Occurrences

Taittirīyopaniṣad
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Taittirīyopaniṣad
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
Arthaśāstra
ArthaŚ, 1, 16, 35.2 pratidūtāpasarpābhyāṃ dṛśyādṛśyaiśca rakṣibhiḥ //
Buddhacarita
BCar, 1, 18.1 adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ /
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
Carakasaṃhitā
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Indr., 4, 18.1 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati /
Lalitavistara
LalVis, 7, 33.9 upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṃśrūyante sma /
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
Mahābhārata
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 142, 31.3 adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ /
MBh, 1, 155, 40.3 ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā //
MBh, 1, 161, 1.2 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ /
MBh, 2, 36, 6.2 adṛśyarūpā vācaścāpyabruvan sādhu sādhviti //
MBh, 2, 45, 16.2 adṛśyām api kaunteye sthitāṃ paśyann ivodyatām /
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 105, 11.2 āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam /
MBh, 3, 146, 32.2 yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ //
MBh, 3, 169, 1.3 adṛśyān astravīryeṇa tān apyaham ayodhayam //
MBh, 3, 169, 7.2 adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān //
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 269, 3.1 tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām /
MBh, 3, 272, 22.1 tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā /
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 3, 272, 25.1 tāṃśca tau cāpyadṛśyaḥ sa śarair vivyādha rākṣasaḥ /
MBh, 3, 281, 84.2 tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati //
MBh, 4, 21, 38.3 mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam //
MBh, 4, 27, 25.1 dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ /
MBh, 5, 10, 12.2 adṛśyaśca pravekṣyāmi vajram asyāyudhottamam //
MBh, 5, 78, 7.2 adṛśyeṣvanyathā kṛṣṇa dṛśyeṣu punar anyathā //
MBh, 5, 108, 12.2 adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ //
MBh, 6, 7, 47.1 dṛśyādṛśyā ca bhavati tatra tatra sarasvatī /
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 60, 38.2 adṛśyaṃ samare cakre jīmūta iva bhāskaram //
MBh, 6, 82, 8.2 adṛśyaṃ samare cakre śarajālena bhāgaśaḥ //
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 18, 8.1 adṛśyaṃ ca muhūrtena cakruste bharatarṣabha /
MBh, 7, 44, 19.2 adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ //
MBh, 7, 66, 25.2 adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ //
MBh, 7, 68, 18.2 adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat //
MBh, 7, 80, 36.2 adṛśyān akarod yodhāṃstāvakāñ śatrutāpanaḥ //
MBh, 7, 80, 37.2 adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ //
MBh, 7, 81, 24.1 adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ /
MBh, 7, 82, 31.2 cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare //
MBh, 7, 83, 25.1 bhīmastu samare rājann adṛśye rākṣase tadā /
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 118, 2.1 prahariṣyan hṛto bāhur adṛśyena kirīṭinā /
MBh, 7, 120, 69.3 adṛśyau ca śaraughaistau nighnatām itaretaram //
MBh, 7, 172, 15.1 dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ /
MBh, 8, 11, 15.1 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ /
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 26, 47.2 sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva //
MBh, 10, 7, 66.1 tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan /
MBh, 12, 175, 31.3 adṛśyāya tvagamyāya kaḥ pramāṇam udāharet //
MBh, 12, 187, 20.2 pañcendriyāṇi yānyāhustānyadṛśyo 'dhitiṣṭhati //
MBh, 12, 195, 18.1 yathā manuṣyaḥ parimucya kāyam adṛśyam anyad viśate śarīram /
MBh, 12, 240, 6.1 indriyāṇīti tānyāhusteṣvadṛśyādhitiṣṭhati /
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 322, 35.2 ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ //
MBh, 12, 322, 49.1 etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ /
MBh, 12, 323, 11.2 sākṣāt taṃ darśayāmāsa so 'dṛśyo 'nyena kenacit //
MBh, 12, 323, 12.2 adṛśyena hṛto bhāgo devena harimedhasā //
MBh, 12, 326, 33.1 tadāviśati yo brahmann adṛśyo laghuvikramaḥ /
MBh, 12, 332, 14.1 ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit /
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 74, 16.1 adṛśyāni mahārāja sthānānyayutaśo divi /
MBh, 13, 135, 46.2 adṛśyo vyaktarūpaśca sahasrajid anantajit //
MBh, 13, 139, 26.1 adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati /
MBh, 14, 11, 19.2 śatakratur adṛśyena vajreṇetīha naḥ śrutam //
MBh, 14, 42, 52.1 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam /
MBh, 18, 3, 5.3 dadarśa rājā kaunteyastānyadṛśyāni cābhavan //
Rāmāyaṇa
Rām, Bā, 47, 29.2 adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi //
Rām, Ār, 42, 6.2 dṛśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit //
Rām, Ki, 17, 40.1 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ /
Rām, Ki, 39, 58.2 rahitā candrasūryābhyām adṛśyā timirāvṛtā //
Rām, Ki, 41, 36.2 adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam //
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Yu, 34, 9.2 dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ //
Rām, Yu, 34, 29.3 adṛśyo niśitān bāṇānmumocāśanivarcasaḥ //
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 74, 5.1 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ /
Rām, Utt, 29, 23.2 adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat //
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 96, 17.1 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam /
Agnipurāṇa
AgniPur, 1, 18.1 yattadadṛśyamagrāhyam agotracaraṇam dhruvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 18.2 adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet //
AHS, Sū., 28, 23.1 adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 82.1 yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam /
BKŚS, 18, 83.1 gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ /
BKŚS, 18, 83.2 bhadre katham anenoktam adṛśyo dṛśyatām iti //
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 20, 327.2 dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau //
Daśakumāracarita
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
Kirātārjunīya
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kumārasaṃbhava
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
KumSaṃ, 8, 90.2 darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.1 sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama /
Kūrmapurāṇa
KūPur, 1, 15, 48.2 adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ /
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
Laṅkāvatārasūtra
LAS, 2, 5.1 indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 21, 41.1 namaḥ sthūlāya sūkṣmāya dṛśyādṛśyāya sarvaśaḥ /
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 65, 62.2 mahātapā dīrghatapā adṛśyo dhanasādhakaḥ //
LiPur, 1, 70, 313.2 adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ //
LiPur, 1, 86, 53.2 tadadṛśyaṃ tadagrāhyamagotraṃ tadavarṇakam //
Matsyapurāṇa
MPur, 47, 176.1 sarvabhūