhyasūtra
KhādGS, 1, 4, 5.1 abhivādya gurūn gotreṇa visṛjed vācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
KātyŚS, 15, 4, 9.0 naivāro bṛhaspataye vāce //
KātyŚS, 20, 1, 10.0 vācaṃ yaccheti cāha //
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.6 saha vācā mano astu saha cittaṃ saha vratam /
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 41, 17.14 vācaṃ yaccha //
KāṭhGS, 41, 18.8 śarīraṃ me vicakṣaṇaṃ vāṅ me madhumad duhe /
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
Kāṭhakasaṃhitā
KS, 3, 6, 15.0 vācaṃ te mā hiṃsiṣam //
KS, 6, 1, 9.0 taṃ svā vāg aiṭṭa juhudhīti //
KS, 6, 1, 13.0 svā hy enaṃ vāg aiṭṭa //
KS, 6, 5, 33.0 garbhiṇyā vācā garbhaṃ dadhāti //
KS, 6, 5, 34.0 mithunayā vācā garbhaṃ dadhāti //
KS, 6, 5, 38.0 taṃ garbhiṇyā vācā mithunayā prajanayati //
KS, 6, 5, 49.0 taṃ garbhiṇyā vācā mithunayā prātaḥ prajanayati //
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 7, 5.0 sa vācas satyaṃ niramimīta //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 6, 7, 17.0 etad vai vācas satyam //
KS, 6, 7, 24.0 vācaṃ yacched agnihotra unnīyamāne //
KS, 6, 8, 18.0 yarhi vāk pravadet tarhi juhuyāt //
KS, 7, 10, 47.0 sa yad vācāvadat tad abhavat //
KS, 7, 10, 48.0 yad vai vācā vadati tad bhavati //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 8, 4, 50.0 etad vai vācas satyam //
KS, 8, 4, 51.0 yad eva vācas satyaṃ tenādhatte //
KS, 8, 4, 61.0 vāg vai devatāṃ niravadata //
KS, 8, 4, 62.0 niruditadevatā hi vai vāk //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 4, 65.0 etad vai vācas sadevam //
KS, 8, 4, 66.0 yad eva vācas sadevaṃ tenādhatte //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 13, 12.0 vāk cātmā ca saptahotā //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 16, 44.0 etad vai vācaḥ krūram //
KS, 9, 16, 45.0 vāca evainaṃ krūreṇa pravṛścati //
KS, 10, 1, 4.0 vāk sarasvatī //
KS, 10, 1, 8.0 sarasvatyā vācā vācam //
KS, 10, 1, 8.0 sarasvatyā vācā vācam //
KS, 10, 1, 14.0 vāk sarasvatī //
KS, 10, 1, 18.0 sarasvatyā vācā //
KS, 10, 1, 58.0 vāk sarasvatī //
KS, 10, 1, 62.0 sarasvatyā vācā vācam //
KS, 10, 1, 62.0 sarasvatyā vācā vācam //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 11, 8, 4.0 vāk sarasvatī //
KS, 12, 5, 47.0 tasya vāg dvitīyāsīt //
KS, 12, 5, 54.0 vāg vā anuṣṭup //
KS, 12, 5, 57.0 vācy eva saṃvatsaraṃ vṛṣāṇam apisṛjati //
KS, 12, 10, 56.0 vāg vai sarasvatī //
KS, 12, 10, 57.0 vācā hy abhiṣajyatām //
KS, 12, 10, 63.0 vāg vai sarasvatī //
KS, 12, 10, 64.0 vācy evāsya svādmānaṃ dadhāti //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 12, 11.0 vāg vai sarasvatī //
KS, 12, 12, 12.0 vācy eva pratitiṣṭhati //
KS, 12, 13, 24.0 sārasvatīṃ meṣīm ālabheta yasmād vāg apakrāmet //
KS, 12, 13, 25.0 vāg vai sarasvatī //
KS, 12, 13, 26.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 12, 13, 28.0 vācam eva samakṣam āptvāvarunddhe //
KS, 13, 1, 21.0 vācā vā eta etaṃ paryamanti //
KS, 13, 1, 22.0 vāk sarasvatī //
KS, 13, 1, 24.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 1, 24.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 1, 30.0 vāco mantro garbhaḥ //
KS, 13, 1, 32.0 vāca evainaṃ garbham akaḥ //
KS, 13, 4, 16.0 sā yā vāk parājitāsīt sāvācy apatat //
KS, 13, 4, 18.0 tasmād yasyāvācī vāk so 'nārtvijīnaḥ //
KS, 13, 4, 20.0 tasmād yasyordhvā vāk sa ārtvijīnaḥ //
KS, 13, 6, 41.0 vācā vā eta etaṃ niśvāsayante //
KS, 13, 6, 42.0 vāk sarasvatī //
KS, 13, 6, 44.0 vācaivaiṣāṃ vācaṃ pratiśṛṇāti //
KS, 13, 6, 44.0 vācaivaiṣāṃ vācaṃ pratiśṛṇāti //
KS, 13, 6, 48.0 vācam evaiṣāṃ starīkaroti //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
KS, 13, 6, 51.0 vāk sarasvatī //
KS, 13, 6, 53.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 6, 53.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 6, 57.0 vācam evaiṣāṃ starīkaroti //
KS, 13, 12, 13.0 sā yā vāg āsīt sājā vaśābhavat //
KS, 13, 12, 27.0 sārasvatīm ālabheta yasmād vāg apakrāmet //
KS, 13, 12, 28.0 vāg vai sarasvatī //
KS, 13, 12, 29.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 13, 12, 31.0 vācam evāvarunddhe //
KS, 13, 12, 61.0 kikkiṭā te vācaṃ sarasvatyai svāheti //
KS, 13, 12, 62.0 sarasvatīm evāsyā vācaṃ gamayati //
KS, 14, 5, 32.0 vāg vai vājasya prasavaḥ //
KS, 14, 5, 33.0 sā vāk sṛṣṭā caturdhā vyabhavat //
KS, 14, 5, 40.0 tasmād brāhmaṇa ubhe vācau vadati daivīṃ ca mānuṣīṃ ca //
KS, 14, 5, 41.0 karoti vācā vīryaṃ ya evaṃ veda //
KS, 14, 5, 45.0 yāvatī hi vāk tāṃ veda //
KS, 14, 5, 46.0 vācā hi dīyate //
KS, 14, 5, 47.0 vācā pradīyate //
KS, 14, 6, 3.0 catvāry aṅgāni śirogrīvam ātmā vāk saptathī daśa prāṇāḥ //
KS, 14, 7, 5.0 vāg vā eṣaikāraṇyaṃ prāviśat //
KS, 14, 7, 28.0 vāg vā ujjitayaḥ //
KS, 14, 7, 29.0 vācam evojjayati //
KS, 14, 8, 49.0 vāg vai chandāṃsi //
KS, 14, 8, 50.0 vācaivānnādyam avarunddhe //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 14, 9, 17.0 vācam atirātreṇa //
KS, 14, 9, 40.0 vāg vai sarasvatī //
KS, 14, 9, 41.0 vācaiva yajñaṃ saṃtanoti //
KS, 14, 9, 43.0 tad vācaiva sarasvatyā kalpayati //
KS, 14, 9, 50.0 vāg vai sarasvatī //
KS, 14, 9, 51.0 vācy eva pratitiṣṭhati //
KS, 15, 5, 30.0 bṛhaspatir vācām //
KS, 15, 6, 33.0 anibhṛṣṭam asi vāco bandhus tapojāḥ //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 9, 44.0 sarasvatyai satyavāce caruḥ //
KS, 19, 3, 26.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 3, 44.0 vāg vā anuṣṭup //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 3, 51.0 vāg vā anuṣṭup //
KS, 19, 3, 52.0 vācam eva madhyato dadhāti //
KS, 19, 3, 53.0 tasmān madhyato vāg vadati //
KS, 19, 10, 9.0 tasmān nānāvīryāḥ prāṇāś cakṣuś śrotraṃ vāk //
KS, 19, 10, 11.0 vāg vā anuṣṭup //
KS, 19, 10, 12.0 vācam evottamāṃ dadhāti //
KS, 19, 10, 13.0 tasmād vāk prāṇānām uttamā vihitaṃ vadati //
KS, 19, 10, 76.0 mano vai vācaḥ kṣepīyaḥ //
KS, 20, 8, 19.0 apa vā etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 9, 51.0 vācam eva madhyato dadhāti //
KS, 20, 9, 52.0 tasmān madhyato vāg vadati //
KS, 20, 11, 26.0 tasmād vāk prāṇānāṃ jyotir uttamam //
KS, 20, 13, 44.0 vāg vā ekatriṃśaḥ //
KS, 20, 13, 45.0 vācam eva yajñamukhe dadhāti //
KS, 21, 2, 27.0 tasmāt paśumān uttamāṃ vācaṃ vadati //
KS, 21, 3, 63.0 vāg vā anuṣṭup //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.9 agner jihvāsi vāco visarjanam /
MS, 1, 1, 11, 1.5 vācaṃ paśūn mā nirmārjīḥ /
MS, 1, 1, 13, 7.2 imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 3, 8.9 śivā naḥ punar āyantu vācaḥ /
MS, 1, 2, 9, 6.1 suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //
MS, 1, 2, 10, 1.7 bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
MS, 1, 2, 16, 1.5 vācam asya mā hiṃsīḥ /
MS, 1, 3, 1, 7.1 juṣṭo vāco bhūyāsam /
MS, 1, 3, 1, 7.3 yad vāco madhumat tasmai svāhā /
MS, 1, 3, 2, 1.17 vācam me tarpayata /
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 4, 10, 9.0 agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati //
MS, 1, 4, 10, 18.0 apaḥ praṇīya vācaṃ yacchati //
MS, 1, 4, 10, 20.0 aulūkhalayor udvaditor adhvaryuś ca yajamānaś ca vācaṃ yacchetām //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 4, 13, 21.0 iti vāg vai gāyatrī śatākṣarā //
MS, 1, 4, 13, 22.0 vācaivainat saṃdadhāti //
MS, 1, 4, 14, 13.0 iti mano vai cittaṃ vāk cittiḥ //
MS, 1, 5, 4, 10.17 urukasya te vācā vayaṃ saṃ bhaktena gamemahy agne gṛhapate //
MS, 1, 6, 1, 7.1 triṃśaddhāmā virājati vāk pataṃgāya hūyate /
MS, 1, 6, 4, 44.0 vāg vai somakrayaṇī //
MS, 1, 6, 4, 46.0 yad dityauhīṃ vayaso dadāti vācam evāvarunddhe //
MS, 1, 8, 1, 31.0 taṃ svā vāg abhyavadaj juhudhīti //
MS, 1, 8, 1, 33.0 iti svā hy enaṃ vāg abhyavadat //
MS, 1, 8, 4, 3.0 sa vai sa vācam evāyacchat //
MS, 1, 8, 4, 4.0 tapo vā eṣa upaiti yo vācaṃ yacchati //
MS, 1, 8, 4, 7.0 nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 7.0 mithunayā vācā mithunaṃ prajanayati //
MS, 1, 8, 5, 8.0 yad vācā ca juhoti yajuṣā ca tan mithunam //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 9, 1, 3.0 vāg vediḥ //
MS, 1, 9, 1, 16.0 vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase //
MS, 1, 9, 2, 12.0 vāg vāyoḥ patnī //
MS, 1, 9, 3, 4.0 sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ //
MS, 1, 9, 4, 4.0 vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase //
MS, 1, 9, 5, 22.0 vāk cātmā ca saptahotā //
MS, 1, 9, 5, 33.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 10, 2, 5.1 akran karma karmakṛtaḥ saha vācā mayobhvā /
MS, 1, 10, 5, 32.0 sarasvaty eva sṛṣṭāsu vācam adadhāt //
MS, 1, 10, 5, 34.0 vāg vai sarasvatī //
MS, 1, 10, 5, 36.0 mithunaṃ vāk ca paśavaś ca //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 10.0 atho chandāṃsi vai vāk //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 1, 11, 3, 2.0 indrāya vācaṃ vadata //
MS, 1, 11, 3, 3.0 indrāya vācaṃ saṃvadata //
MS, 1, 11, 3, 8.0 indrāya vācaṃ vimucyadhvam //
MS, 1, 11, 3, 19.0 vāg yajñena kalpate //
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 1, 11, 4, 3.2 vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 5, 30.0 vāgghi vājasya prasavaḥ //
MS, 1, 11, 5, 31.0 sā vai vāk sṛṣṭā caturdhā vyabhavat //
MS, 1, 11, 5, 37.0 tato yā vāg atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 1, 11, 5, 42.0 yāvatī vāk tāṃ hi veda //
MS, 1, 11, 5, 43.0 vācā hi dīyate vācā pradīyate //
MS, 1, 11, 5, 43.0 vācā hi dīyate vācā pradīyate //
MS, 1, 11, 6, 2.0 saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ //
MS, 1, 11, 6, 29.0 vāg vā eṣaikāraṇyaṃ prāviśat //
MS, 1, 11, 6, 31.0 atho yā vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 1, 11, 8, 39.0 atho vāg vai chandāṃsi //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 1, 11, 9, 18.0 sārasvaty vāg anyeṣāṃ prathamā //
MS, 1, 11, 9, 19.0 vāg vai sarasvatī //
MS, 1, 11, 9, 20.0 vācā yajñaḥ saṃtataḥ //
MS, 1, 11, 9, 21.0 vācaiva yajñaṃ saṃtanoti //
MS, 1, 11, 9, 23.0 tad vācaiva sarasvatyā kalpayati //
MS, 1, 11, 10, 3.0 agnir ekākṣarayā vācam udajayat //
MS, 2, 1, 7, 7.0 vāk sarasvatī //
MS, 2, 1, 7, 8.0 vācā vācam //
MS, 2, 1, 7, 8.0 vācā vācam //
MS, 2, 1, 7, 43.0 vāk sarasvatī //
MS, 2, 1, 7, 44.0 vācā vācam //
MS, 2, 1, 7, 44.0 vācā vācam //
MS, 2, 1, 7, 52.0 vāk sarasvatī //
MS, 2, 1, 7, 53.0 vācā vācam //
MS, 2, 1, 7, 53.0 vācā vācam //
MS, 2, 1, 8, 18.0 iyaṃ vai pṛśnir vāg vā //
MS, 2, 2, 4, 35.0 iyaṃ vai pṛśnir vāg vā //
MS, 2, 2, 5, 30.0 yo vai vāco 'dhyakṣaḥ sa vācaspatiḥ //
MS, 2, 3, 5, 7.0 vāk sarasvatī //
MS, 2, 3, 5, 9.0 vācā caivāsmin brahmaṇā cāyur dadhāti //
MS, 2, 3, 7, 47.0 vāg vā anuṣṭup //
MS, 2, 3, 7, 49.0 vāci vā etat prajāpatim apyasrāṭ //
MS, 2, 3, 9, 4.0 vāg vai sarasvatī //
MS, 2, 3, 9, 5.0 vācaivāsmint svādumānaṃ dadhāti //
MS, 2, 3, 9, 6.0 atha yainam asā aślīlaṃ vāg abhivadati //
MS, 2, 4, 1, 56.0 vāg vai sarasvatī //
MS, 2, 4, 1, 57.0 vācā hy abhiṣajyatām //
MS, 2, 4, 3, 4.0 tathā vāk svayam eva vyait //
MS, 2, 4, 4, 4.0 seyam asyā adhy ūrdhvā vāg avadat //
MS, 2, 5, 2, 22.0 sārasvatīṃ meṣīm ālabheta yo vāco gṛhīta //
MS, 2, 5, 2, 23.0 vāg vai sarasvatī //
MS, 2, 5, 2, 24.0 vācaivāsya vācaṃ bhiṣajyati //
MS, 2, 5, 2, 24.0 vācaivāsya vācaṃ bhiṣajyati //
MS, 2, 5, 2, 41.0 vācā vā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 42.0 vāk sarasvatī //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 4, 38.0 vāg vai sarasvatī //
MS, 2, 5, 4, 39.0 vācaivaiṣāṃ vācaṃ vṛṅkte //
MS, 2, 5, 4, 39.0 vācaivaiṣāṃ vācaṃ vṛṅkte //
MS, 2, 5, 4, 41.0 taryam evaiṣāṃ vācaṃ karoti //
MS, 2, 5, 9, 33.0 yāsurī vāg avadat semāṃ prāviśat //
MS, 2, 5, 9, 36.0 asuryā vācātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 6, 6, 27.0 bṛhaspatir vācām //
MS, 2, 6, 8, 2.3 anibhṛṣṭam asi vāco bandhus tapojāḥ /
MS, 2, 6, 13, 52.0 sarasvatyai satyavāce caruḥ //
MS, 2, 7, 7, 1.4 vāco vidhṛtam agniṃ prayujaṃ svāhā /
MS, 2, 7, 13, 15.2 tāḥ sarvāḥ saṃvidānā oṣadhayaḥ prāvata vācaṃ me //
MS, 2, 7, 16, 3.9 vācā tvānvārohāmi /
MS, 2, 7, 19, 42.0 tasyā vāṅ mātyā //
MS, 2, 7, 19, 50.0 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 8, 3, 2.13 vācaṃ me jinva /
MS, 2, 8, 3, 2.34 vāk chandaḥ /
MS, 2, 11, 2, 10.0 vāk ca me manaś ca me //
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
MS, 2, 13, 15, 19.0 vāg asi janmanā vaśā //
MS, 3, 1, 8, 13.0 vāg vai dhiṣaṇā devī viśvadevyavatī //
MS, 3, 1, 8, 14.0 vācaivainām abhīnddhe //
MS, 3, 2, 10, 57.0 vāg vai virāṭ //
MS, 3, 2, 10, 59.0 paśuṣu vā etad uttamāṃ vācaṃ dadhāti //
MS, 3, 2, 10, 60.0 tasmāt paśumān uttamāṃ vācaṃ vadati //
MS, 3, 6, 9, 11.0 nakṣatraṃ dṛṣṭvā vācaṃ visṛjate //
MS, 3, 6, 9, 13.0 anyam eva ṛtuṃ samprāpya vācaṃ visṛjate //
MS, 3, 6, 9, 14.0 vrataṃ carateti vācaṃ visṛjate //
MS, 3, 7, 4, 1.12 vāg vai somakrayaṇī /
MS, 3, 7, 4, 1.13 tasmāt prajāḥ saṃvatsare vācaṃ vadanti /
MS, 3, 10, 3, 5.0 vāca eva tenāvadyati //
MS, 3, 11, 1, 7.1 daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
MS, 3, 11, 2, 50.0 vācā sarasvatī mahā indrāya duha indriyam //
MS, 3, 11, 5, 10.0 balaṃ na vācam āsye uṣābhyāṃ dadhur indriyam //
MS, 3, 11, 5, 48.0 hotārā indram aśvinā vācā vācaṃ sarasvatīm //
MS, 3, 11, 5, 48.0 hotārā indram aśvinā vācā vācaṃ sarasvatīm //
MS, 3, 11, 8, 3.1 jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ /
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 2, 1, 4.1 agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ /
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
MuṇḍU, 2, 2, 5.2 tam evaikaṃ jānatha ātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ //
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
Mānavagṛhyasūtra
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 8.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
MānGS, 1, 4, 8.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
MānGS, 1, 14, 12.1 cakrīvānaḍuhau vā me vāṅ maitu te manaḥ /
MānGS, 1, 22, 10.5 mama vācam ekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam /
MānGS, 2, 13, 6.5 sumanā vākca siddhiśca ṣaṣṭhī me diśatāṃ dhanam /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 4.0 yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 9, 10.0 yad vai vācā na samāpnuvanti manasā tat samāpnuvanti //
PB, 4, 9, 16.0 vācaṃ yacchanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 5, 5, 19.0 bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 5, 7, 3.0 rasavad vācā vadati ya evaṃ vedeti //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 3.0 abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 7, 4.0 karoti vācā vīryaṃ na sadasyām ārtim ārchati ya evaṃ veda //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 7.0 vāgvai sarasvatī tām eva tad bhāgadheyenārabhate //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 6, 7, 11.0 vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 11.0 pavasva vāco 'griya ity agram evainaṃ pariṇayati //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 7, 6, 2.0 sa ādīdhīta garbho vai me 'yam antarhitas taṃ vācā prajanayā iti //
PB, 7, 6, 3.0 sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata //
PB, 7, 6, 3.0 sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 7, 3.0 vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhya eva pratitiṣṭhati //
PB, 8, 7, 3.0 vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhya eva pratitiṣṭhati //
PB, 9, 1, 12.0 te madhyamaṃ paryāyam aśrayanta teṣām aurdhvasadmanena vācam avṛñjata //
PB, 9, 1, 13.0 vācaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 9, 4, 2.0 pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 7.0 evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 12, 5.0 na vāk saṃvatsaram ativadatīḍaiva saṃvatsaram ativadati garbheṇa saṃvatsare paryāvṛtya prajāyate tenātivadati //
PB, 10, 12, 7.0 saṃvatsaro 'gnir vāk saṃvatsaro yad agnir vibhajyate vācam eva tad vibhajanti //
PB, 10, 12, 7.0 saṃvatsaro 'gnir vāk saṃvatsaro yad agnir vibhajyate vācam eva tad vibhajanti //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 12.0 vācaḥ sāma bhavati //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 10, 5.0 rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 15.0 anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
PārGS, 1, 19, 2.1 sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
PārGS, 1, 19, 7.0 bhāradvājyā māṃsena vākprasārakāmasya //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 14.2 vāg vāva sāmnaḥ pratiṣṭhā /
SVidhB, 1, 1, 14.3 yad etad vāg ity ṛg eva sā /
SVidhB, 1, 4, 1.4 nānyatra svādhyāyād vācam utsṛjet /
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 2, 7, 10.1 vacām etena kalpena vāco vratena pūrveṇa prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 1.9 anṛtaṃ vai vācā vadati /
TB, 1, 1, 5, 1.1 prajāpatir vācaḥ satyam apaśyat /
TB, 1, 1, 5, 1.5 etad vai vācaḥ satyam /
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 2, 1, 15.4 daivīṃ vācaṃ yacchāmi /
TB, 1, 2, 1, 27.6 prāṇena vācā manasā bibharmi /
TB, 2, 1, 2, 3.2 taṃ vāg abhyavadaj juhudhīti /
TB, 2, 1, 2, 3.5 svaiva te vāg ity abravīt /
TB, 2, 2, 1, 7.12 yad vācaḥ krūram /
TB, 2, 2, 1, 7.14 vāca evainaṃ krūreṇa pravṛścati /
TB, 2, 2, 4, 1.7 tasyaitāvaty eva vāg āsīt /
TB, 2, 2, 6, 4.3 vācaṃ yacchati /
TB, 2, 2, 6, 4.9 yad divā vācaṃ visṛjet /
TB, 2, 2, 6, 4.13 adhivṛkṣasūrye vācaṃ visṛjati /
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 3, 6, 1, 3.4 devayā vipra udiyarti vācam /
TB, 3, 8, 1, 2.12 vācaṃ yatvopavasati /
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.3 agnes tanūr asi vāco visarjanam /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 16.1 sa vācaṃ saṃsṛṣṭāṃ yajamāna īśvaro 'nu parābhavitoḥ //
TS, 1, 5, 2, 18.1 vāco vidhṛtyai //
TS, 1, 5, 3, 3.1 triṃśad dhāma vi rājati vāk pataṃgāya śiśriye /
TS, 1, 6, 8, 6.0 tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 8, 27.0 tad uditvā vācaṃ yacchati yajñasya dhṛtyai //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 6, 10, 44.0 aindrī vai vāk //
TS, 1, 6, 10, 45.0 vācam evaindrīm ātman dhatte //
TS, 1, 8, 3, 7.7 akran karma karmakṛtaḥ saha vācā mayobhuvā /
TS, 1, 8, 10, 13.1 bṛhaspatir vācām //
TS, 1, 8, 19, 14.1 sarasvate satyavāce carum //
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 2, 6.10 vāg vai sarasvatī /
TS, 2, 1, 2, 7.1 vācaṃ dadhāti pravaditā vāco bhavati /
TS, 2, 1, 2, 7.1 vācaṃ dadhāti pravaditā vāco bhavati /
TS, 2, 1, 2, 7.3 tasmān manuṣyāḥ sarvāṃ vācam vadanti /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 3, 2.4 yad anayor viyatyor vāg avadat tasmāt sārasvatī /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 3, 4.2 vāg vai sarasvatī /
TS, 3, 4, 3, 4.4 saivāsmin vācaṃ dadhāti /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 5, 1, 3, 28.1 tasmād yat puruṣo manasābhigacchati tad vācā vadati //
TS, 5, 1, 3, 56.1 vāg vā anuṣṭup //
TS, 5, 1, 3, 57.1 tasmān madhyato vācā vadāmaḥ //
TS, 5, 1, 9, 8.1 vāg vā anuṣṭup //
TS, 5, 1, 9, 9.1 tasmāt prāṇānāṃ vāg uttamā //
TS, 5, 1, 9, 11.1 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 5, 2, 1, 7.8 vācaṃ yacchati /
TS, 5, 2, 10, 39.1 vācam evaitābhir dādhāra //
TS, 5, 2, 11, 3.2 meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 2, 27.1 tasmāt prāṇānāṃ vāg jyotir uttamāḥ //
TS, 5, 3, 3, 54.1 vāg vai kratuḥ //
TS, 5, 3, 3, 55.1 yajñamukhaṃ vāc //
TS, 5, 3, 5, 26.1 tasmāt paśumān uttamāṃ vācaṃ vadati //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 6, 1, 1, 101.0 vācaivainam pavayati //
TS, 6, 1, 2, 15.0 vāg vai sarasvatī //
TS, 6, 1, 2, 17.0 vācaiva pṛthivyā yajñam prayuṅkte //
TS, 6, 1, 2, 45.0 vāg anuṣṭup //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 71.0 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām //
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 12.0 maitrāvaruṇo hi purastād ṛtvigbhyo vācaṃ vibhajati //
TS, 6, 1, 4, 24.0 vācaṃ yacchati yajñasya dhṛtyai //
TS, 6, 1, 4, 29.0 na purā nakṣatrebhyo vācaṃ visṛjet //
TS, 6, 1, 4, 30.0 yat purā nakṣatrebhyo vācaṃ visṛjed yajñaṃ vicchindyāt //
TS, 6, 1, 4, 31.0 uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati //
TS, 6, 1, 4, 33.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 1, 6, 45.0 te vācaṃ striyam ekahāyanīṃ kṛtvā tayā nirakrīṇan //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 59.0 tasmād ekahāyanā manuṣyā vācaṃ vadanti //
TS, 6, 1, 7, 13.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 15.0 yaddhi manasā javate tad vācā vadati //
TS, 6, 1, 7, 17.0 manasā hi vāg dhṛtā //
TS, 6, 1, 7, 22.0 savitṛprasūtām eva vācam avarunddhe //
TS, 6, 1, 7, 27.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
TS, 6, 1, 7, 37.0 yaddhi manasā dhyāyati tad vācā vadati //
TS, 6, 1, 7, 70.0 vācā vā eṣa vikrīṇīte yaḥ somakrayaṇyā //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 7, 73.0 anupadāsukāsya vāg bhavati ya evaṃ veda //
TS, 6, 1, 8, 1.2 ṣaḍahaṃ vāṅ nātivadati /
TS, 6, 1, 8, 1.3 uta saṃvatsarasyāyane yāvaty eva vāk tām avarunddhe /
TS, 6, 2, 9, 9.0 suvāg deva duryāṁ āvadety āha //
TS, 6, 3, 1, 5.9 vāgvīryo vā adhvaryuḥ /
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 4, 2, 43.0 vāg vā anuṣṭuk //
TS, 6, 4, 2, 44.0 vācaivaināḥ sarvayā gṛhṇāti //
TS, 6, 4, 3, 10.0 purā vācaḥ pravaditoḥ prātaranuvākam upākaroti //
TS, 6, 4, 3, 11.0 yāvaty eva vāk tām avarunddhe //
TS, 6, 4, 3, 14.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 4, 5, 26.0 vākpavitra iti brūyāt //
TS, 6, 4, 5, 28.0 vācaivainam pavayati //
TS, 6, 4, 7, 1.0 vāg vā eṣā yad aindravāyavaḥ //
TS, 6, 4, 7, 2.0 yad aindravāyavāgrā grahā gṛhyante vācam evānu prayanti //
TS, 6, 4, 7, 29.0 vāg vai parācy avyākṛtāvadat //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 36.0 tasmād iyaṃ vyākṛtā vāg udyate //
TS, 6, 4, 9, 31.0 vāg vā aindravāyavaḥ //
TS, 6, 4, 9, 35.0 tasmāt purastād vācā vadati purastān maitrāvaruṇam //
TS, 6, 4, 9, 45.0 vācy eva vācaṃ dadhāti //
TS, 6, 4, 9, 45.0 vācy eva vācaṃ dadhāti //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 4, 11, 15.0 te devā vācy apakrāntāyāṃ tūṣṇīṃ grahān agṛhṇata //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 4, 11, 19.0 tasmād āgrayaṇe vāg visṛjyate //
TS, 6, 4, 11, 23.0 upāvasṛjaty evam eva tad adhvaryur āgrayaṇaṃ gṛhītvā yajñam ārabhya vācaṃ visṛjate //
TS, 6, 6, 11, 55.0 vāg vā anuṣṭup //
TS, 6, 6, 11, 56.0 tasmāt prāṇānāṃ vāg uttamā //
TS, 7, 1, 6, 4.7 vāg eva sahasratamī /
Taittirīyopaniṣad
TU, 1, 3, 4.4 vāksandhiḥ /
TU, 1, 6, 2.3 āpnoti manasaspatim vākpatiścakṣuṣpatiḥ śrotrapatir vijñānapatiḥ /
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
TU, 2, 4, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 2, 9, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 3, 1, 2.4 annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
TU, 3, 10, 2.2 kṣema iti vāci /
Taittirīyāraṇyaka
TĀ, 2, 3, 2.1 devā jīvanakāmyā yad vācānṛtam ūdima /
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 6.1 yas tityāja sakhividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 3, 1, 1.12 vāg vediḥ /
TĀ, 3, 2, 2.1 vācaspate vāco vāryeṇa /
TĀ, 5, 3, 9.11 chṛndhi vācam ity āha /
TĀ, 5, 3, 9.12 vācam evāvarunddhe /
TĀ, 5, 6, 7.5 tapojāṃ vācam asme niyaccha devāyuvam ity āha /
TĀ, 5, 6, 7.6 yā vai medhyā vāk /
TĀ, 5, 8, 7.11 yā evāntarikṣe vācaḥ //
TĀ, 5, 11, 4.10 hūyamāno vāgghṛtaḥ //
TĀ, 5, 11, 5.9 vāg eṣa iti brūyāt /
TĀ, 5, 11, 5.10 vācy eva vācaṃ dadhāti //
TĀ, 5, 11, 5.10 vācy eva vācaṃ dadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 3, 9.0 vācaṃ yacchati //
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
VaikhŚS, 3, 7, 20.0 visṛṣṭavāg ananvārabhya tūṣṇīm uttarā dohayati //
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
Vaitānasūtra
VaitS, 1, 1, 7.1 saṃcaravāgyamau brahmavad yajamānasya //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 2, 2.1 praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
VaitS, 1, 3, 2.1 mā vaniṃ mā vācam ity aindrāgnam //
VaitS, 1, 3, 6.1 iṣṭe sviṣṭakṛti vācaṃ yacchaty ānuyājānām prasavāt //
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 2, 1.4 vāk ca meṣṭiś cottarato dakṣiṇāñcam /
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 8, 5.2 vāce svāhā vācaspataye svāhā sarasvatyai svāheti /
VaitS, 3, 9, 9.2 vaṣaṭkṛtya vāg ojaḥ saha ojo mayi prāṇāpānāv ity anumantrayate //
VaitS, 3, 10, 21.4 ardharcaśo mandrayā vācā /
VaitS, 3, 12, 10.1 madhyamoccaistarayā vācā śaṃstavyau //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 8, 3, 6.1 aśvamedhasya vācam aṣṭāpadīm ahaṃ svādor itthā viṣūvata iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
VasDhS, 7, 7.0 saṃyatavāk //
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 9.1 ko bhokṣyata iti vācābhighuṣṭam //
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
VasDhS, 14, 24.3 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
VasDhS, 17, 61.1 prājāpatye muhūrte pāṇigrāhavad upacared anyatra saṃprahāsya vākpāruṣyadaṇḍapāruṣyācca //
VasDhS, 17, 72.1 adbhir vācā ca dattāyāṃ mriyetādau varo yadi /
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 25, 10.2 vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavam abhyaset //
VasDhS, 26, 2.1 karmaṇā manasā vācā yad ahnā kṛtam ainasam /
VasDhS, 26, 3.1 karmaṇā manasā vācā yad rātryā kṛtam ainasam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 2, 18.2 imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam /
VSM, 3, 8.1 triṃśaddhāma virājati vāk pataṅgāya dhīyate /
VSM, 3, 47.1 akran karma karmakṛtaḥ saha vācā mayobhuvā /
VSM, 5, 22.4 bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada //
VSM, 5, 33.4 vāg asy aindram asi sado 'si /
VSM, 6, 14.1 vācaṃ te śundhāmi /
VSM, 6, 15.2 vāk ta āpyāyatām /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan //
VSM, 7, 25.3 dhruvaṃ dhruveṇa manasā vācā somam avanayāmi /
VSM, 7, 27.4 vāce me varcodā varcase pavasva /
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 8, 54.2 prajāpatir vāci vyāhṛtāyām /
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 27.2 vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
VSM, 9, 29.2 pra vāg devī dadātu naḥ svāhā //
VSM, 9, 30.2 sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau //
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
VSM, 11, 66.4 vāco vidhṛtim agniṃ prayujaṃ svāhā /
VSM, 13, 58.2 tasyai vāṅ mātyā /
VSM, 13, 58.10 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ /
VSM, 14, 17.7 vācaṃ me pinva /
VSM, 14, 19.6 vāk chandaḥ /
Vārāhagṛhyasūtra
VārGS, 8, 4.7 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 8, 4.7 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 8, 7.2 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 8, 7.2 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 13, 2.4 vāg iᄆā dyaur arundhatī /
VārGS, 14, 13.4 ūrdhvā vāk samabhavat purā devāsurebhyaḥ /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 30.1 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti sraucam //
VārŚS, 1, 1, 2, 30.1 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti sraucam //
VārŚS, 1, 1, 3, 6.4 sarasvatyā ahaṃ devayajyayā vācam annādyaṃ gameyam /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 14.1 anūcyamānāsu sāmidhenīṣu vācaṃ yacchet prayājānuyājeṣv ijyamāneṣu pradhāneṣu ca parihṛte prāśitra ā prasthānāt //
VārŚS, 1, 1, 5, 15.1 yadi vācaṃ visṛjed idaṃ viṣṇuḥ /
VārŚS, 1, 1, 5, 15.4 bṛhaspatiṃ havāmaha iti nigadya vācaṃ yacchati //
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 2, 2, 14.1 anvārabhya vācaṃ yacchati //
VārŚS, 1, 2, 2, 25.1 tisṛṣu dugdhāsu trir uccair vācaṃ visṛjate //
VārŚS, 1, 2, 2, 27.1 visṛṣṭavāg ananvārabhyottarā dohayati //
VārŚS, 1, 2, 4, 11.1 adhvaryuyajamānau vācaṃ yacchetām ā haviṣkṛtaḥ //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 3, 2, 16.1 vācaṃ paśūn ity upabhṛtam abhyantaraṃ pratīcīṃ prācīṃ bāhyataḥ //
VārŚS, 1, 3, 4, 17.5 vāg ārtvijyaṃ karotu mana ārtvijyaṃ karotu /
VārŚS, 1, 3, 4, 17.6 vācaṃ prapadye /
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 25.1 unnīyā homād vācaṃ yacchet //
VārŚS, 1, 5, 4, 3.1 unnīyamāne vācaṃ yacchati //
VārŚS, 1, 5, 4, 31.1 sakāśe vācaṃ yacchaty asakāśe visṛjate //
VārŚS, 1, 5, 4, 34.1 asakāśe vācaṃ yacchati sakāśe visṛjate //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
VārŚS, 1, 6, 5, 10.2 śatena pāśair varuṇābhidhehi mā te mocy anṛtavāṅ nṛcakṣaḥ /
VārŚS, 1, 6, 5, 16.1 vācamasya mā hiṃsīr iti yathārūpaṃ gātrāṇi saṃmṛśati /
VārŚS, 3, 1, 2, 11.0 indrāya vācaṃ vadateti dundubhīn āghnanti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 40.1 brahmā vācaṃ yacchaty ā vasatīvarīṇāṃ pariharaṇāt //
VārŚS, 3, 2, 2, 6.1 samāpte 'hani vācaṃ yacchaty ā rasaprāśanāt //
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
VārŚS, 3, 2, 2, 36.1 vācaṃ visṛjyāgnīdhrīyam upatiṣṭhante /
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
VārŚS, 3, 4, 1, 8.1 hiraṇyagarbha ity aṣṭau pūrṇāhutīr hutvāstamayam anu vācaṃ yacchati //
VārŚS, 3, 4, 4, 1.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 20.0 hitakārī guror apratilomayan vācā //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 1, 13, 7.0 vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 2, 4, 14.1 abhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti /
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
ĀpDhS, 2, 12, 13.2 śvobhūta udakam upaspṛśya vācaṃ visṛjet //
ĀpDhS, 2, 21, 10.2 svādhyāya evotsṛjamāno vācaṃ grāme prāṇavṛttiṃ pratilabhyāniho 'namutraś caret //
ĀpDhS, 2, 21, 21.2 svādhyāya evotsṛjamāno vācam //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 27, 15.0 vāci pathi śayyāyām āsana iti samībhavato daṇḍatāḍanam //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 12, 12.1 vācaṃ yacchaty ā nakṣatrebhyaḥ //
ĀpGS, 14, 7.0 yavān virūḍhān ābadhya vācaṃ yacchaty ā nakṣatrebhyaḥ //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
ĀpGS, 20, 2.1 laukikyā vācottarasyāṃ mīḍhuṣīm //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 7, 3.1 unnīyamāna ubhau vācaṃ yacchata ā homāt //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 6, 24, 9.1 ārād agnibhyo vācaṃ visṛjate //
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 5.1 ārād agnibhyo vācaṃ yacchati //
ĀpŚS, 6, 29, 18.0 uttamam opya vācaṃ visṛjate //
ĀpŚS, 7, 8, 4.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣyati //
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 18, 7.3 vāk ta āpyāyatām ity etair yathāliṅgam //
ĀpŚS, 7, 22, 5.0 haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti //
ĀpŚS, 16, 17, 3.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 17, 6.1 haviṣkṛtā vācaṃ visṛjyeti vājasaneyakam //
ĀpŚS, 16, 21, 14.1 vāṅ ma āsann iti sarvatrārohan pratyavarohaṃś ca japati /
ĀpŚS, 16, 23, 10.3 vācā tvānvārohāmi /
ĀpŚS, 16, 28, 1.5 virāṭ chandas tad vāg varuṇo devatā /
ĀpŚS, 16, 32, 3.7 manaso vācaṃ saṃtanu /
ĀpŚS, 16, 32, 3.8 vāca ātmānaṃ saṃtanu /
ĀpŚS, 18, 4, 7.0 indrāya vācaṃ vadateti dundubhīn saṃhrādayanti //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 16, 17.2 vāce vehatam /
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 20, 1, 14.1 vācaṃ yatvopavasati //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 23.1 tiṣṭhatsu visṛṣṭavāk praṇayateti brūyāt //
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
ĀśvŚS, 4, 13, 2.1 āhavanīye vāg agregā agra etu sarasvatyai vāce svāhā /
ĀśvŚS, 4, 13, 2.1 āhavanīye vāg agregā agra etu sarasvatyai vāce svāhā /
ĀśvŚS, 4, 13, 2.2 vācaṃ devīṃ manonetrāṃ virājam ugrāṃ jaitrīm uttamām eha bhakṣāṃ /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 2.1 atha vācaṃ yacchati /
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.1 sa yadidam purā mānuṣīṃ vācaṃ vyāharet /
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 2, 5, 21.1 athaitāṃ vācaṃ vadati /
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 8.1 athāto manasaścaiva vācaśca /
ŚBM, 1, 4, 5, 8.2 ahambhadra uditam manaśca ha vai vākcāhambhadra ūdāte //
ŚBM, 1, 4, 5, 10.1 atha ha vāguvāca /
ŚBM, 1, 4, 5, 12.1 sā ha vāk paroktā visiṣmiye /
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 18.1 juṣṭāmadya devebhyo vācam udyāsam iti /
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 8, 1, 2.1 sa hāsmai vācamuvāda /
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 10.4 vāg vai brahma /
ŚBM, 2, 1, 4, 10.5 tasyai vācaḥ satyam eva brahma /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 4, 4.3 vāg vā asya svo mahimā /
ŚBM, 2, 2, 4, 4.4 vāg asyāpacakrāma /
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 20.2 vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti //
ŚBM, 3, 1, 4, 20.2 vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 24.1 tatraitāmapi vācamūduḥ /
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 25.1 so 'yaṃ yajño vācam abhidadhyau /
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.1 atha yadvācaṃ yacchati /
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 2, 1.1 vācaṃ yacchati /
ŚBM, 3, 2, 2, 1.2 sa vācaṃyama āsta āstamayāt tadyadvācaṃ yacchati //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 4.1 tāmastamite vācaṃ visṛjate /
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.1 aneno haike vācaṃ visarjayanti /
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 7.1 anenaiva vācaṃ visarjayet /
ŚBM, 3, 2, 2, 8.1 athāgnimabhyāvṛtya vācaṃ visṛjate /
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 4, 1, 3, 1.1 vāggha vā asyaindravāyavaḥ /
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 5, 1, 3.2 tad devā aprajñāyamāne vācaiva pratyapadyanta /
ŚBM, 4, 5, 1, 3.3 vācā hi mugdham prajñāyate /
ŚBM, 4, 5, 1, 4.2 vāg vai pathyā svastiḥ /
ŚBM, 4, 5, 1, 4.4 asyām eva tad devā vācam pratyaṣṭhāpayan /
ŚBM, 4, 5, 1, 4.5 seyaṃ vāg asyām pratiṣṭhitā vadati //
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 8, 3.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 3.3 ayātayāmnī vā iyaṃ vāk /
ŚBM, 4, 5, 8, 4.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 4.3 tasyā etat sahasraṃ vācaḥ prajātam /
ŚBM, 4, 6, 3, 3.9 vāg vai sarasvatī /
ŚBM, 4, 6, 3, 3.10 yoṣā vai vāk /
ŚBM, 4, 6, 5, 2.1 vāg eva grahaḥ /
ŚBM, 4, 6, 5, 2.2 vācā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 2.3 kim u tad yad vāg grahaḥ //
ŚBM, 4, 6, 7, 1.4 sa vāg evarcaḥ /
ŚBM, 4, 6, 7, 1.5 vācā hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 3.1 tad vā etat sahasram vācaḥ prajātam /
ŚBM, 4, 6, 7, 5.1 vāg evarcaś ca sāmāni ca /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 6.1 te devā vācam abruvan prācī prehīdam prajñapayeti /
ŚBM, 4, 6, 7, 6.4 tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ /
ŚBM, 4, 6, 7, 19.1 vāg evarcaś ca sāmāni ca mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 19.2 sa ya ṛcā ca sāmnā ca caranti vāk te bhavanti /
ŚBM, 4, 6, 7, 19.7 no hy anabhigatam mananā vāg vadati //
ŚBM, 4, 6, 9, 7.2 teṣām ekaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 16.2 devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃcakāra /
ŚBM, 4, 6, 9, 16.4 iyaṃ vai vāk /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 16.11 iyaṃ vai vāk /
ŚBM, 4, 6, 9, 19.2 kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 4, 6, 9, 21.1 audumbarīm upasaṃsṛpya vācaṃ yacchanti /
ŚBM, 4, 6, 9, 21.2 viduhanti vā ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate /
ŚBM, 4, 6, 9, 21.3 vāgghi yajñaḥ /
ŚBM, 4, 6, 9, 21.4 tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 21.6 athātra sarvaiva vāg āptā bhavaty apavṛktā /
ŚBM, 4, 6, 9, 21.7 tāṃ sarva eva vācaṃyamā vācam āpyāyayanti /
ŚBM, 4, 6, 9, 22.3 ūrjaivaitad vācam āpyāyayanti //
ŚBM, 4, 6, 9, 23.4 te yatkāmā āsīraṃs tena vācaṃ visṛjeran /
ŚBM, 4, 6, 9, 24.1 anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti /
ŚBM, 4, 6, 9, 24.2 tat satyenaivaitad vācaṃ samardhayanti /
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 2, 2, 9.2 indraṃ dānāya codaya vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 3, 3, 5.1 atha bṛhaspataye vāce /
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 2, 6.1 sa manasā vācam mithunaṃ samabhavat /
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
ŚBM, 6, 1, 2, 9.2 vācam mithunaṃ samabhavat sa garbhyabhavat sa viśvāndevānasṛjata tān dikṣūpādadhāt //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 6, 1, 18.1 vāco vidhṛtimagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 4, 13.2 bhasmodupya vācaṃ visṛjate /
ŚBM, 6, 7, 4, 13.3 vācaṃ visṛjya samidham ādadhāti /
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 10, 1, 1, 9.4 vāg eveyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 1, 1, 9.5 vācā hi cīyate /
ŚBM, 10, 1, 1, 9.7 prāṇo vai vāco vṛṣā prāṇo mithunam /
ŚBM, 10, 1, 1, 9.8 vāg v evāyam ātmā /
ŚBM, 10, 1, 2, 3.4 vāṅ mahad uktham /
ŚBM, 10, 1, 2, 3.6 saha hi manaḥ prāṇo vāk /
ŚBM, 10, 1, 2, 4.3 vāṅ mahad uktham /
ŚBM, 10, 1, 2, 4.5 saha hy ātmā prāṇo vāk /
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 1, 3, 10.3 vāg vā anuṣṭup /
ŚBM, 10, 1, 3, 10.4 vāg dhāmachat /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 7.2 sā hāsyaiṣā vāg eva /
ŚBM, 10, 1, 4, 7.4 amṛtaṃ hi vāk /
ŚBM, 10, 2, 6, 7.1 paśyantī vāg vadati /
ŚBM, 10, 3, 1, 1.3 vāg anuṣṭup /
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.2 vāca evaitad vīryam /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 3, 1.5 vācam iti /
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 6.2 yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāg apyeti prāṇaṃ cakṣuḥ prāṇam manaḥ prāṇaṃ śrotram /
ŚBM, 10, 3, 3, 7.2 yā vai sā vāg agnir eva sa /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 4, 5, 2.6 vāg agniḥ /
ŚBM, 10, 5, 1, 1.1 tasya vā etasyāgneḥ vāg evopaniṣat /
ŚBM, 10, 5, 1, 1.2 vācā hi cīyata ṛcā yajuṣā sāmneti nu daivyā /
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 3.7 vācaṃ hy evaitāṃ saṃskurute //
ŚBM, 10, 5, 1, 4.1 sā yā sā vāg asau sa ādityaḥ /
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 2, 2.3 vāgghaiva tat paśyantī vadati //
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 3, 4.1 tan mano vācam asṛjata /
ŚBM, 10, 5, 3, 4.2 seyaṃ vāk sṛṣṭāvirabubhūṣan niruktatarā mūrtatarā /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 4.7 te vācaivādhīyanta /
ŚBM, 10, 5, 3, 4.8 vācācīyanta /
ŚBM, 10, 5, 3, 4.9 vācaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 4.10 vācāstuvata /
ŚBM, 10, 5, 3, 4.11 vācāśaṃsan /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 5.1 sā vāk prāṇam asṛjata /
ŚBM, 10, 6, 4, 1.6 vāg evāsya vāk /
ŚBM, 10, 6, 4, 1.6 vāg evāsya vāk /
ŚBM, 10, 6, 5, 4.2 sa manasā vācam mithunaṃ samabhavad aśanāyām mṛtyuḥ /
ŚBM, 10, 6, 5, 4.9 saiva vāg abhavat //
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 2.1 vāgrūpavayaḥśrutaśīlavṛttāni guṇāḥ //
ŚāṅkhGS, 1, 24, 9.0 medhājananaṃ dakṣiṇe karṇe vāg iti triḥ //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 3, 7, 4.0 kalyāṇīṃ vācaṃ prabrūyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
ŚāṅkhĀ, 1, 8, 5.0 bahu hyeṣā vāk kariṣyantī bhavati //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 2, 1, 15.0 vāg vā etad ahar manas tūṣṇīṃśaṃsaḥ //
ŚāṅkhĀ, 2, 1, 16.0 manasaiva tad vācaṃ samardhayati //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 17, 6.0 vāg vā etad ahaḥ //
ŚāṅkhĀ, 2, 17, 7.0 vāg anuṣṭup //
ŚāṅkhĀ, 2, 17, 8.0 vāggha sarvāṇi bhūtāni //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 3, 6, 11.0 tad ekayā vācābhivyāhriyate sattyam iti //
ŚāṅkhĀ, 4, 1, 2.0 tasya vā etasya prāṇasya brahmaṇo mano dūtam cakṣur goptṛ śrotraṃ śrāvayitṛ vāk pariveṣṭrī //
ŚāṅkhĀ, 4, 1, 6.0 yo vācaṃ pariveṣṭrīṃ pariveṣṭrīmān bhavati //
ŚāṅkhĀ, 4, 2, 2.0 tasya vā etasya prāṇasya brahmaṇo vāk parastāc cakṣur ārundhate //
ŚāṅkhĀ, 4, 3, 3.0 vāṅ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 4, 3.0 vācaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 5, 4.0 prāṇaṃ tadā vāci juhoti //
ŚāṅkhĀ, 4, 5, 6.0 vācaṃ tadā prāṇe juhoti //
ŚāṅkhĀ, 4, 13, 1.0 etad vai brahma dīpyate yad vācā vadati //
ŚāṅkhĀ, 4, 14, 4.0 athainad vāk praviveśa //
ŚāṅkhĀ, 4, 14, 5.0 tad vācā vadacchiśya eva //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 7.0 vācaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 2, 12.0 vācaṃ vadantīṃ sarve prāṇā anuvadanti //
ŚāṅkhĀ, 5, 3, 1.0 jīvati vāgapetaḥ //
ŚāṅkhĀ, 5, 3, 20.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 36.0 na vācā vadati //
ŚāṅkhĀ, 5, 3, 39.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 4, 1.0 vāg evāsmin sarvāṇi nāmānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 2.0 vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 5, 1.0 vāg evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 7, 1.0 na hi prajñāpetā vāṅ nāma kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 8, 1.0 na vācaṃ vijijñāsīti //
ŚāṅkhĀ, 6, 1, 4.0 taṃ hovācājātaśatruḥ sahasraṃ dadmi ta ityetasyāṃ vāci //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 20, 2.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 7, 1, 5.0 vāṅ me manasi pratiṣṭhitā //
ŚāṅkhĀ, 7, 1, 6.0 mano me vāci pratiṣṭhitam //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 3, 1.0 śākalyasya pṛthivyagniḥ pṛthivī vāg anuvyāhārāḥ //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 7, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ ātmā saṃhitā //
ŚāṅkhĀ, 7, 8, 1.0 vāk pūrvarūpaṃ mana uttararūpaṃ vidyā saṃhiteti pauṣkarasādiḥ //
ŚāṅkhĀ, 7, 15, 1.0 vāk prāṇena saṃdhīyata iti kauṇṭharavyaḥ //
ŚāṅkhĀ, 7, 19, 1.0 vāk saṃhiteti pañcālacaṇḍaḥ //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 19, 4.0 vāk tadā prāṇaṃ reḍhi //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 9.0 vāg vai mātā prāṇo vatsaḥ //
ŚāṅkhĀ, 7, 20, 2.0 vāg vai rathaṃtarasya rūpaṃ prāṇo bṛhataḥ //
ŚāṅkhĀ, 7, 20, 3.0 ubhābhyām u khalu saṃhitā saṃdhīyate vācā ca prāṇena ca //
ŚāṅkhĀ, 7, 23, 1.0 sarvā vāg brahmeti ha smāha lauhikyaḥ //
ŚāṅkhĀ, 7, 23, 2.0 ye tu kecana śabdā vācam eva tāṃ vidyāt //
ŚāṅkhĀ, 7, 23, 4.0 saiṣā vāk sarvaśabdā bhavati //
ŚāṅkhĀ, 8, 1, 8.0 sa eṣa saṃvatsarasaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 17.0 sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 5, 4.0 sa eṣo 'kṣarasaṃmānaś cakṣurmayaḥ śrotramayaś chandamayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 5, 6.0 abhāgo vāci bhavati abhāgo 'nūkte //
ŚāṅkhĀ, 8, 6, 1.0 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 7, 19.0 saiṣā sarvasyai vāca upaniṣat //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 9, 2, 3.0 yo ha vai vasiṣṭhāṃ veda vasiṣṭho ha svānāṃ bhavati vāg vai vasiṣṭhā //
ŚāṅkhĀ, 9, 3, 1.0 sā ha vāg uccakrāma //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 2, 1.0 sa tṛpto vācaṃ tarpayati //
ŚāṅkhĀ, 10, 2, 2.0 vāk tṛptāgniṃ tarpayati //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 1.0 vāṅ mametyagnir āviveśa //
ŚāṅkhĀ, 11, 5, 1.0 vāci me 'gniḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 2, 1.2 yathā madhumatīṃ vācam āvadāni janeṣu //
Ṛgveda
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 79, 10.1 pra pūtās tigmaśociṣe vāco gotamāgnaye /
ṚV, 1, 92, 9.2 viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ //
ṚV, 1, 112, 24.1 apnasvatīm aśvinā vācam asme kṛtaṃ no dasrā vṛṣaṇā manīṣām /
ṚV, 1, 113, 17.1 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ /
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 129, 1.3 sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām //
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 164, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām //
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 1, 164, 45.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
ṚV, 1, 164, 45.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 1, 168, 8.1 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti /
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 21, 6.2 poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām //
ṚV, 2, 42, 1.1 kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam /
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 3, 1, 19.2 asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ //
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 8, 5.2 punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam //
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 34, 2.1 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan /
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 4, 33, 1.1 pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īᄆe /
ṚV, 4, 57, 5.1 śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ /
ṚV, 5, 29, 10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ //
ṚV, 5, 32, 8.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam //
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 43, 11.2 havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 54, 1.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute /
ṚV, 5, 63, 6.1 vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm /
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 21, 11.1 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ /
ṚV, 6, 22, 2.2 nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham //
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 47, 3.1 ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ /
ṚV, 6, 67, 10.1 vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ /
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 18, 9.2 sudāsa indraḥ sutukāṁ amitrān arandhayan mānuṣe vadhrivācaḥ //
ṚV, 7, 21, 2.1 pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ /
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 58, 6.1 pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta /
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 7, 103, 1.2 vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ //
ṚV, 7, 103, 4.2 maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ saṃpṛṅkte haritena vācam //
ṚV, 7, 103, 5.1 yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ /
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 7, 103, 6.2 samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ //
ṚV, 7, 103, 8.1 brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam /
ṚV, 7, 104, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
ṚV, 8, 5, 3.2 vācaṃ dūto yathohiṣe //
ṚV, 8, 9, 16.1 abhutsy u pra devyā sākaṃ vācāham aśvinoḥ /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 59, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre /
ṚV, 8, 75, 6.1 tasmai nūnam abhidyave vācā virūpa nityayā /
ṚV, 8, 76, 12.1 vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam /
ṚV, 8, 96, 1.1 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ /
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
ṚV, 8, 100, 11.1 devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti /
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 8, 101, 16.1 vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām /
ṚV, 9, 7, 3.1 pra yujo vāco agriyo vṛṣāva cakradad vane /
ṚV, 9, 12, 6.1 pra vācam indur iṣyati samudrasyādhi viṣṭapi /
ṚV, 9, 26, 4.2 patiṃ vāco adābhyam //
ṚV, 9, 30, 1.2 punāno vācam iṣyati //
ṚV, 9, 33, 4.1 tisro vāca ud īrate gāvo mimanti dhenavaḥ /
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
ṚV, 9, 62, 25.1 pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ /
ṚV, 9, 62, 26.1 tvaṃ samudriyā apo 'griyo vāca īrayan /
ṚV, 9, 64, 9.1 hinvāno vācam iṣyasi pavamāna vidharmaṇi /
ṚV, 9, 64, 25.1 tvaṃ soma vipaścitam punāno vācam iṣyasi /
ṚV, 9, 64, 26.1 uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam /
ṚV, 9, 67, 13.1 vāco jantuḥ kavīnām pavasva soma dhārayā /
ṚV, 9, 68, 8.2 yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ //
ṚV, 9, 72, 1.2 ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati /
ṚV, 9, 84, 4.1 eṣa sya somaḥ pavate sahasrajiddhinvāno vācam iṣirām uṣarbudham /
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 33.2 sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayann upāvasuḥ //
ṚV, 9, 95, 2.1 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam /
ṚV, 9, 95, 5.1 iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām /
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 9, 97, 32.2 sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām //
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 9, 106, 10.2 agre vācaḥ pavamānaḥ kanikradat //
ṚV, 9, 106, 12.2 punāno vācaṃ janayann asiṣyadat //
ṚV, 9, 107, 21.1 mṛjyamānaḥ suhastya samudre vācam invasi /
ṚV, 9, 113, 6.1 yatra brahmā pavamāna chandasyāṃ vācaṃ vadan /
ṚV, 10, 12, 1.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 18, 14.2 pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā //
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 71, 2.2 atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci //
ṚV, 10, 71, 3.1 yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām /
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 71, 5.2 adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām //
ṚV, 10, 71, 6.1 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
ṚV, 10, 71, 9.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ //
ṚV, 10, 76, 6.1 bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā /
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
ṚV, 10, 87, 13.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 94, 1.1 praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ /
ṚV, 10, 94, 5.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 98, 2.2 pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan //
ṚV, 10, 98, 3.1 asme dhehi dyumatīṃ vācam āsan bṛhaspate anamīvām iṣirām /
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 110, 7.1 daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai /
ṚV, 10, 110, 11.2 asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
ṚV, 10, 114, 7.1 caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta /
ṚV, 10, 114, 8.2 sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk //
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 130, 4.2 anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat //
ṚV, 10, 137, 7.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
ṚV, 10, 187, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
ṚV, 10, 189, 3.1 triṃśad dhāma vi rājati vāk pataṅgāya dhīyate /
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre /
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //
ṚVKh, 2, 6, 10.1 manasaḥ kāmam ākūtiṃ vācaḥ satyam aśīmahi /
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 3, 15, 1.2 mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam //
ṚVKh, 3, 15, 3.2 mahyam enaṃ samākuru vācā cakṣuṣā manasā mayi saṃyatam //
ṚVKh, 4, 8, 5.1 śarīram me vicakṣaṇa vāṅ me madhumad duhe /
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 10.1 prāṇo gāyatrī śrotre uṣṇikkakubhau vāg anuṣṭup cakṣur jagatī //
ṢB, 1, 3, 12.7 tasmād dvayaṃ vācā karoti /
ṢB, 1, 4, 10.1 yuñje vācaṃ śatapadīm ity āha /
ṢB, 1, 4, 10.2 vāg vāva śatapady ṛk śatapadī śatasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 5, 1.3 vāg uktham ity eva viśvāmitrāya /
ṢB, 1, 5, 5.2 sa yad vyāharati vāci tan manaḥ pratiṣṭhāpayati /
ṢB, 2, 1, 26.1 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanti /
ṢB, 2, 1, 26.2 bhuṅkte vācam upaināṃ jīvati /
ṢB, 2, 2, 12.5 uccāvacaiva hi vāk /
ṢB, 2, 2, 12.7 saṃkṣṇutyeva hi vācaṃ puruṣo vadati /
ṢB, 2, 2, 12.9 vāg dhīyate //
ṢB, 2, 2, 18.1 vāg iti pañcamyāḥ /
ṢB, 2, 2, 18.2 sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
ṢB, 2, 3, 9.4 yad eva vācā puṇyaṃ vadati tad anuṣṭubhaḥ /
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
ArthaŚ, 2, 1, 34.1 naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ //
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
Avadānaśataka
AvŚat, 1, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 2, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 3, 14.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 4, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 6, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 7, 13.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 8, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 9, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 10, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 17, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 20, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 22, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 23, 9.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Aṣṭasāhasrikā
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.39 tatkasya hetoḥ yathāpi nāma durbhāṣitatvādvācaḥ //
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.4 bhagavānāha evaṃrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 9, 1.3 vāgvastveva nāmetyucyate /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 48.0 vyaktavācāṃ samuccāraṇe //
Aṣṭādhyāyī, 3, 2, 40.0 vāci yamo vrate //
Aṣṭādhyāyī, 5, 2, 124.0 vāco gminiḥ //
Aṣṭādhyāyī, 5, 4, 35.0 vāco vyāhṛtārthāyām //
Aṣṭādhyāyī, 6, 2, 19.0 na bhūvākciddidhiṣu //
Buddhacarita
BCar, 1, 31.1 viprāśca khyātāḥ śrutaśīlavāgbhiḥ śrutvā nimittāni vicārya samyak /
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 2, 31.1 vāgbhiḥ kalābhir lalitaiśca hāvairmadaiḥ sakhelairmadhuraiśca hāsaiḥ /
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 6, 25.2 bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ //
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
BCar, 7, 46.1 snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ /
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
BCar, 12, 31.1 sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
Carakasaṃhitā
Ca, Sū., 7, 26.2 sāhasānām aśastānāṃ manovākkāyakarmaṇām //
Ca, Sū., 7, 30.1 puṇyaśabdo vipāpatvān manovākkāyakarmaṇām /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 39.1 karma vāṅmanaḥśarīrapravṛttiḥ /
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 24, 43.1 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Ca, Śār., 1, 25.1 hastau pādau gudopasthaṃ vāgindriyam athāpi ca /
Ca, Śār., 1, 26.2 jihvāvāgindriyaṃ vāk ca satyā jyotis tamo'nṛtā //
Ca, Śār., 1, 26.2 jihvāvāgindriyaṃ vāk ca satyā jyotis tamo'nṛtā //
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 23.1 nivṛttendriyavākceṣṭaḥ suptaḥ svapnagato yadā /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Cik., 1, 8.1 vāksiddhiṃ praṇatiṃ kāntiṃ labhate nā rasāyanāt /
Ca, Cik., 3, 86.1 svapnanāśo 'tivāgjṛmbhā vātapittajvarākṛtiḥ /
Ca, Cik., 1, 3, 14.2 svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī //
Ca, Cik., 1, 3, 22.1 dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 25.2 viṣālakṣmīpraśamanaṃ sarvavācogatapradam //
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.8 vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate /
LalVis, 4, 4.8 vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
LalVis, 7, 32.15 samanantarabhāṣitā ceyaṃ bodhisattvena vāk /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 12, 58.2 ekakaṇṭhāścemāṃ vācamabhāṣanta jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 96.1 ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 1, 76.2 ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 2, 32.2 svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk //
MBh, 1, 2, 236.2 puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 132.1 nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro nihitas tīkṣṇadhāraḥ /
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
MBh, 1, 4, 9.2 devān vāgbhiḥ pitṝn adbhistarpayitvājagāma ha //
MBh, 1, 9, 6.2 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā /
MBh, 1, 11, 1.3 bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ //
MBh, 1, 11, 3.6 nirdahann iva kopena satyavāk saṃśitavrataḥ //
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 18, 10.1 sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 29, 18.2 prahasañślakṣṇayā vācā tathā vajrasamāhataḥ //
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 37, 2.1 sa taṃ kṛśam abhiprekṣya sūnṛtāṃ vācam utsṛjan /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 39, 31.1 satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam /
MBh, 1, 42, 10.4 uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ //
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 43, 28.1 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame /
MBh, 1, 43, 31.1 bāṣpagadgadayā vācā mukhena pariśuṣyatā /
MBh, 1, 45, 11.1 tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ /
MBh, 1, 49, 19.3 na me vāg anṛtaṃ prāha svaireṣvapi kuto 'nyathā //
MBh, 1, 49, 20.2 vāgbhir maṅgalayuktābhistoṣayiṣye 'dya mātula /
MBh, 1, 53, 5.3 āstīkastiṣṭha tiṣṭheti vācas tisro 'bhyudairayat //
MBh, 1, 55, 3.22 etasminn antare tatra vāg uvācāśarīriṇī /
MBh, 1, 56, 23.1 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca /
MBh, 1, 63, 9.1 iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam /
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 67, 14.7 īṣacca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite /
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 68, 59.3 iti vāg antarikṣe māṃ sūtake 'bhyavadat purā //
MBh, 1, 68, 69.16 vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ /
MBh, 1, 69, 9.1 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 10.1 prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 28.6 athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī /
MBh, 1, 70, 44.12 karmaṇā manasā vācā brahma sampadyate tadā /
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 74, 12.1 vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ /
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 74, 12.13 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 79, 17.3 vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye //
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 81, 14.2 abbhakṣaḥ śaradastriṃśad āsīn niyatavāṅmanāḥ //
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 1, 82, 9.1 aruṃtudaṃ puruṣaṃ rūkṣavācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 82, 12.2 yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk //
MBh, 1, 84, 19.2 vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra //
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 91, 1.3 mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ //
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 94, 1.3 dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ /
MBh, 1, 94, 11.1 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ /
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 96, 34.2 apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ //
MBh, 1, 96, 35.1 kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ /
MBh, 1, 96, 50.4 vācā dattā manodattā kṛtamaṅgalavācanā /
MBh, 1, 98, 31.2 bhaviṣyati kumāraste tejasvī satyavāg iti //
MBh, 1, 99, 3.2 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā /
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 100, 4.3 satyavatyā niyuktastu satyavāg ṛṣisattamaḥ /
MBh, 1, 100, 24.4 vāgbhāvopapradānena gātrasaṃsparśanena ca //
MBh, 1, 102, 14.2 dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 103, 17.2 vācāpi puruṣān anyān suvratā nānvakīrtayat /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 110, 33.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 1, 112, 29.2 taṃ śavaṃ sampariṣvajya vāk kilāntarhitābravīt //
MBh, 1, 113, 10.25 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī /
MBh, 1, 113, 40.24 dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā /
MBh, 1, 114, 5.2 jātamātre sute tasmin vāg uvācāśarīriṇī //
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 114, 10.1 tam apyatibalaṃ jātaṃ vāg abhyavadad acyutam /
MBh, 1, 114, 18.4 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ //
MBh, 1, 114, 28.1 jātamātre kumāre tu vāg uvācāśarīriṇī /
MBh, 1, 114, 36.1 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake /
MBh, 1, 114, 37.1 vācam uccāritām uccaistāṃ niśamya tapasvinām /
MBh, 1, 115, 17.2 tathaiva tāvapi yamau vāg uvācāśarīriṇī /
MBh, 1, 116, 30.58 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā /
MBh, 1, 116, 30.65 bāṣpasaṃdigdhayā vācā kuntyuvāca yaśasvinī /
MBh, 1, 119, 43.45 satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā /
MBh, 1, 119, 43.106 bhīma bhīmeti te vācaṃ nityam uccair udīrayan /
MBh, 1, 122, 31.23 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat /
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 126, 19.4 vāgvīryā brāhmaṇāḥ proktā vaiśyāśca dhanavīryataḥ /
MBh, 1, 129, 10.1 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 129, 18.51 saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 129, 18.59 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ /
MBh, 1, 131, 15.1 prasannamanasaḥ sarve puṇyā vāco vimuñcata /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 140, 12.3 vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ //
MBh, 1, 148, 10.5 ekacakrāpi vasatiḥ svavāco duṣparityajaḥ /
MBh, 1, 151, 1.29 vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ /
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 155, 44.1 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī /
MBh, 1, 157, 16.23 tasmin saṃjāyamāne ca vāg uvācāśarīriṇī /
MBh, 1, 158, 21.1 anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam /
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 162, 6.2 uvāca cainaṃ kalyāṇyā vācā madhurayotthitam /
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 1, 175, 9.3 yasmin saṃjāyamāne ca vāg uvācāśarīriṇī /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 181, 6.1 ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ /
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 16.1 sā cāpyuktavatī vācaṃ bhaikṣavad bhujyatām iti /
MBh, 1, 192, 7.42 śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 192, 24.4 karmaṇā manasā vācā sthirā yadi janeśvara /
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 199, 36.7 jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 200, 9.54 paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ /
MBh, 1, 200, 15.1 tasyāścāpi sa dharmātmā satyavāg ṛṣisattamaḥ /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 201, 30.3 iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām //
MBh, 1, 202, 9.2 sainikāṃśca samāhūya sutīkṣṇāṃ vācam ūcatuḥ //
MBh, 1, 205, 25.2 katham ityabravīd vācā śokārtaḥ sajjamānayā /
MBh, 1, 212, 1.56 balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ /
MBh, 1, 212, 1.62 dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ /
MBh, 1, 219, 12.1 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī /
MBh, 1, 219, 19.1 iti vācam abhiśrutya tathyam ityamareśvaraḥ /
MBh, 1, 222, 18.2 vyathitāḥ karuṇā vācaḥ śrāvayāmāsur antikāt /
MBh, 1, 222, 18.3 jaritāristato vācaṃ śrāvayāmāsa pāvakam //
MBh, 1, 224, 10.1 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana /
MBh, 2, 1, 2.4 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ //
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 13, 14.2 sa vācā praṇatastasya karmaṇā caiva bhārata //
MBh, 2, 16, 24.1 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ /
MBh, 2, 19, 42.2 vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ //
MBh, 2, 19, 44.2 snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ //
MBh, 2, 36, 6.2 adṛśyarūpā vācaścāpyabruvan sādhu sādhviti //
MBh, 2, 37, 15.2 bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata //
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 30.2 dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha //
MBh, 2, 38, 40.2 aṇḍabhakṣaṇam aśuci te karma vācam atiśayate //
MBh, 2, 40, 3.2 cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī //
MBh, 2, 41, 19.2 bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ //
MBh, 2, 41, 22.2 tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase //
MBh, 2, 42, 26.2 atītavākpathe kāle prekṣamāṇā janārdanam //
MBh, 2, 45, 11.1 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ /
MBh, 2, 56, 7.1 prātipīyāḥ śāṃtanavāśca rājan kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ /
MBh, 2, 57, 17.1 labhyaḥ khalu prātipīya naro 'nupriyavāg iha /
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 11.2 mūḍho rājā dhṛtarāṣṭrasya putro na me vācaḥ pathyarūpāḥ śṛṇoti //
MBh, 2, 59, 12.2 vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva //
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 2, 61, 33.1 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ /
MBh, 2, 68, 17.1 yathā tudasi marmāṇi vākśarair iha no bhṛśam /
MBh, 2, 68, 30.2 naiva vācā vyavasitaṃ bhīma vijñāyate satām /
MBh, 2, 68, 43.2 yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye //
MBh, 2, 70, 3.2 śokavihvalayā vācā kṛcchrād vacanam abravīt //
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 2, 52.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 3, 2, 54.1 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām /
MBh, 3, 11, 18.3 uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ //
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 14, 9.2 abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam //
MBh, 3, 19, 23.1 dhig vācā parihāso 'pi mama vā madvidhasya vā /
MBh, 3, 25, 18.1 mahādrumāṇāṃ śikhareṣu tasthur manoramāṃ vācam udīrayantaḥ /
MBh, 3, 30, 4.2 kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate //
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 38, 14.2 dīkṣitaṃ vidhinā tena yatavākkāyamānasam /
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 40, 21.2 uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam //
MBh, 3, 41, 16.2 manasā cakṣuṣā vācā dhanuṣā ca nipātyate //
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 42, 40.2 pūjayāmāsa vidhivad vāgbhir adbhiḥ phalair api //
MBh, 3, 46, 5.1 yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ /
MBh, 3, 46, 21.1 duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ /
MBh, 3, 48, 10.1 tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ /
MBh, 3, 48, 28.1 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana /
MBh, 3, 48, 36.1 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ /
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 53, 8.1 tato bāṣpakalāṃ vācaṃ damayantī śucismitā /
MBh, 3, 54, 16.1 vācā ca manasā caiva namaskāraṃ prayujya sā /
MBh, 3, 54, 18.1 vācā ca manasā caiva yathā nābhicarāmyaham /
MBh, 3, 56, 14.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 58, 23.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 60, 33.1 tām atha ślakṣṇayā vācā lubdhako mṛdupūrvayā /
MBh, 3, 61, 43.1 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ /
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 54.2 śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām //
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 62, 15.2 karmaṇā manasā vācā yad idaṃ duḥkham āgatam //
MBh, 3, 69, 1.3 sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata //
MBh, 3, 72, 24.2 bāṣpasaṃdigdhayā vācā punar evedam abravīt //
MBh, 3, 73, 19.2 keśinīṃ ślakṣṇayā vācā rudatī punar abravīt //
MBh, 3, 77, 16.1 śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ /
MBh, 3, 81, 175.2 apyekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate //
MBh, 3, 89, 4.2 uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān //
MBh, 3, 94, 7.1 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam /
MBh, 3, 104, 19.2 athāntarikṣācchuśrāva vācaṃ gambhīranisvanām //
MBh, 3, 106, 39.2 bhagīratha iti khyātaḥ satyavāg anasūyakaḥ //
MBh, 3, 109, 3.1 vāco yatrābhavan meghā upalāśca sahasraśaḥ /
MBh, 3, 109, 14.2 āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava //
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 114, 9.1 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan /
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 134, 25.2 viprāḥ samudrāmbhasi majjitās te vācā jitā medhayā āvidānāḥ /
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 134, 26.2 bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ //
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 137, 6.2 sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira //
MBh, 3, 146, 77.2 krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu /
MBh, 3, 148, 1.4 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram //
MBh, 3, 152, 12.3 tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān /
MBh, 3, 153, 5.1 salohitā diśaś cāsan kharavāco mṛgadvijāḥ /
MBh, 3, 153, 26.2 uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam //
MBh, 3, 155, 77.1 vadanti madhurā vācaḥ sarvabhūtamanonugāḥ /
MBh, 3, 163, 2.2 harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt //
MBh, 3, 166, 23.2 astuvan munayo vāgbhir yathendraṃ tārakāmaye //
MBh, 3, 177, 27.2 vāṅmaithunam atho janma maraṇaṃ ca samaṃ nṛṇām //
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 188, 81.2 rūkṣā vāco vimokṣyanti yugānte paryupasthite //
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 27.2 karmaṇā manasā vācā sarvam etat samācara //
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 191, 20.1 vācaścāśrūyantendradyumnaṃ prati /
MBh, 3, 204, 11.1 manasā karmaṇā vācā śuśrūṣā naiva hīyate /
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 225, 8.2 vācaṃ kathaṃcit sthiratām upetya tat sarvam ātmaprabhavaṃ vicintya //
MBh, 3, 230, 7.1 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 3, 243, 6.1 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha /
MBh, 3, 245, 5.1 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ /
MBh, 3, 246, 3.3 āsīd rājan kurukṣetre satyavāg anasūyakaḥ //
MBh, 3, 246, 12.2 vikacaḥ paruṣā vāco vyāharan vividhā muniḥ //
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 3, 275, 3.2 gandharvāḥ puṣpavarṣaiśca vāgbhiśca tridaśālayāḥ //
MBh, 3, 275, 25.1 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ /
MBh, 3, 277, 7.1 kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ /
MBh, 3, 278, 27.1 manasā niścayaṃ kṛtvā tato vācābhidhīyate /
MBh, 3, 279, 5.2 vācā suniyato bhūtvā cakārātmanivedanam //
MBh, 3, 279, 20.2 śvaśuraṃ devakāryaiśca vācaḥ saṃyamanena ca //
MBh, 3, 282, 9.1 punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau /
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 3, 291, 7.2 vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate //
MBh, 3, 296, 3.2 vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ /
MBh, 3, 296, 11.2 pātukāmas tato vācam antarikṣāt sa śuśruve //
MBh, 3, 296, 17.2 abhidudrāva pānīyaṃ tato vāg abhyabhāṣata //
MBh, 3, 296, 25.1 abhidhāvaṃstato vācam antarikṣāt sa śuśruve /
MBh, 3, 297, 20.2 tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām /
MBh, 3, 297, 22.2 meghagambhīrayā vācā tarjayantaṃ mahābalam //
MBh, 3, 297, 36.3 vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate //
MBh, 4, 1, 17.6 satyavāg asi yājñīko lobhakrodhavivarjitaḥ //
MBh, 4, 14, 3.1 tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatastadā /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 4, 19, 27.1 sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ /
MBh, 4, 22, 12.3 te me vācaṃ vijānantu sūtaputrā nayanti mām //
MBh, 4, 22, 14.2 te me vācaṃ vijānantu sūtaputrā nayanti mām //
MBh, 4, 22, 15.2 tasyāstāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ /
MBh, 4, 22, 16.2 ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām /
MBh, 4, 24, 18.2 imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām //
MBh, 4, 43, 10.1 adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam /
MBh, 4, 45, 15.1 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi /
MBh, 4, 53, 15.2 uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā //
MBh, 4, 55, 1.2 karṇa yat te sabhāmadhye bahu vācā vikatthitam /
MBh, 4, 55, 2.1 avocaḥ paruṣā vāco dharmam utsṛjya kevalam /
MBh, 4, 55, 7.2 bravīṣi vācā yat pārtha karmaṇā tat samācara /
MBh, 4, 55, 7.3 atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi //
MBh, 4, 62, 6.2 tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ /
MBh, 4, 63, 43.2 bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi /
MBh, 5, 8, 12.2 satyavāg bhava kalyāṇa varo vai mama dīyatām /
MBh, 5, 8, 25.3 duryodhanasya yad vīra tvayā vācā pratiśrutam /
MBh, 5, 21, 16.2 kiṃ nu rādheya vācā te karma tat smartum arhasi /
MBh, 5, 24, 10.2 sahāmātyaḥ sahaputraśca rājan sametya tāṃ vācam imāṃ nibodha //
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 26, 11.1 anāptaḥ sann āptatamasya vācaṃ suyodhano vidurasyāvamanya /
MBh, 5, 26, 15.2 kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām //
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 37.2 karṇāccharo vāṅmayastigmatejāḥ pratiṣṭhito hṛdaye phalgunasya //
MBh, 5, 29, 42.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 29, 44.1 parājitān pāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ /
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 30, 5.2 dharmārāmām arthavatīm ahiṃsrām etāṃ vācaṃ tava jānāmi sūta //
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 33, 28.1 pravṛttavāk citrakatha ūhavān pratibhānavān /
MBh, 5, 33, 74.1 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam /
MBh, 5, 34, 23.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 34, 73.1 vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ /
MBh, 5, 34, 74.1 abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā /
MBh, 5, 34, 75.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 5, 34, 76.2 vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 36, 3.2 śrutena dhīro buddhimāṃstvaṃ mato naḥ kāvyāṃ vācaṃ vaktum arhasyudārām //
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 36, 7.1 marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām /
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 36, 8.1 aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MBh, 5, 36, 32.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 5, 38, 33.2 āvartayanti bhūtāni samyak praṇihitā ca vāk //
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 39, 42.1 karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate /
MBh, 5, 40, 22.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 5, 41, 1.2 anuktaṃ yadi te kiṃcid vācā vidura vidyate /
MBh, 5, 43, 27.2 manasānyasya bhavati vācānyasyota karmaṇā /
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 44, 9.2 karmaṇā manasā vācā dvitīyaḥ pāda ucyate //
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 5, 47, 2.2 duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ /
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 49, 11.3 vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ //
MBh, 5, 51, 1.2 yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ /
MBh, 5, 58, 16.1 vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām /
MBh, 5, 58, 17.1 vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām /
MBh, 5, 60, 22.2 nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ //
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 5, 71, 14.1 vāgbhistvapratirūpābhir atudat sakanīyasam /
MBh, 5, 71, 17.1 etāścānyāśca paruṣā vācaḥ sa samudīrayan /
MBh, 5, 71, 28.1 tvayi sampratipatsyante dharmātmā satyavāg iti /
MBh, 5, 72, 6.2 pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca //
MBh, 5, 73, 3.1 saṃtejayaṃstadā vāgbhir mātariśveva pāvakam /
MBh, 5, 73, 5.2 ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase //
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 74, 3.3 tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi //
MBh, 5, 75, 20.2 tudann aklībayā vācā tejaste samadīpayam //
MBh, 5, 77, 18.1 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava /
MBh, 5, 80, 41.1 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam /
MBh, 5, 81, 8.1 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃśca sūnṛtāḥ /
MBh, 5, 81, 69.1 dharmārthasahitā vācaḥ śrotum icchāma mādhava /
MBh, 5, 86, 11.2 tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha //
MBh, 5, 86, 22.2 notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃcana //
MBh, 5, 87, 15.2 sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhir añjasā //
MBh, 5, 88, 64.1 yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ /
MBh, 5, 88, 85.2 aśṛṇot paruṣā vācastato duḥkhataraṃ nu kim //
MBh, 5, 91, 20.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 92, 2.2 śṛṇvato vividhā vāco vidurasya mahātmanaḥ //
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 135, 6.3 tathā tad astu dāśārha yathā vāg abhyabhāṣata //
MBh, 5, 135, 8.1 nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata /
MBh, 5, 135, 17.2 aśrauṣīt paruṣā vācastanme duḥkhataraṃ matam //
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 141, 16.2 vācaścāpyaśarīriṇyastat parābhavalakṣaṇam //
MBh, 5, 142, 21.1 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam /
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 5, 153, 30.1 vācaścāpyaśarīriṇyo divaścolkāḥ prapedire /
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 5, 165, 10.1 pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi /
MBh, 5, 177, 3.1 vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau /
MBh, 5, 183, 15.1 tatasteṣām ahaṃ vāgbhistarpitaḥ sahasotthitaḥ /
MBh, 5, 186, 36.2 uvāca dīnayā vācā madhye teṣāṃ tapasvinām //
MBh, 5, 188, 11.2 na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati //
MBh, 6, 1, 28.1 vācā yuddhe pravṛtte no vācaiva pratiyodhanam /
MBh, 6, 1, 28.1 vācā yuddhe pravṛtte no vācaiva pratiyodhanam /
MBh, 6, 2, 28.2 sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ //
MBh, 6, 4, 18.1 iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ samprasthitānāṃ ca gamiṣyatāṃ ca /
MBh, 6, 4, 19.1 kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra /
MBh, 6, 4, 21.1 hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata /
MBh, 6, 13, 25.2 vāgbhir mano'nukūlābhiḥ pūjayanto janādhipa //
MBh, 6, 19, 15.3 apūjayaṃstadā vāgbhir anukūlābhir āhave //
MBh, 6, 22, 19.2 vācaḥ pradakṣiṇāścaiva yodhānām abhigarjatām //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 10, 34.2 kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā //
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 6, BhaGī 18, 15.1 śarīravāṅmanobhiryatkarma prārabhate naraḥ /
MBh, 6, BhaGī 18, 52.1 viviktasevī laghvāśī yatavākkāyamānasaḥ /
MBh, 6, 41, 46.2 uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 102.2 vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ //
MBh, 6, 44, 19.2 śuśruvur dāruṇā vācaḥ pretānām iva bhārata //
MBh, 6, 48, 67.1 iti sma vācaḥ śrūyante proccarantyastatastataḥ /
MBh, 6, 62, 4.2 vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam //
MBh, 6, 64, 6.2 devā vāksaṃbhavāśceti devalastvasito 'bravīt //
MBh, 6, 73, 19.1 apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan /
MBh, 6, 93, 28.2 śuśrāva madhurā vāco nānādeśanivāsinām //
MBh, 6, 93, 38.2 somakāṃśca maheṣvāsān satyavāg bhava bhārata //
MBh, 6, 94, 1.2 vākśalyaistava putreṇa so 'tividdhaḥ pitāmahaḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 6, 99, 41.1 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata /
MBh, 6, 99, 42.1 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ /
MBh, 6, 111, 17.2 śrutvā bhīṣmasya tāṃ vācaṃ codayāmāsatur balam //
MBh, 6, 114, 87.2 antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ //
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 3, 9.2 puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya //
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 15, 50.3 pāñcālāśca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ //
MBh, 7, 16, 28.1 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire /
MBh, 7, 20, 31.1 sa śūraḥ satyavāk prājño balavān satyavikramaḥ /
MBh, 7, 29, 23.2 tasmācca tamaso vācaḥ krūrāḥ pārtham abhartsayan //
MBh, 7, 35, 8.1 tato 'bhimanyustāṃ vācaṃ kadarthīkṛtya sāratheḥ /
MBh, 7, 46, 23.2 sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām //
MBh, 7, 50, 78.2 vācaśca vaktuṃ saṃsatsu mama putram arakṣatām //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 57, 43.2 avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ //
MBh, 7, 64, 58.2 kaśāpārṣṇyabhighātaiśca vāgbhir ugrābhir eva ca //
MBh, 7, 68, 16.2 āśvāsayat suhṛdyābhir vāgbhistatra dhanaṃjayam //
MBh, 7, 69, 19.2 nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ /
MBh, 7, 76, 15.2 jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau //
MBh, 7, 83, 27.2 uccāvacāstathā vāco vyājahāra samantataḥ //
MBh, 7, 85, 40.1 bāṣpagadgadayā vācā muhyamāno muhur muhuḥ /
MBh, 7, 85, 47.2 loke vikhyāyase vīra karmabhiḥ satyavāg iti //
MBh, 7, 117, 19.1 anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau /
MBh, 7, 118, 22.1 asaṃkruddhamanā vācā smārayann iva bhārata /
MBh, 7, 123, 2.2 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ /
MBh, 7, 126, 6.1 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi /
MBh, 7, 126, 12.2 dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ //
MBh, 7, 126, 26.1 tanmā kim abhitapyantaṃ vākśarair abhikṛntasi /
MBh, 7, 126, 37.2 raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ //
MBh, 7, 133, 23.1 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ /
MBh, 7, 133, 34.1 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ /
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 29.2 drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā //
MBh, 7, 142, 18.2 karṇavākśalyataptaśca jīvitānniravidyata //
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 159, 19.1 nānāvāco vimuñcanto nidrāndhāste mahāraṇe /
MBh, 7, 159, 29.1 tām asya vācaṃ devāśca ṛṣayaśca mahātmanaḥ /
MBh, 7, 160, 34.2 anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha //
MBh, 7, 161, 41.2 sa enaṃ vāgbhir ugrābhistatakṣa puruṣarṣabha //
MBh, 7, 163, 36.1 tatra smāntarhitā vāco vyacaranta punaḥ punaḥ /
MBh, 7, 168, 14.2 bhayārditānām asmākaṃ vācā marmāṇi kṛntasi //
MBh, 7, 168, 15.2 vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam //
MBh, 7, 169, 6.2 śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ /
MBh, 7, 169, 19.1 punaśced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi /
MBh, 7, 169, 47.2 uvāca ślakṣṇayā vācā sahadevo viśāṃ pate //
MBh, 7, 172, 60.2 ekībhūtaṃ tapasāṃ saṃnidhānaṃ vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 11, 32.1 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ /
MBh, 8, 12, 14.3 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī //
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 18, 49.2 ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha //
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 23, 53.2 utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau //
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 8, 24, 51.2 manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ //
MBh, 8, 24, 81.2 divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ //
MBh, 8, 24, 118.2 jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ //
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 8, 27, 13.1 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi /
MBh, 8, 27, 14.1 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu /
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 8, 30, 2.2 nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave //
MBh, 8, 30, 4.1 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana /
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 45, 73.2 harṣagadgadayā vācā prītaḥ prāha paraṃtapau //
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 49, 35.2 svadharmanirato nityaṃ satyavāg anasūyakaḥ //
MBh, 8, 49, 46.1 tenādharmeṇa mahatā vāgduruktena kauśikaḥ /
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 49, 88.1 etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa /
MBh, 8, 63, 82.1 adya tā madhurā vācaḥ śrotāsi madhusūdana /
MBh, 8, 63, 83.2 vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram //
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 9, 11, 46.2 iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale //
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 5.1 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 7.1 śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ /
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 9, 31, 34.2 vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva //
MBh, 9, 32, 26.2 vividhābhiśca tāṃ vāgbhiḥ pūjayāmāsa mādhavaḥ //
MBh, 9, 49, 2.2 karmaṇā manasā vācā samaḥ sarveṣu jantuṣu //
MBh, 9, 53, 28.2 pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan //
MBh, 9, 53, 29.1 sa tudyamāno balavān vāgbhī rāma samantataḥ /
MBh, 9, 54, 43.2 anyonyaṃ vāgbhir ugrābhistakṣamāṇau vyavasthitau //
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 9, 55, 39.1 kiṃ vācā bahunoktena katthitena ca durmate /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 9, 60, 21.2 kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā //
MBh, 9, 60, 26.2 duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat //
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 9, 62, 21.1 vācaśca paruṣāḥ prāptāstvayā hyasmaddhitaiṣiṇā /
MBh, 9, 63, 38.1 yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ /
MBh, 9, 64, 35.2 bāṣpavihvalayā vācā rājānam idam abravīt //
MBh, 10, 4, 25.2 droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomyaham //
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 10, 7, 42.2 manovākkarmabhir bhaktān pāti putrān ivaurasān //
MBh, 10, 8, 20.1 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt /
MBh, 10, 8, 118.1 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ /
MBh, 10, 9, 47.1 duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu /
MBh, 10, 9, 52.1 duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām /
MBh, 10, 16, 18.3 satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ //
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 11, 4, 10.1 vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe /
MBh, 11, 7, 1.3 bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava //
MBh, 11, 13, 10.1 na cāpyatītāṃ gāndhāri vācaṃ te vitathām aham /
MBh, 11, 13, 11.1 sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini /
MBh, 11, 18, 25.2 vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram //
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 11, 27, 6.2 rudatī mandayā vācā putrān vacanam abravīt //
MBh, 12, 2, 23.1 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva /
MBh, 12, 9, 10.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 12, 15, 9.1 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam /
MBh, 12, 17, 21.1 yastu vācaṃ vijānāti bahumānam iyāt sa vai /
MBh, 12, 18, 1.3 saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ //
MBh, 12, 21, 5.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 37, 30.2 na vāgghīne vivarṇe vā nāṅgahīne na vāmane //
MBh, 12, 39, 38.3 ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ //
MBh, 12, 39, 46.2 dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati //
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 47, 9.1 kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum /
MBh, 12, 47, 10.1 ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām /
MBh, 12, 47, 30.2 yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ //
MBh, 12, 47, 63.2 vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ //
MBh, 12, 47, 66.2 bhīṣmaṃ vāgbhir bāṣpakaṇṭhāstam ānarcur mahāmatim //
MBh, 12, 52, 3.1 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau /
MBh, 12, 52, 3.2 yadā vācogataṃ sarvaṃ tava vāci samāhitam //
MBh, 12, 52, 9.1 daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe /
MBh, 12, 53, 6.2 uccerur madhurā vāco gītavāditrasaṃhitāḥ //
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 56, 36.2 dharmātmā satyavāk caiva rājā rañjayati prajāḥ //
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 58, 15.1 utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati /
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 59, 61.1 vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca /
MBh, 12, 67, 18.2 vākkrūro daṇḍapuruṣo yaśca syāt pāradārikaḥ /
MBh, 12, 73, 16.1 brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk /
MBh, 12, 76, 9.2 karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api /
MBh, 12, 81, 38.1 tānmānayet pūjayecca nityaṃ vācā ca karmaṇā /
MBh, 12, 82, 5.2 ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame //
MBh, 12, 82, 6.2 vācā duruktaṃ devarṣe tanme dahati nityadā //
MBh, 12, 82, 22.2 girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca //
MBh, 12, 84, 13.1 amānī satyavāk śakto jitātmā mānyamānitā /
MBh, 12, 84, 30.2 vācā kṣipati saṃrabdhastataḥ paścāt prasīdati //
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 88, 32.1 iti vācā madhurayā ślakṣṇayā sopacārayā /
MBh, 12, 92, 29.1 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām /
MBh, 12, 92, 31.1 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā /
MBh, 12, 92, 43.1 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk /
MBh, 12, 92, 49.2 saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk //
MBh, 12, 101, 32.1 amanojñāsukhā vācaḥ puruṣasya palāyataḥ /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 12, 104, 29.1 praṇipātena dānena vācā madhurayā bruvan /
MBh, 12, 111, 12.1 karmāṇyakuhakārthāni yeṣāṃ vācaśca sūnṛtāḥ /
MBh, 12, 111, 22.2 vāk satyavacanārthāya durgāṇyatitaranti te //
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 112, 53.1 vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ /
MBh, 12, 115, 8.1 yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ /
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 115, 10.2 vācaṃ tena na saṃdadhyācchuciḥ saṃkliṣṭakarmaṇā //
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 124, 36.1 so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā /
MBh, 12, 126, 9.2 tasya vāk caiva ceṣṭā ca sāmānye rājasattama //
MBh, 12, 132, 10.2 sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ //
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 134, 8.1 audbhijjā jantavaḥ kecid yuktavāco yathā tathā /
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 138, 13.1 vāṅmātreṇa vinītaḥ syāddhṛdayena yathā kṣuraḥ /
MBh, 12, 140, 15.2 vāgastrā vākchurīmattvā dugdhavidyāphalā iva /
MBh, 12, 140, 15.2 vāgastrā vākchurīmattvā dugdhavidyāphalā iva /
MBh, 12, 140, 16.2 na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam //
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 147, 19.2 vācastāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam //
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 168, 44.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 169, 25.1 na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ /
MBh, 12, 169, 30.2 vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane //
MBh, 12, 169, 32.1 yasya vāṅmanasī syātāṃ samyak praṇihite sadā /
MBh, 12, 172, 4.2 suvāg bahumato loke prājñaścarasi bālavat //
MBh, 12, 172, 9.2 uvāca ślakṣṇayā vācā prahrādam anapārthayā //
MBh, 12, 180, 18.2 icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ //
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 192, 45.2 vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ /
MBh, 12, 192, 45.3 vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha //
MBh, 12, 192, 53.2 nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā /
MBh, 12, 192, 55.2 na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava //
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 203, 28.2 pādau pāyur upasthaśca hastau vāk karmaṇām api //
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 207, 6.1 vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ /
MBh, 12, 208, 3.1 vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ /
MBh, 12, 208, 5.2 tasmācchubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ //
MBh, 12, 208, 9.3 satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm //
MBh, 12, 208, 11.1 vākprabuddho hi saṃrāgād virāgād vyāhared yadi /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 210, 14.1 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ /
MBh, 12, 210, 17.2 vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate //
MBh, 12, 212, 22.1 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ /
MBh, 12, 215, 13.2 uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan //
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 67.1 trāsayann iva devendra vāgbhis takṣasi mām iha /
MBh, 12, 221, 46.1 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 12, 221, 57.2 manasā karmaṇā vācā bhaktam āsīd anāvṛtam //
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 12, 222, 12.2 manasā karmaṇā vācā nāparādhyanti kasyacit //
MBh, 12, 223, 6.1 tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ /
MBh, 12, 224, 55.2 anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā //
MBh, 12, 227, 9.2 varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām //
MBh, 12, 228, 4.2 yacched vāṅmanasī buddhyā ya icchejjñānam uttamam /
MBh, 12, 231, 8.2 karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī //
MBh, 12, 232, 6.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 12, 232, 8.2 varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām //
MBh, 12, 232, 27.1 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā /
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 12, 237, 16.1 anabhyāhatacittaḥ syād anabhyāhatavāk tathā /
MBh, 12, 243, 6.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 249, 13.2 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ /
MBh, 12, 253, 42.1 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ /
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 254, 9.2 karmaṇā manasā vācā sa dharmaṃ veda jājale //
MBh, 12, 254, 17.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 256, 5.3 vācam uccārayan divyāṃ dharmasya vacanāt kila //
MBh, 12, 256, 7.1 śraddhāvṛddhaṃ vāṅmanasī na yajñastrātum arhati /
MBh, 12, 256, 22.1 vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata /
MBh, 12, 258, 45.1 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 22.2 bāhubhyāṃ vāca udarād upasthāt teṣāṃ dvāraṃ dvārapālo bubhūṣet //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 263, 10.2 tasyopakāre niyatām imāṃ vācam uvāca ha //
MBh, 12, 263, 37.2 tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 266, 12.1 yacched vāṅmanasī buddhyā tāṃ yacchejjñānacakṣuṣā /
MBh, 12, 266, 19.2 tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā //
MBh, 12, 267, 22.1 balaṃ ṣaṣṭhaṃ ṣaḍ etāni vācā samyag yathāgamam /
MBh, 12, 269, 4.1 na cakṣuṣā na manasā na vācā dūṣayed api /
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 12, 269, 15.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 271, 56.3 śrutvā ca te vācam adīnasattva vikalmaṣo 'smyadya tathā vipāpmā //
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 279, 15.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 12, 281, 11.1 vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca /
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 288, 14.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 288, 24.1 yasya vāṅmanasī gupte samyak praṇihite sadā /
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 291, 26.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 292, 44.2 vāgādīni pravartante guṇeṣveva guṇaiḥ saha /
MBh, 12, 297, 14.1 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ /
MBh, 12, 298, 13.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 301, 5.1 vāg adhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 306, 6.2 sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati //
MBh, 12, 308, 78.1 navabhir navabhiścaiva doṣair vāgbuddhidūṣaṇaiḥ /
MBh, 12, 308, 190.1 sāham āsanadānena vāgātithyena cārcitā /
MBh, 12, 312, 27.1 tatrāpi dvārapālāstam ugravāco nyaṣedhayan /
MBh, 12, 313, 34.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 317, 28.2 cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā //
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 12, 323, 22.1 tato vratasyāvabhṛthe vāg uvācāśarīriṇī /
MBh, 12, 323, 27.1 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm /
MBh, 12, 323, 42.2 nūnaṃ tatrāgato devo yathā tair vāg udīritā /
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 327, 94.2 vācaśca pataye nityaṃ saritāṃ pataye tathā //
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 330, 5.2 govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ //
MBh, 12, 333, 24.3 karmaṇā manasā vācā viṣṇum eva yajanti te //
MBh, 12, 334, 5.2 karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam //
MBh, 12, 337, 38.1 apāntaratamā nāma suto vāksaṃbhavo vibhoḥ /
MBh, 12, 342, 1.2 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha /
MBh, 12, 343, 5.1 sa vācā karmaṇā caiva manasā ca dvijarṣabha /
MBh, 12, 343, 10.2 satyavāg anasūyuśca śīlavān abhisaṃśritaḥ //
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 3, 14.1 vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ /
MBh, 13, 5, 7.1 niṣpracāro nirāhāro glānaḥ śithilavāg api /
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 7, 6.1 cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām /
MBh, 13, 8, 7.1 samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira /
MBh, 13, 8, 16.1 karmaṇā manasā vāpi vācā vāpi paraṃtapa /
MBh, 13, 8, 17.1 brahmaṇya iti mām āhustayā vācāsmi toṣitaḥ /
MBh, 13, 10, 62.1 eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt /
MBh, 13, 10, 66.2 duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam //
MBh, 13, 13, 2.2 kāyena trividhaṃ karma vācā cāpi caturvidham /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 13, 6.1 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ /
MBh, 13, 15, 26.2 namasyanti mahārāja vāṅmanaḥkarmabhir vibhum /
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 18, 51.1 ābhāsvarā gandhapā dṛṣṭipāśca vācā viruddhāśca manoviruddhāḥ /
MBh, 13, 20, 1.3 yatra tvaṃ vadase sādho bhavān bhavatu satyavāk //
MBh, 13, 27, 60.1 vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha /
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 36, 9.1 so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ /
MBh, 13, 36, 13.2 brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā /
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 37, 14.1 sarvābhiśaṅkī mūḍhaśca bālaḥ kaṭukavāg api /
MBh, 13, 38, 24.2 prājñasya puruṣasyeha yathā vācastathā striyaḥ //
MBh, 13, 40, 14.1 vācā vā vadhabandhair vā kleśair vā vividhaistathā /
MBh, 13, 41, 13.2 sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat //
MBh, 13, 44, 26.2 sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati //
MBh, 13, 51, 24.2 idaṃ provāca nṛpate vācā saṃtarpayann iva //
MBh, 13, 53, 51.1 snigdhagambhīrayā vācā bhārgavaḥ suprasannayā /
MBh, 13, 54, 28.1 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ /
MBh, 13, 54, 33.2 uvāca ślakṣṇayā vācā tarpayann iva bhārata //
MBh, 13, 61, 49.2 maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim //
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 84, 37.3 vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram /
MBh, 13, 84, 39.1 śaśāpa śukam agnistu vāgvihīno bhaviṣyasi /
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 91, 19.2 bhṛśam āśvāsayāmāsa vāgbhir iṣṭābhir avyayaḥ //
MBh, 13, 98, 3.1 tataḥ sūryo madhurayā vācā tam idam abravīt /
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 107, 58.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 13, 107, 58.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 13, 107, 64.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
MBh, 13, 109, 40.2 ahiṃsānirato nityaṃ satyavāṅniyatendriyaḥ //
MBh, 13, 110, 11.1 satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ /
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 13, 110, 91.1 dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ /
MBh, 13, 115, 3.2 vācā ca manasā caiva kathaṃ duḥkhāt pramucyate //
MBh, 13, 115, 7.1 karmaṇā lipyate jantur vācā ca manasaiva ca //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 115, 9.1 manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ /
MBh, 13, 118, 19.1 vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ /
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 13, 119, 18.2 arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā /
MBh, 13, 125, 7.1 rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam /
MBh, 13, 126, 40.1 tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā /
MBh, 13, 126, 46.2 vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam //
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 128, 39.2 vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ //
MBh, 13, 129, 11.1 pañcayajñaviśuddhātmā satyavāg anasūyakaḥ /
MBh, 13, 131, 30.1 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ /
MBh, 13, 132, 2.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā /
MBh, 13, 132, 7.1 karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 25.1 na kopād vyāharante ye vācaṃ hṛdayadāraṇīm /
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 13, 136, 4.2 dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye //
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 13, 137, 12.1 tadvākyānte cāntarikṣe vāg uvācāśarīriṇī /
MBh, 13, 137, 13.3 karmaṇā manasā vācā na matto 'sti varo dvijaḥ //
MBh, 13, 143, 4.1 balaṃ śrotre vāṅ manaścakṣuṣī ca jñānaṃ tathā na viśuddhaṃ mamādya /
MBh, 13, 144, 50.2 pūjayasva mahābhāgān vāgbhir dānaiśca nityadā //
MBh, 13, 147, 8.2 agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam //
MBh, 13, 148, 24.2 yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam //
MBh, 14, 4, 21.1 karmaṇā manasā vācā damena praśamena ca /
MBh, 14, 6, 17.2 āvikṣitaṃ mahārāja vācā saṃjīvayann iva //
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
MBh, 14, 9, 9.3 vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ //
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 15, 11.2 sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ //
MBh, 14, 15, 34.2 tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva //
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham /
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 8.1 praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi /
MBh, 14, 21, 9.1 ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām /
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 21, 15.1 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ /
MBh, 14, 21, 15.2 tasmād ucchvāsam āsādya na vāg vadati karhicit //
MBh, 14, 25, 12.1 manasā gamyate yacca yacca vācā nirudyate /
MBh, 14, 29, 18.1 ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī /
MBh, 14, 42, 9.2 vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat //
MBh, 14, 42, 10.1 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā /
MBh, 14, 42, 13.2 pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet //
MBh, 14, 42, 37.1 vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate /
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 46, 41.1 na cakṣuṣā na manasā na vācā dūṣayet kvacit /
MBh, 14, 54, 18.2 cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam //
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 57, 11.2 prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ /
MBh, 14, 59, 29.1 vigāhya salilaṃ tvāśu vāgbāṇair bhṛśavikṣataḥ /
MBh, 14, 60, 7.1 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ /
MBh, 14, 62, 14.2 prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ //
MBh, 14, 66, 16.2 sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama //
MBh, 14, 67, 10.1 sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha /
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 72, 16.2 śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ //
MBh, 14, 81, 3.2 manaḥprahlādanīṃ vācaṃ sainikānām athābravīt //
MBh, 14, 89, 17.1 tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ /
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 96, 1.3 prāha mānuṣavad vācam etat pṛṣṭo vadasva me //
MBh, 14, 96, 2.3 śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī //
MBh, 15, 4, 10.2 vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat //
MBh, 15, 4, 12.2 rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ //
MBh, 15, 6, 20.2 vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 13, 21.2 bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha //
MBh, 15, 22, 24.1 iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī /
MBh, 15, 25, 16.1 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa /
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 38, 21.2 vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 5, 19.1 sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ /
MBh, 16, 5, 25.1 te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam /
MBh, 17, 3, 23.2 sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ //
MBh, 18, 2, 31.2 śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ //
MBh, 18, 2, 36.1 evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām /
MBh, 18, 2, 39.1 abudhyamānastā vāco dharmaputro yudhiṣṭhiraḥ /
MBh, 18, 2, 42.1 tā vācaḥ sā tadā śrutvā taddeśasadṛśīr nṛpa /
MBh, 18, 3, 36.2 karṇo vā satyavāk śūro narakārhāściraṃ nṛpa //
MBh, 18, 4, 19.2 tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ //
Manusmṛti
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 2, 159.2 vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā //
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
ManuS, 2, 185.2 niyamya prayato vācam abhiśastāṃs tu varjayet //
ManuS, 2, 192.1 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
ManuS, 3, 30.1 sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
ManuS, 3, 101.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 4, 23.1 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
ManuS, 4, 23.1 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
ManuS, 4, 23.2 vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām //
ManuS, 4, 30.2 haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet //
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 5, 127.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 6, 46.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
ManuS, 7, 51.1 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
ManuS, 8, 71.2 jānīyād asthirāṃ vācam utsiktamanasāṃ tathā //
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 270.1 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
ManuS, 8, 278.1 eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ /
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 51.1 annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ /
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 232.2 manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret //
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 12, 3.1 śubhāśubhaphalaṃ karma manovāgdehasambhavam /
ManuS, 12, 6.2 asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham //
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 121.2 vācy agniṃ mitram utsarge prajane ca prajāpatim //
Nyāyasūtra
NyāSū, 1, 1, 17.0 pravṛttir vāgbuddhiśarīrārambhaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 27.0 vāgviśuddhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 1.1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam /
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 4, 11.2 vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau //
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 61, 18.2 vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara //
Rām, Bā, 61, 24.1 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau /
Rām, Bā, 73, 9.1 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ /
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 6, 6.1 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām /
Rām, Ay, 6, 14.2 manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ //
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 10, 31.2 aho dhig iti sāmarṣo vācam uktvā narādhipaḥ /
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 30, 5.2 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ //
Rām, Ay, 30, 21.1 ity evaṃ vividhā vāco nānājanasamīritāḥ /
Rām, Ay, 32, 21.2 śokopahatayā vācā kaikeyīm idam abravīt //
Rām, Ay, 42, 5.2 vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān //
Rām, Ay, 43, 4.1 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 43, 7.1 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 52, 10.2 uvāca vācā rājānaṃ sabāṣpaparirabdhayā //
Rām, Ay, 53, 14.1 sūtasya vacanaṃ śrutvā vācā paramadīnayā /
Rām, Ay, 54, 4.1 bāṣpavegopahatayā sa vācā sajjamānayā /
Rām, Ay, 57, 18.1 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 58, 9.1 munim avyaktayā vācā tam ahaṃ sajjamānayā /
Rām, Ay, 58, 10.1 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam /
Rām, Ay, 61, 3.1 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 75, 1.2 tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ //
Rām, Ay, 76, 9.1 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā /
Rām, Ay, 79, 8.2 bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt //
Rām, Ay, 84, 14.2 paryaśrunayano duḥkhād vācā saṃsajjamānayā //
Rām, Ay, 85, 54.2 apsarogaṇasaṃyuktāḥ sainyā vācam udairayan //
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 88, 18.2 paśyantī vividhān bhāvān manovākkāyasaṃyatān //
Rām, Ay, 91, 7.1 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase /
Rām, Ay, 94, 51.2 dānena manasā vācā tribhir etair bubhūṣase //
Rām, Ay, 95, 8.1 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām /
Rām, Ay, 95, 9.1 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
Rām, Ay, 104, 9.1 srastagātras tu bharataḥ sa vācā sajjamānayā /
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Ār, 4, 10.2 antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire //
Rām, Ār, 8, 1.2 vaidehī snigdhayā vācā bhartāram idam abravīt //
Rām, Ār, 8, 13.1 purā kila mahābāho tapasvī satyavāk śuciḥ /
Rām, Ār, 9, 10.1 sarvair eva samāgamya vāg iyaṃ samudāhṛtā /
Rām, Ār, 13, 3.1 sa tau madhurayā vācā saumyayā prīṇayann iva /
Rām, Ār, 17, 1.2 svacchayā ślakṣṇayā vācā smitapūrvam athābravīt //
Rām, Ār, 19, 11.2 ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ //
Rām, Ār, 20, 1.2 uvāca vyaktayā vācā tām anarthārtham āgatām //
Rām, Ār, 43, 18.1 rākṣasā vidhinā vāco visṛjanti mahāvane /
Rām, Ār, 45, 10.2 rāmeti prathito loke guṇavān satyavāk śuciḥ /
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 59, 23.1 uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
Rām, Ār, 60, 1.1 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt /
Rām, Ār, 63, 13.1 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Ār, 64, 8.2 vācātisannayā rāmaṃ jaṭāyur idam abravīt //
Rām, Ki, 3, 2.2 upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ //
Rām, Ki, 8, 28.2 bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum //
Rām, Ki, 12, 28.2 karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt //
Rām, Ki, 18, 7.1 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ /
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 22, 2.2 ābhāṣya vyaktayā vācā sasneham idam abravīt //
Rām, Ki, 30, 8.1 sāmopahitayā vācā rūkṣāṇi parivarjayan /
Rām, Ki, 48, 11.2 uvācāvyaktayā vācā pipāsāśramakhinnayā //
Rām, Ki, 57, 12.2 vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam //
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 62, 6.2 putraḥ saṃtarjito vāgbhir na trātā maithilī katham //
Rām, Su, 13, 37.2 saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām //
Rām, Su, 21, 3.2 paraṃ paruṣayā vācā vaidehīm idam abruvan //
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Su, 28, 17.2 vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām //
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 29, 10.1 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ /
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 31, 20.2 manasā pūrvam āsādya vācā pratigṛhītavān //
Rām, Su, 32, 28.2 satyavādī madhuravāg devo vācaspatir yathā //
Rām, Su, 37, 6.2 bāṣpagadgadayā vācā maithilī vākyam abravīt //
Rām, Su, 37, 9.2 tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi //
Rām, Su, 37, 10.1 nityam utsāhayuktāśca vācaḥ śrutvā mayeritāḥ /
Rām, Su, 37, 11.1 matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ /
Rām, Su, 38, 9.1 asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ /
Rām, Su, 39, 1.1 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitastayā /
Rām, Su, 55, 32.2 sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām //
Rām, Su, 56, 63.2 yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ //
Rām, Su, 56, 77.1 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām /
Rām, Su, 56, 85.2 prāyacchat paramodvignā vācā māṃ saṃdideśa ha //
Rām, Su, 56, 137.1 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām /
Rām, Su, 61, 21.1 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha /
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Su, 66, 29.1 tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā /
Rām, Yu, 11, 54.2 na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ //
Rām, Yu, 20, 4.2 roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ //
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 25, 5.2 madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā //
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Rām, Yu, 89, 29.2 khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 99, 21.1 satyavāk sa mahābhāgo devaro me yad abravīt /
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Yu, 104, 4.2 śanair gadgadayā vācā bhartāram idam abravīt //
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 113, 20.2 sa vācā śubhayā hṛṣṭo hanūmān idam abravīt //
Rām, Yu, 116, 40.2 athopahitayā vācā madhuraṃ raghunandanaḥ //
Rām, Utt, 4, 11.2 ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ //
Rām, Utt, 17, 8.2 sambhūtā vāṅmayī kanyā nāmnā vedavatī smṛtā //
Rām, Utt, 25, 42.1 satyavāg bhava rājendra mām avekṣasva yācatīm /
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 42, 20.1 evaṃ bahuvidhā vāco vadanti puravāsinaḥ /
Rām, Utt, 47, 2.2 lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā //
Rām, Utt, 49, 9.1 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ /
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 63, 14.2 śatrughno dīnayā vācā bāḍham ityeva cābravīt //
Rām, Utt, 64, 3.1 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ /
Rām, Utt, 79, 24.1 tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 93, 8.2 ṛṣir madhurayā vācā vardhasvetyāha rāghavam //
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 7, 24.1 bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ /
SaundĀ, 8, 9.2 śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam //
SaundĀ, 8, 35.2 madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam //
SaundĀ, 9, 33.1 smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vākchruticakṣuṣāṃ grahaḥ /
SaundĀ, 10, 53.1 vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ /
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
SaundĀ, 13, 17.1 karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi /
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 16, 31.1 vākkarma samyak sahakāyakarma yathāvadājīvanayaśca śuddhaḥ /
SaundĀ, 18, 24.1 adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Abhidharmakośa
AbhidhKo, 1, 25.2 tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ //
Agnipurāṇa
AgniPur, 12, 9.2 śrutvāśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ //
AgniPur, 17, 11.2 tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //
Amarakośa
AKośa, 1, 176.2 brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī //
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
Amaruśataka
AmaruŚ, 1, 24.2 ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane //
AmaruŚ, 1, 50.2 mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 22.2 pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet //
AHS, Sū., 2, 37.1 dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet /
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Sū., 12, 40.1 kāyavākcittabhedena karmāpi vibhajet tridhā /
AHS, Sū., 13, 7.1 ayantraṇasukhaṃ mitraṃ putraḥ saṃdigdhamugdhavāk /
AHS, Sū., 17, 20.2 stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ //
AHS, Sū., 20, 22.2 nasyānte vākśataṃ tiṣṭhed uttāno dhārayet tataḥ //
AHS, Sū., 29, 24.1 śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam /
AHS, Śār., 3, 28.2 dve ca vācaḥpravartinyau nāsāyāṃ caturuttarā //
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
AHS, Śār., 5, 66.2 mattavadgativākkampamohā māsān mariṣyataḥ //
AHS, Śār., 6, 19.2 dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām //
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 4, 15.1 vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk /
AHS, Nidānasthāna, 4, 17.2 marmasu chidyamāneṣu paridevī niruddhavāk //
AHS, Nidānasthāna, 4, 26.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī /
AHS, Nidānasthāna, 6, 28.1 svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ /
AHS, Nidānasthāna, 6, 37.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalā malāḥ /
AHS, Nidānasthāna, 13, 6.1 śūnākṣikūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpavāk /
AHS, Nidānasthāna, 15, 31.1 vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ /
AHS, Nidānasthāna, 15, 34.2 tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā //
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Nidānasthāna, 16, 47.2 balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Utt., 1, 42.2 sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam //
AHS, Utt., 1, 45.1 tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt /
AHS, Utt., 1, 46.1 siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt /
AHS, Utt., 1, 49.3 śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ //
AHS, Utt., 4, 1.3 lakṣayej jñānavijñānavākceṣṭābalapauruṣam /
AHS, Utt., 4, 13.2 alpavāksvedaviṇmūtraṃ bhojanānabhilāṣiṇam //
AHS, Utt., 4, 42.2 skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam //
AHS, Utt., 6, 7.2 gītavāditravāgaṅgavikṣepāsphoṭanāni ca //
AHS, Utt., 6, 26.1 vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam /
AHS, Utt., 6, 30.2 amedhasi skhaladvāci smṛtikāme 'lpapāvake //
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 35, 51.2 mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ //
AHS, Utt., 39, 2.1 vāksiddhiṃ vṛṣatāṃ kāntim avāpnoti rasāyanāt /
AHS, Utt., 39, 10.2 priyauṣadhaḥ peśalavāg ārabheta rasāyanam //
AHS, Utt., 39, 172.3 vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāt /
AHS, Utt., 40, 89.1 hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.1 kāyavāṅmanobhedena tu trividhamapyahitaṃ karma prajñāparādhaḥ /
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
BhallŚ, 1, 23.2 pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim //
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
Bodhicaryāvatāra
BoCA, 2, 30.2 guruṣvanyeṣu vā kṣepātkāyavāgbuddhibhiḥ kṛtaḥ //
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 54.1 atha śuśruvire vācaḥ sūtamāgadhabandinām /
BKŚS, 2, 19.1 pānābharaṇavāsaḥsrakpriyavāgdānamānitāḥ /
BKŚS, 2, 66.1 yadi satyaiva vāg asya tataḥ satkāram āpsyati /
BKŚS, 2, 79.2 viṣādād dīnayā vācā mahīpālam abhāṣata //
BKŚS, 5, 20.1 sā mām uktavatī vācā gambhīrasukumārayā /
BKŚS, 7, 9.2 mitavāg api vācālā vyākhyātavyā hi tanmatiḥ //
BKŚS, 7, 78.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
BKŚS, 8, 1.2 citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva //
BKŚS, 10, 106.1 tayā prāsādam āruhya vākpraspanditavarjite /
BKŚS, 10, 115.1 ninditā ca mayātmīyā buddhir vāk ca pramādinī /
BKŚS, 11, 102.1 itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ /
BKŚS, 14, 57.2 śirovāgbhir avandetām atha vegavatoditau //
BKŚS, 15, 90.2 svasāram abravīd vācā siṃhaphūtkāraghorayā //
BKŚS, 17, 20.1 iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca /
BKŚS, 17, 91.1 vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam /
BKŚS, 18, 421.2 samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ //
BKŚS, 18, 475.2 ambūkṛtam avocan māṃ vācā niṣṭhuramandayā //
BKŚS, 18, 620.1 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā /
BKŚS, 18, 676.1 vācā pratyabhijānāmi ciram abhyastayā yuvām /
BKŚS, 19, 77.1 nirjīvāpi sphurantīva mūkāpi mṛduvāg iva /
BKŚS, 19, 155.2 toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ //
BKŚS, 20, 53.2 kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā //
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
BKŚS, 21, 14.1 tatra sattvopakārārthā kāyavāṅmānasakriyā /
BKŚS, 22, 234.1 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā /
BKŚS, 22, 300.1 guravaḥ satkṛtā mūrdhnā vācā savayasas tayā /
BKŚS, 23, 32.2 yeṣāṃ yantritavākkāyair agrato duḥkham āsyate //
BKŚS, 25, 12.1 mattasya kila vāgdoṣāḥ pāruṣyānṛtatādayaḥ /
BKŚS, 25, 47.1 etaṃ vācā samānīya mantrāgadaviśāradā /
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
BKŚS, 27, 99.2 kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 132.1 vākpunarmamāpahṛtā //
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 38.0 sarvameva vāṅmayam aviditvā na tattvato 'dhigaṃsyate //
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 120.0 vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi //
DKCar, 2, 8, 230.0 sā tu vācāmagocarāṃ harṣāvasthāmaspṛśanme śvaśrūḥ //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 86.0 sā kathayati putra kharaṃ te vākkarma niścāritam //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 92.1 kuṭumbaṃ bhidyate strībhir vāgbhirbhidyanti kātarāḥ /
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 504.2 prabalairapi vāṅmanorathaiḥ ṣaḍabhijñatvamihādhigamyate //
Divyāv, 2, 685.0 tena tīvreṇa paryavasthānena kharavākkarma niścāritam kasya dāsīputrasyopadhivāra iti //
Divyāv, 2, 692.0 kharaṃ te vākkarma niścāritam //
Divyāv, 4, 39.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 5, 11.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 527.0 yo yenārthī upakaraṇaviśeṣeṇa bhavati sa tasyārthe cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 11, 64.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 17, 98.1 kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 19, 79.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 19, 427.1 tenāśayato vāṅniścāritā tiṣṭhantu dhūrtakā iti //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 570.1 tasyāntike tvayā kharavākkarma niścāritam //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Harivaṃśa
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 2, 8.2 utpannā vāci dharmeṇa dhruvasya jananī śubhā //
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 12, 26.1 prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai /
HV, 20, 1.4 karmaṇā manasā vācā śubhāny eva cacāra ha //
HV, 22, 9.2 vākkrūraṃ hiṃsayāmāsa brahmahatyām avāpa saḥ //
HV, 22, 39.2 karmaṇā manasā vācā brahma sampadyate tadā //
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kirātārjunīya
Kir, 1, 3.2 sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //
Kir, 3, 55.2 āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ //
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kir, 9, 14.1 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau /
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kir, 11, 81.2 lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve //
Kir, 14, 4.1 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye /
Kir, 17, 11.2 agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye //
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 45.1 svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci /
KumSaṃ, 2, 3.2 vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire //
KumSaṃ, 5, 30.1 athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā /
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 5, 63.2 kathaṃcid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata //
KumSaṃ, 6, 53.2 ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ //
KumSaṃ, 7, 43.2 jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim //
KumSaṃ, 7, 46.1 kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena /
KumSaṃ, 7, 90.1 dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva /
KumSaṃ, 7, 95.2 api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham //
KumSaṃ, 8, 49.1 nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā /
Kāmasūtra
KāSū, 3, 1, 14.1 varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ /
KāSū, 3, 2, 13.2 na tu laghumiśrām api vācaṃ vadanti /
KāSū, 3, 4, 28.2 na tu vācā nirvadet //
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 239.1 vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet //
KātySmṛ, 1, 259.1 arthipratyarthivākyāni pratijñā sākṣivāk tathā /
KātySmṛ, 1, 403.1 vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam /
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
KātySmṛ, 1, 526.1 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
KātySmṛ, 1, 768.2 anukuryād anubrūyād vākpāruṣyaṃ tad ucyate //
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 771.1 nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
KātySmṛ, 1, 772.2 jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk //
KātySmṛ, 1, 786.1 vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
Kāvyādarśa
KāvĀ, 1, 3.2 vācām eva prasādena lokayātrā pravartate //
KāvĀ, 1, 5.1 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
KāvĀ, 1, 9.2 vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
KāvĀ, 1, 32.1 tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā /
KāvĀ, 1, 33.1 saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ /
KāvĀ, 1, 51.1 madhuraṃ rasavad vāci vastuny api rasasthitiḥ /
KāvĀ, 1, 104.2 śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
KāvĀ, Dvitīyaḥ paricchedaḥ, 7.2 iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.2 paruṣā vāg ito vaktrād ity asaṃbhāvitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.2 asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
Kāvyālaṃkāra
KāvyAl, 1, 1.1 praṇamya sārvaṃ sarvajñaṃ manovākkāyakarmabhiḥ /
KāvyAl, 1, 4.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
KāvyAl, 1, 14.2 supāṃ tiṅāṃ ca vyutpattiṃ vācāṃ vāñchantyalaṃkṛtim //
KāvyAl, 1, 36.2 vakrābhidheyaśabdoktir iṣṭā vācām alaṃkṛtiḥ //
KāvyAl, 1, 43.1 avāco vyaktavācaśca dūradeśavicāriṇaḥ /
KāvyAl, 1, 47.2 śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham //
KāvyAl, 1, 49.2 vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ //
KāvyAl, 2, 4.2 iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ //
KāvyAl, 2, 28.2 hārītaśukavācaśca bhūdharāṇāmupatyakāḥ //
KāvyAl, 2, 82.2 anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ //
KāvyAl, 2, 96.1 svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ /
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
KāvyAl, 5, 64.2 phullaiśca kusumairanyairvāco'laṃkurute yathā //
KāvyAl, 5, 66.2 vācāṃ vakrārthaśabdoktir alaṃkārāya kalpate //
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
KāvyAl, 6, 23.1 vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kūrmapurāṇa
KūPur, 1, 2, 27.1 anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā /
KūPur, 1, 4, 4.2 prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau //
KūPur, 1, 6, 8.2 adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam //
KūPur, 1, 9, 21.1 śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 9, 80.2 prāha prasannayā vācā samālokya caturmukham //
KūPur, 1, 11, 233.2 ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī //
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 14, 84.2 karmaṇā manasā vācā samārādhaya yatnataḥ //
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 1, 23, 18.1 tuṣṭāva vāgbhir iṣṭābhir baddhāñjalir amitrajit /
KūPur, 1, 26, 16.2 karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ //
KūPur, 1, 27, 54.2 vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām //
KūPur, 1, 29, 12.2 prāha gambhīrayā vācā praṇamya vṛṣaketanam //
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 2, 1, 21.2 prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ //
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 5, 47.2 prāha gambhīrayā vācā samālokya ca mādhavam //
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
KūPur, 2, 9, 12.1 yato vāco nivartante aprāpya manasā saha /
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 18.1 karmaṇā manasā vācā sarvāvasthāsu sarvadā /
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
KūPur, 2, 12, 28.2 anuvartanameteṣāṃ manovākkāyakarmabhiḥ //
KūPur, 2, 12, 58.2 niyamya prayato vācaṃ diśastvanavalokayan //
KūPur, 2, 14, 15.2 prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm //
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 16, 59.1 na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
KūPur, 2, 18, 112.2 manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ //
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
KūPur, 2, 36, 17.2 yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau /
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
Laṅkāvatārasūtra
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.45 tatkasya hetoḥ yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.7 tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate /
LAS, 2, 148.8 svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvācca pravartate /
LAS, 2, 148.9 dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate /
LAS, 2, 148.10 anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.15 tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 148.28 tasmāttarhi mahāmate vāgvicitrā vikalparahitena te bhavitavyam /
LAS, 2, 170.17 tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśāt pravartate /
Liṅgapurāṇa
LiPur, 1, 8, 15.2 manasā karmaṇā vācā tadasteyaṃ samāsataḥ //
LiPur, 1, 8, 18.2 manasā karmaṇā vācā brahmacaryamiti smṛtam //
LiPur, 1, 16, 18.2 tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram //
LiPur, 1, 17, 58.3 cintayā rahito rudro vāco yanmanasā saha //
LiPur, 1, 17, 92.1 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram //
LiPur, 1, 21, 19.1 vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca /
LiPur, 1, 22, 3.1 tataḥ sa bhagavāndevaḥ śrutvā vāgamṛtaṃ tayoḥ /
LiPur, 1, 24, 142.1 tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram /
LiPur, 1, 28, 18.2 yato vāco nivartante aprāpya manasā saha //
LiPur, 1, 31, 33.1 munayaste tathā vāgbhir īśvaraṃ cedam abruvan /
LiPur, 1, 31, 34.1 karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi /
LiPur, 1, 33, 7.2 arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ //
LiPur, 1, 36, 4.1 tuṣṭāva vāgbhir iṣṭābhiḥ praṇamya garuḍadhvajam /
LiPur, 1, 39, 53.2 manasā karmaṇā vācā kṛcchrādvārtā prasidhyati //
LiPur, 1, 39, 67.1 vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ /
LiPur, 1, 42, 8.2 harṣagadgadayā vācā somaṃ somavibhūṣaṇam //
LiPur, 1, 64, 105.2 tuṣṭāva vāgbhir iṣṭābhiḥ śākteyaḥ śaśibhūṣaṇam //
LiPur, 1, 67, 19.1 karmaṇā manasā vācā brahma sampadyate tadā /
LiPur, 1, 69, 16.1 satyavāk satyasampannaḥ satyakastasya cātmajaḥ /
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 1, 70, 126.1 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam /
LiPur, 1, 70, 235.2 dhayanto jajñire vācaṃ gandharvāstena te smṛtāḥ //
LiPur, 1, 71, 7.3 trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt //
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 71, 117.1 prāha gaṃbhīrayā vācā devānālokya śaṅkaraḥ /
LiPur, 1, 71, 128.2 ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ //
LiPur, 1, 71, 148.2 tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham //
LiPur, 1, 72, 73.2 jayeti vāgbhir bhagavantamūcuḥ kirīṭadattāñjalayaḥ samantāt //
LiPur, 1, 72, 104.2 jayeti vāco mumucuḥ saṃstuvanto 'ṣṭamūrtikam //
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 73, 28.2 tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam //
LiPur, 1, 74, 9.2 sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā //
LiPur, 1, 77, 66.2 vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram //
LiPur, 1, 78, 8.2 manasā karmaṇā vācā sarvadāhiṃsakaṃ naram //
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci vā /
LiPur, 1, 85, 87.2 vācā ca manasā caiva kāyena draviṇena ca //
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 85, 138.2 kvaciccāpi na kurvīta vācā ca manasā tathā //
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 177.2 cittenaiva ca vittena tathā vācā ca suvratāḥ //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 85, 201.1 sārasvatī bhaveddevī tasya vāgatimānuṣī /
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
LiPur, 1, 86, 115.1 jñānaṃ gurorhi saṃparkānna vācā paramārthataḥ /
LiPur, 1, 86, 116.1 sahajāgantukaṃ pāpamasthivāgudbhavaṃ tathā /
LiPur, 1, 88, 65.1 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 90, 22.2 vyatikramāś ca ye kecid vāṅmanaḥkāyasaṃbhavāḥ //
LiPur, 1, 93, 10.2 jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt //
LiPur, 1, 93, 23.2 harṣagadgadayā vācā provācedaṃ maheśvaram //
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
LiPur, 1, 95, 23.2 vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ //
LiPur, 1, 98, 54.2 sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ //
LiPur, 1, 99, 11.2 tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ //
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 3, 111.2 karmaṇā manasā vācā vāsudevaparāyaṇaḥ //
LiPur, 2, 5, 9.1 arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 5, 11.2 śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai //
LiPur, 2, 5, 39.3 vāsudevaparo nityaṃ vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //
LiPur, 2, 9, 22.2 bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 5.2 pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata //
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 18, 27.2 yato vāco nivartante hyaprāpya manasā saha //
LiPur, 2, 18, 28.1 tadagrahaṇameveha yadvāgvadati yatnataḥ /
LiPur, 2, 18, 29.1 vadanti vācaḥ sarvajñaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 18, 39.1 adhitiṣṭhati yoniṃ yo yoniṃ vācaika īśvaraḥ /
LiPur, 2, 18, 47.2 vāyavaḥ pañca śudhyatāṃ vāṅmanaścaraṇādayaḥ //
LiPur, 2, 19, 5.3 prāha gaṃbhīrayā vācā maṇḍalasthaḥ sadāśivaḥ //
LiPur, 2, 19, 26.2 astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam //
LiPur, 2, 20, 32.1 evaṃvṛttasamopetā vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 25, 68.2 ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi //
LiPur, 2, 25, 70.1 oṃ īṃ vāgīśvarāya namaḥ /
LiPur, 2, 25, 72.1 oṃ īṃ vāgīśvarāya namaḥ /
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
LiPur, 2, 27, 6.2 harṣagadgadayā vācā provāca ca nanāma ca //
LiPur, 2, 46, 12.2 alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha //
LiPur, 2, 48, 5.2 tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi /
LiPur, 2, 48, 9.1 mahāsenāya vidmahe vāgviśuddhāya dhīmahi /
Matsyapurāṇa
MPur, 7, 43.2 nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet //
MPur, 21, 5.2 uvāca dīnayā vācā kimetaditi putrakāḥ //
MPur, 21, 21.3 rāgavāgbhiḥ samutpannametaddhāsyaṃ varānane //
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 25, 49.1 sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra /
MPur, 28, 12.2 vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ //
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
MPur, 36, 9.1 aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 47, 218.2 vācā hṛteṣu lokeṣu tāstāstasyābhavankila //
MPur, 48, 38.2 utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata //
MPur, 48, 39.1 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ /
MPur, 54, 21.1 pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya /
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 105, 13.1 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ /
MPur, 136, 41.2 iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ //
MPur, 139, 40.2 śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ //
MPur, 142, 53.2 saṃkalpitena manasā vācā vā hastakarmaṇā /
MPur, 144, 19.1 vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ /
MPur, 144, 24.2 manasā karmaṇā vācā kṛcchrādvārttā prasidhyati //
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
MPur, 145, 45.2 aduṣṭo vāṅmanaḥkāyaistitikṣuḥ sā kṣamā smṛtā //
MPur, 148, 75.2 sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ /
MPur, 150, 145.2 śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā //
MPur, 154, 27.2 vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan //
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 190.2 asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama //
MPur, 154, 199.3 yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe //
MPur, 154, 292.2 uvāca vācā śailendraḥ snehagadgadavarṇayā //
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 154, 383.1 ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ /
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
MPur, 154, 405.2 vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm //
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 157, 9.2 vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam //
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 171, 67.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Nāradasmṛti
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 2, 25.1 sarveṣv api vivādeṣu vākchale nāpahīyate /
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 1, 208.1 arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ /
NāSmṛ, 2, 1, 208.1 arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ /
NāSmṛ, 2, 1, 208.1 arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 15/16, 1.2 yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate //
NāSmṛ, 2, 18, 19.1 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
Nāṭyaśāstra
NāṭŚ, 1, 66.2 vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām //
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 64.2 sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 66.1 iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 78.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 124.0 tathā vāksatyamapi tantre siddham //
PABh zu PāśupSūtra, 1, 9, 126.0 vāgviśuddhyupadeśāt //
PABh zu PāśupSūtra, 1, 13, 16.0 bhāṣa vyaktāyāṃ vāci //
PABh zu PāśupSūtra, 1, 13, 17.0 yad etat karmendriyaṃ vāg anayā vāṇyā iti //
PABh zu PāśupSūtra, 2, 20, 10.2 karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate /
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
PABh zu PāśupSūtra, 4, 3, 8.2 vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā /
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 7, 3.0 atra parigrahatayeśvarāṇi indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 5.0 vaca vyaktāyāṃ vāci //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 27, 1.0 atrāpi vāgviśuddha ityapi bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 8.0 prapañco hi vāk prapañcayatyarthān iti kṛtvā //
Prasannapadā zu MMadhKār, 18, 9.2, 9.0 prapañcair aprapañcitaṃ vāgbhiravyāhṛtam ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 55.2 yatra vāco nivartante vāgviśuddhaḥ sa kīrtitaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 55.2 yatra vāco nivartante vāgviśuddhaḥ sa kīrtitaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.2 yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.3 tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.1 vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate /
Saṃvitsiddhi
SaṃSi, 1, 19.1 dvitīyavāgāspadatāṃ pratipadyeta tatkatham /
SaṃSi, 1, 68.2 bādhanaṃ tena vāgbādhād virodhena nigṛhyase //
SaṃSi, 1, 206.1 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Su, Sū., 29, 31.2 prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ //
Su, Sū., 34, 11.1 tasmād devamivābhīkṣṇaṃ vāṅmanaḥkarmabhiḥ śubhaiḥ /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Cik., 2, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 26, 7.2 vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā //
Su, Cik., 37, 60.1 tataḥ praṇihitasneha uttāno vākśataṃ bhavet /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 40, 15.2 naro dhūmopayogācca prasannendriyavāṅmanāḥ /
Su, Ka., 1, 18.2 iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ //
Su, Ka., 2, 13.2 grīvādaurbalyavāksaṅgau pālake 'numatāviha //
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 8, 142.1 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ /
Su, Utt., 18, 8.1 ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu /
Su, Utt., 18, 10.1 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet /
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Su, Utt., 18, 25.2 lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate //
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 26.2 vākpāṇipādapāyūpasthān karmendriyānyāhuḥ //
SāṃKār, 1, 34.2 vāg bhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.11 vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi /
SKBh zu SāṃKār, 26.2, 1.6 vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 32.2, 1.2 pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam /
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 34.2, 1.4 tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā /
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
SKBh zu SāṃKār, 34.2, 1.6 tasmād devānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyam /
SKBh zu SāṃKār, 34.2, 1.7 śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi /
Tantrākhyāyikā
TAkhy, 1, 546.1 kiṃtu vāṅmātrāvabaddhās tiṣṭhanti //
TAkhy, 1, 578.1 katham avāk pādapo vācaṃ vyāhariṣyati //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 362.1 ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam //
TAkhy, 2, 364.1 atha kathaṃcid viskhalitavāg asau bahir niścakrāma //
TAkhy, 2, 373.1 priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 7, 1.0 yasya cātyantaśucipratiṣedhastadapyaśuci vāgduṣṭādikam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 1, 2, 48.1 pāyūpasthau karau pādau vāk ca maitreya pañcamī /
ViPur, 1, 5, 46.2 pibanto jajñire vācaṃ gandharvās tena te dvija //
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 1, 12, 14.2 putreti karuṇāṃ vācam āha māyāmayī tadā //
ViPur, 1, 13, 61.1 satyavāg dānaśīlo 'yaṃ satyasaṃdho nareśvaraḥ /
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 19, 6.1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
ViPur, 1, 19, 77.1 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā /
ViPur, 1, 20, 8.2 ekāgramatir avyagro yatavākkāyamānasaḥ //
ViPur, 2, 6, 32.2 karmaṇā manasā vācā nirayeṣu patanti te //
ViPur, 2, 13, 83.2 ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ //
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 3, 9, 27.1 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit /
ViPur, 3, 11, 124.2 kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām //
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 18, 100.2 haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 5, 1, 7.1 athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
ViPur, 5, 3, 9.1 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhirmahāmatiḥ /
ViPur, 5, 18, 44.1 vivakṣoḥ stambhayāmāsa vācaṃ tasya janārdanaḥ /
ViPur, 5, 25, 9.1 tasya vācaṃ nadī sā tu mattoktāmavamanya vai /
ViPur, 5, 28, 21.2 athāntarikṣe vāguccaiḥ prāha gambhīranādinī /
ViPur, 6, 1, 56.1 vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ /
ViPur, 6, 4, 44.2 yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 51.1 vākpāruṣyadaṇḍapāruṣye ca //
ViSmṛ, 5, 69.1 ceṣṭābhojanavāgrodhe prahāradāne ca //
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 6, 38.1 vākpratipannaṃ nādeyaṃ kasyacit //
ViSmṛ, 23, 47.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
ViSmṛ, 45, 12.1 vāgapahārako mūkaḥ //
ViSmṛ, 48, 20.1 vācā kṛtaṃ karmakṛtaṃ manasā durvicintitam /
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 99, 4.2 kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 30.1, 4.1 satyaṃ yathārthe vāṅmanase //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 36.1, 3.1 amoghāsya vāg bhavati //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 107.2 apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ //
YāSmṛ, 1, 112.2 vākpāṇipādacāpalyaṃ varjayeccātibhojanam //
YāSmṛ, 1, 123.1 vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām /
YāSmṛ, 1, 156.1 karmaṇā manasā vācā yatnād dharmaṃ samācaret /
YāSmṛ, 1, 191.2 vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci //
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
YāSmṛ, 1, 310.2 vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ //
YāSmṛ, 2, 14.2 vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api //
YāSmṛ, 2, 15.1 svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ /
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
YāSmṛ, 3, 150.1 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 189.2 ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam //
YāSmṛ, 3, 210.2 annahartāmayāvī syān mūko vāgapahārakaḥ //
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 1, 23.1 jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 2, 1.2 vācām agocaracaritravicitritāya tasmai namo bhagavate makaradhvajāya //
ŚTr, 2, 3.1 bhrūcāturyāt kuṣcitākṣāḥ kaṭākṣāḥ snigdhā vāco lajjitāntāś ca hāsāḥ /
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 2, 6.1 smitakiṃcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ /
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
ŚTr, 2, 53.1 madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam /
Śikṣāsamuccaya
ŚiSam, 1, 51.3 na vāṅmātram etad iti /
Abhidhānacintāmaṇi
AbhCint, 1, 71.2 avyucchittir akheditvaṃ pañcatriṃśacca vāgguṇāḥ //
AbhCint, 2, 155.1 vāgbrāhmī bhāratī gaur gīrvāṇī bhāṣā sarasvatī /
AbhCint, 2, 187.2 aśubhā vākśubhā kalyā carcarī carbhaṭī same //
AbhCint, 2, 189.2 ullāpaḥ kākuvāg anyonyoktiḥ saṃlāpasaṃkathe //
AbhCint, 2, 190.2 supralāpaḥ suvacanaṃ saṃdeśavāktu vācikam //
Acintyastava
Acintyastava, 1, 23.2 vijñānasyāpy avijñeyā vācāṃ kimuta gocarāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 14.2 athavā yasya me sarvaṃ yad vāṅmanasagocaram //
Aṣṭāvakragīta, 12, 1.2 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 13.2 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt //
BhāgPur, 1, 6, 21.2 gambhīraślakṣṇayā vācā śucaḥ praśamayann iva //
BhāgPur, 1, 9, 23.1 bhaktyāveśya mano yasmin vācā yannāma kīrtayan /
BhāgPur, 1, 9, 43.2 kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ /
BhāgPur, 1, 11, 11.1 iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
BhāgPur, 1, 15, 41.1 vācaṃ juhāva manasi tat prāṇa itare ca tam /
BhāgPur, 1, 15, 43.1 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 1, 17, 4.2 meghagambhīrayā vācā samāropitakārmukaḥ //
BhāgPur, 1, 18, 36.2 kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha //
BhāgPur, 2, 5, 31.3 śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ //
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 2, 10, 19.1 vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ /
BhāgPur, 2, 10, 34.2 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param //
BhāgPur, 3, 3, 20.1 snigdhasmitāvalokena vācā pīyūṣakalpayā /
BhāgPur, 3, 6, 12.2 vācā svāṃśena vaktavyaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 40.1 yato 'prāpya nyavartanta vācaś ca manasā saha /
BhāgPur, 3, 9, 28.2 tam āhāgādhayā vācā kaśmalaṃ śamayann iva //
BhāgPur, 3, 12, 9.2 abhyadhād bhadrayā vācā mā rodīs tat karomi te //
BhāgPur, 3, 12, 26.2 āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ //
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 3, 14, 16.2 pratyāhānunayan vācā pravṛddhānaṅgakaśmalām //
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 17, 10.2 vyamuñcan vividhā vāco grāmasiṃhās tatas tataḥ //
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 19, 21.2 ātatāyibhir utsṛṣṭā hiṃsrā vāco 'tivaiśasāḥ //
BhāgPur, 3, 23, 2.2 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 3, 23, 50.2 uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ //
BhāgPur, 3, 25, 36.2 rūpāṇi divyāni varapradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti //
BhāgPur, 3, 26, 13.2 vāk karau caraṇau meḍhraṃ pāyur daśama ucyate //
BhāgPur, 3, 26, 63.1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 3, 33, 9.3 vācāviklavayety āha mātaraṃ mātṛvatsalaḥ //
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
BhāgPur, 4, 2, 12.2 pratyutthānābhivādārhe vācāpy akṛta nocitam //
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 4, 24.2 ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk /
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 9, 29.2 mātuḥ sapatnyā vāgbāṇair hṛdi viddhas tu tān smaran /
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 4, 13, 19.1 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila /
BhāgPur, 4, 13, 29.3 tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā //
BhāgPur, 4, 14, 12.2 sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt //
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 15, 21.2 meghanirhrādayā vācā prahasannidamabravīt //
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 20, 36.1 yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ /
BhāgPur, 4, 22, 55.2 manovāgvṛttibhiḥ saumyairguṇaiḥ saṃrañjayanprajāḥ //
BhāgPur, 4, 23, 7.1 titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ /
BhāgPur, 4, 24, 43.2 cetaākūtirūpāya namo vāco vibhūtaye //
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 26, 19.1 sāntvayanślakṣṇayā vācā hṛdayena vidūyatā /
BhāgPur, 8, 6, 30.1 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ /
BhāgPur, 10, 1, 34.1 pathi pragrahiṇaṃ kaṃsamābhāṣyāhāśarīravāk /
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt /
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 7, 39.2 jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ //
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
BhāgPur, 11, 11, 18.2 vittaṃ tv atīrthīkṛtam aṅga vācaṃ hīnāṃ mayā rakṣati duḥkhaduḥkhī //
BhāgPur, 11, 12, 16.2 saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara /
BhāgPur, 11, 14, 7.2 yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi //
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
BhāgPur, 11, 15, 19.2 tatropalabdhā bhūtānāṃ haṃso vācaḥ śṛṇoty asau //
BhāgPur, 11, 16, 23.2 vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ //
BhāgPur, 11, 16, 41.2 manovikārā evaite yathā vācābhidhīyate //
BhāgPur, 11, 16, 42.1 vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca /
BhāgPur, 11, 16, 43.1 yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 18, 16.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
BhāgPur, 11, 18, 17.1 maunānīhānilāyāmā daṇḍā vāgdehacetasām /
BhāgPur, 11, 18, 27.1 yad etad ātmani jagan manovākprāṇasaṃhatam /
BhāgPur, 11, 21, 34.1 evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṛṇām /
Bhāratamañjarī
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 1, 267.2 asatyamalināṃ vācaṃ nininda jagatīpateḥ //
BhāMañj, 1, 882.1 tasyāḥ pañcaguṇāṃ vācaṃ niśamya girijāpatiḥ /
BhāMañj, 5, 24.2 alagnauṣṭhākṣarā vāco na śṛṇvanti raṇapriyāḥ //
BhāMañj, 5, 128.1 yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi /
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 6, 481.2 ākampamāne bhuvane vāguvācāśarīriṇī //
BhāMañj, 7, 600.2 nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam //
BhāMañj, 8, 102.1 rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
BhāMañj, 13, 360.1 vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ /
BhāMañj, 13, 381.1 saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam /
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 572.1 janaṃ viśvasayed vācā śaucaṃ dambhena darśayet /
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1215.2 avāntarakathāvāptasvābhidheyopadeśavāk //
BhāMañj, 13, 1446.2 yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt //
BhāMañj, 13, 1715.2 bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī //
BhāMañj, 13, 1774.2 vāggamī gambhīramavadadgāṅgeyaḥ pāṇḍavāgrajam //
BhāMañj, 14, 128.2 bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ //
BhāMañj, 16, 10.1 saṃdarśya vadanaṃ prāyādvācānviṣṭo 'pyadṛśyata /
Bījanighaṇṭu
BījaN, 1, 9.2 bhautikaṃ vāgbhavaṃ bījaṃ viddhi sārasvataṃ priye ai //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.1 pañcame vāci kāmitvaṃ ṣaṣṭhe bhūmiṃ parityajet /
Devīkālottarāgama
DevīĀgama, 1, 83.1 nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 127.2 tīkṣṇoṣṇā pittalā mohamadavāgvahnivardhinī //
Garuḍapurāṇa
GarPur, 1, 4, 30.1 gāyanto jajñire vācaṃ gandharvāpsarasaśca ye /
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 15, 97.2 cakṣurindriyahīnaśca vāgindriyavivarjitaḥ //
GarPur, 1, 15, 109.2 grāṇondriyāgamya eva vācāgrāhyastathaiva ca //
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 136.2 vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ //
GarPur, 1, 15, 136.2 vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ //
GarPur, 1, 16, 6.1 vāgindriyavihīnaṃ ca prāṇidharmavivarjitam /
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 16, 16.5 oṃ vāgīśvarāya sarvavidyādhipataye namaḥ /
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 36, 6.2 vāṅmanaḥkarmajān doṣān navaitān navabhir dahet //
GarPur, 1, 44, 2.1 yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 96, 23.1 vākpāṇipādacāpalyaṃ varjayec cātibhojanam /
GarPur, 1, 99, 27.2 ity utkrotkrā priyā vācaḥ praṇipatya visarjayet //
GarPur, 1, 99, 42.2 dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā //
GarPur, 1, 104, 3.2 annahartā māyāvī syānmūko vāgapahārakaḥ //
GarPur, 1, 110, 2.1 vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
GarPur, 1, 115, 40.1 vācā vihitasārthena loko na ca sukhāyate /
GarPur, 1, 142, 17.2 karmaṇā manasā vācā sā gatā rāghavaṃ sadā //
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 150, 15.2 netre samākṣipanbaddhamūtravarcā viśīrṇavāk //
GarPur, 1, 150, 18.1 marmasu chidyamāneṣu paridevī niruddhavāk /
GarPur, 1, 151, 9.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī /
GarPur, 1, 155, 31.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalābalāḥ /
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 167, 44.2 udāne gurugātratvamarucirvāksvaragrahaḥ //
Gītagovinda
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Hitopadeśa
Hitop, 0, 2.2 vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca //
Hitop, 1, 60.2 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
Hitop, 1, 156.2 dānaṃ priyavāksahitaṃ jñānam agarvaṃ kṣamānvitaṃ śauryam /
Hitop, 2, 22.3 prāṇair arthair dhiyā vācā śreya evācaret sadā //
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Hitop, 2, 87.5 saṃjīvako brūte tadabhayavācaṃ me yaccha /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 2, 164.1 ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ /
Hitop, 3, 9.2 dvīpicarmaparicchanno vāgdoṣād gardabho hataḥ //
Hitop, 3, 117.3 vāgdaṇḍayoś ca pāruṣyaṃ vyasanāni mahībhujām //
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Hitop, 4, 13.4 phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet //
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 61.9 tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 93.3 vāk satyavacanārthāya durgāṇy api taranti te //
Kathāsaritsāgara
KSS, 1, 1, 3.1 praṇamya vācaṃ niḥśeṣapadārthoddyotadīpikām /
KSS, 1, 1, 53.2 jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 3, 32.1 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
KSS, 1, 4, 75.1 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 96.1 vācā tenopakośā ca prāgdharmabhaginī kṛtā /
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 6, 157.2 vāgantarikṣādatha māṃ tanmanye siddhirasti te //
KSS, 1, 7, 90.2 manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 6, 83.1 athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 2, 117.2 ācamya prāṅmukhaḥ śuddha iti vācamudairayat //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
KSS, 3, 5, 39.1 devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
KSS, 3, 6, 77.1 tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam /
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 5, 1, 41.2 vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat //
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 2, 137.2 mayā yācitam ityevam aśṛṇod vācam ekataḥ //
KSS, 5, 3, 28.2 manuṣyavācā saṃlāpaṃ pattraughaiśchādito 'śṛṇot //
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
Kṛṣiparāśara
KṛṣiPar, 1, 230.1 karmaṇā manasā vācā ye cāsmākaṃ virodhinaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 63.1 nārāyaṇeti mantro 'sti vāg asti vaśavartinī /
Mukundamālā
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
MukMā, 1, 31.2 nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti //
Mātṛkābhedatantra
MBhT, 6, 59.2 vedādyaṃ vāgbhavaṃ māyāṃ kāmabījaṃ tataḥ param //
MBhT, 7, 28.2 śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam //
MBhT, 7, 51.1 vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
MṛgT, Vidyāpāda, 10, 28.2 samarjito vainayiko manovāktanuceṣṭayā //
MṛgT, Vidyāpāda, 11, 26.2 vāgindriyasahāyena kriyate yena varṇatā //
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 6.0 ādigrahaṇād vākkāyau gṛhyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.2 api sarvasiddhivācaḥ kṣīyeran dīrghakālam udgīrṇāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 1.0 vākpāṇipādapāyūpasthāḥ pañca rājasā devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
Narmamālā
KṣNarm, 2, 27.2 vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam //
KṣNarm, 2, 106.1 khalvāṭo viralaśmaśrurdīrghavākpraskhalankvacit /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 1.0 kāyavākcittaguṇavadgarbhaprasavajñānaṃ tatretyādi //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 28.0 na hi vāgeva vācikam //
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 66.2, 31.0 vākpāruṣyaṃ vadhādyupanyāsena tarjanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.2 niyamya prayato vācamabhiśastāṃstu varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.3 vācā dattā manodattā kṛtakautukamaṅgalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Rasamañjarī
RMañj, 5, 16.2 āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaprakāśasudhākara
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
Rasaratnasamuccaya
RRS, 4, 40.1 satyavāk somasenānīr etadvajrasya māraṇam /
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 50.1 vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ /
RRS, 7, 27.1 dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 215.2 naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām //
RRĀ, Ras.kh., 4, 32.2 bṛhaspatisamo vācā vatsarādbhavati dhruvam //
RRĀ, Ras.kh., 8, 71.1 sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ /
RRĀ, Ras.kh., 8, 84.2 oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā /
RRĀ, V.kh., 1, 32.3 vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //
RRĀ, V.kh., 1, 36.1 vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
RRĀ, V.kh., 1, 65.1 vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
Rasendracūḍāmaṇi
RCūM, 3, 25.1 dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /
RCūM, 12, 35.1 satyavāk somasenānīr etadvajrasya māraṇam /
Rasendrasārasaṃgraha
RSS, 1, 258.1 āyurmedhāvayaḥsthairyavāgviśuddhismṛtidam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rasārṇava
RArṇ, 2, 3.2 dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ //
RArṇ, 2, 72.2 vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari //
Rājanighaṇṭu
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
Skandapurāṇa
SkPur, 4, 36.2 sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ /
SkPur, 5, 10.1 atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
SkPur, 5, 56.1 tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata /
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 7, 7.1 tāmuvāca tadā devo vācā saṃjīvayanniva /
SkPur, 7, 7.2 yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā /
SkPur, 8, 16.2 astuvan vāgbhir iṣṭābhirgāyatrīṃ vedabhāvinīm //
SkPur, 9, 1.3 astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam //
SkPur, 12, 21.2 uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
SkPur, 14, 1.4 tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
SkPur, 18, 30.3 uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 20, 9.2 harṣagadgadayā vācā tuṣṭāva vibudheśvaram //
SkPur, 20, 23.2 uvāca cedaṃ deveśaṃ sa vācā sajjamānayā //
SkPur, 20, 42.2 upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Tantrasāra
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
Tantrāloka
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 8, 221.1 tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam /
TĀ, 8, 314.1 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 11, 80.2 ata eva hi vāksiddhau varṇānāṃ samupāsyatā //
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 209.2 māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.1 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.2 vāgbhavādyā yadā vidyā vāgīśatvapradāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.2 vāgbhavādyā yadā vidyā vāgīśatvapradāyinī //
ToḍalT, Caturthaḥ paṭalaḥ, 1.3 yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām //
ToḍalT, Caturthaḥ paṭalaḥ, 5.1 kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 51.2 tadrūpaṃ pakṣirūpaṃ hi vāgbhavaśca haripriyām //
Vetālapañcaviṃśatikā
VetPV, Intro, 61.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Vātūlanāthasūtras
VNSūtra, 1, 7.1 vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 5.0 itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayam aviratam anirodhatayā prathate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
Ānandakanda
ĀK, 1, 2, 8.1 nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ /
ĀK, 1, 2, 42.2 vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam //
ĀK, 1, 2, 63.2 vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ //
ĀK, 1, 2, 68.2 vāṅmāyā bhuvaneśī ca ramā makaraketanaḥ //
ĀK, 1, 2, 81.1 vāṅmāyākamalābījair hṛdayādīn prapūjayet /
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 6, 92.2 vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī //
ĀK, 1, 7, 70.2 vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye //
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 180.1 pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
ĀK, 1, 9, 74.1 vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 11, 27.1 manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ /
ĀK, 1, 12, 98.1 oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā /
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 409.1 maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā /
ĀK, 1, 15, 432.1 vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param /
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
ĀK, 1, 15, 630.2 medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 22, 87.2 palāśataruvandākaṃ vākpradaṃ kṣīrasevitam //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
Āryāsaptaśatī
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 2, 455.1 yuṣmāsūpagatāḥ smo vibudhā vāṅmātrapāṭavena vayam /
Āsapt, 2, 506.1 vrīḍāvimukhīṃ vītasnehām āśaṅkya kākuvāṅmadhuraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Śār., 1, 26.2, 4.0 vāca upādānahānārthaṃ bhedamāha vāk cetyādi //
ĀVDīp zu Ca, Śār., 1, 26.2, 4.0 vāca upādānahānārthaṃ bhedamāha vāk cetyādi //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Cik., 1, 8.2, 3.0 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 8.0 vāgrūpiṇīti tadadhiṣṭhātrī devatā //
ĀVDīp zu Ca, Cik., 1, 4, 7, 7.0 sarvavācogatāni sarvavākyaviśeṣāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Śyainikaśāstra
Śyainikaśāstra, 1, 14.1 sa sannyāsastu sidhyeta manovākkāyakarmabhiḥ /
Śyainikaśāstra, 1, 14.2 kṛtena tena jāyeta brahma vācāmagocaram //
Śyainikaśāstra, 2, 1.1 vākpāruṣyādyabhihitastathāṣṭādaśako gaṇaḥ /
Śyainikaśāstra, 2, 2.1 vāgdaṇḍayośca pāruṣye īrṣyāsūyā ca sāhasam /
Śyainikaśāstra, 2, 4.1 aślīlā karkaśā coktir vākpāruṣyam itīṣyate /
Śyainikaśāstra, 4, 25.1 vāgdaṇḍaiś cārthadaṇḍaiś ca kiṃcid āśvāsanais tathā /
Śyainikaśāstra, 4, 54.1 vāsā madhuravāk dhanyo vājī mūko'tiśobhanaḥ /
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
Bhāvaprakāśa
BhPr, 6, 2, 236.2 tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī //
BhPr, 6, 2, 239.1 dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdvāgvivardhanam /
BhPr, 6, 8, 11.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 7, 3, 19.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
Caurapañcaśikā
CauP, 1, 28.2 vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Dhanurveda
DhanV, 1, 172.1 manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 39.1 uvāca ślakṣṇayā vācā pāhi māṃ patidānataḥ /
GokPurS, 6, 2.2 tadā santoṣavelāyāṃ vāg uvācāśarīriṇī //
GokPurS, 6, 7.4 tvayi jāte tadā vatsa vāg uvācāśarīriṇī //
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
Haribhaktivilāsa
HBhVil, 1, 39.1 śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ /
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
HBhVil, 1, 61.2 devatāpravaṇaḥ kāyamanovāgbhir divāniśam //
HBhVil, 1, 64.3 asatvaro 'rthajijñāsur anasūyur amoghavāk //
HBhVil, 1, 101.2 karmaṇā manasā vācā sa yāti paramāṃ gatim //
HBhVil, 1, 131.3 sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅmayam //
HBhVil, 1, 224.3 avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
HBhVil, 3, 54.2 karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ /
HBhVil, 3, 207.1 aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk /
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 5, 120.2 vākpāṇipāyūpasthāni svasvapade tathā //
Haṃsadūta
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 32.2 svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ //
Janmamaraṇavicāra
JanMVic, 1, 187.2 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 5.2 ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 2.0 manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā //
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 1, 24.0 vāg vai devī sūnṛtā //
KaṭhĀ, 2, 1, 25.0 vācā pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 26.0 vācaiva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 126.0 śchṛṇattu tvā vāg iti payasāśchṛṇatti //
KaṭhĀ, 2, 1, 127.0 vāg vai gāyatrī //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 45.0 vāg vā anuṣṭup //
KaṭhĀ, 2, 2, 46.0 vācam eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 4, 16.0 vācaṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 176.0 yā vāg uditā yā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 176.0 yā vāg uditā yā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 188.0 vācaiva prayanti vācodyanti //
KaṭhĀ, 3, 4, 188.0 vācaiva prayanti vācodyanti //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 286.0 vāg vā anuṣṭup //
KaṭhĀ, 3, 4, 287.0 vācam eva yajñamukhe yunakti //
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.1 tadanvaye bhāratībhāvasaṃyutas tadātmajaḥ prastutavāgbhirīśvaraḥ /
MuA zu RHT, 5, 1.2, 1.1 vāco marīcibhistaptaṃ toṣaya janakairavam /
MuA zu RHT, 12, 1.3, 1.1 vācāṃ vilāsena sudhānukārī nu jagatkaroti /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 8.2 tritārī vāṅmāyākamalāḥ //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 76.1 samanantarabhāṣitā ceyaṃ bhagavatā vāk /
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
SDhPS, 5, 166.1 tena śrāvakayānīyaḥ evaṃ jānāty evaṃ ca vācaṃ bhāṣate /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 11, 85.1 evaṃ ca vācamabhāṣata /
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum //
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
SDhPS, 12, 1.1 atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām /
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 15, 1.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 2.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 3.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 71.1 te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 28.2 uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 16, 20.1 sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca //
SkPur (Rkh), Revākhaṇḍa, 19, 30.2 śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām //
SkPur (Rkh), Revākhaṇḍa, 20, 75.2 īṣaddhasitayā vācā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 9.2 meghagambhīrayā vācā pratyuvāca pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 79.1 haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 29, 35.1 jitavākkāyacittāśca dhyeyadhyānaratās tathā /
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 47, 5.2 meghagambhīrayā vācā devarājamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 48, 77.3 tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 53, 32.2 tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 72, 27.2 karmaṇā manasā vācā hitaṃ tāsāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 73, 23.1 nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 90, 101.2 vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam //
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 11.1 tataḥ kruddhā mahādevī śāpavācamuvāca ha /
SkPur (Rkh), Revākhaṇḍa, 118, 34.1 devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 142, 19.1 caturbhujāya dātavyā vāguvācāśarīriṇī /
SkPur (Rkh), Revākhaṇḍa, 182, 20.2 dvidhā tairvāksthalaṃ dṛṣṭvā brāhmaṇā nṛpasaṃhitam //
SkPur (Rkh), Revākhaṇḍa, 186, 22.1 sāvitrī yā ca gāyatrī mṛḍānī vāgathendirā /
SkPur (Rkh), Revākhaṇḍa, 189, 6.2 tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim //
SkPur (Rkh), Revākhaṇḍa, 192, 28.2 vilobhayitum ārabdhā vāgaṅgalalitasmitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 11.2 snātvācamya vidhānena manovākkāyakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 19.1 vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 17.1 dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ /
Sātvatatantra
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 2, 31.1 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ /
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 3, 24.1 śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā /
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /
SātT, 4, 25.1 vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ /
SātT, 4, 49.1 sarvabhaktivyatikaraḥ svaguror vāganādaraḥ /
SātT, 4, 52.1 tasmāt sarvaprayatnena guror vāgādareṇa vai /
SātT, 4, 57.2 kāyavāṅmanasāṃ sākṣāt kṛṣṇe paramapūruṣe /
SātT, 5, 27.1 bhāvayed dveṣahīnena kāyavāṅmanasā dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.2 pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ //
SātT, 9, 3.2 pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija //
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //
UḍḍT, 14, 17.3 oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt /
UḍḍT, 14, 17.4 huṃ huṃ huṃ huṃ khaṃ khaṃ khaṃ khaṃ chaṃ chaṃ vācāṃ stambhinī vāyusaṃjīvanī vidyā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 7.0 pra vo vājā ity upasaṃdhāya madhyamayā vācā //
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 6.1 upahūtā vāk saha prāṇenopa māṃ vāk saha prāṇena hvayatām /
ŚāṅkhŚS, 1, 11, 6.1 upahūtā vāk saha prāṇenopa māṃ vāk saha prāṇena hvayatām /
ŚāṅkhŚS, 1, 11, 6.2 upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām //
ŚāṅkhŚS, 1, 11, 6.2 upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 2, 7, 19.0 vācaṃ ca yacchati //
ŚāṅkhŚS, 2, 10, 2.1 tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā /
ŚāṅkhŚS, 2, 12, 12.0 satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //
ŚāṅkhŚS, 2, 14, 10.0 cakṣurviṣaye 'gnīnāṃ vācaṃ yacchet //
ŚāṅkhŚS, 4, 2, 10.0 prāgnaye vācam imaṃ stomam iti copasthānaṃ sūktābhyām //
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //
ŚāṅkhŚS, 4, 12, 14.3 visṛjya vācam //
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 5.0 vācaṃ dīkṣām upaimīti gārhapatyam //
ŚāṅkhŚS, 5, 9, 24.0 sarvam īḍe dyāvīyam utsṛjya vācam //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //
ŚāṅkhŚS, 6, 4, 1.17 prāgnaye vācam /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 11, 1.1 vāg akāmayata /
ŚāṅkhŚS, 15, 11, 1.3 sā etaṃ yajñakratum apaśyad vācaḥ stomam /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 11, 8.0 sahasraṃ dakṣiṇā vācaḥ stomasya //
ŚāṅkhŚS, 15, 14, 4.4 sarasvatyai vāce /
ŚāṅkhŚS, 16, 10, 15.0 vāg vai pathyā svastiḥ svastyayanam eva tad yajñe yajamānāya karoti //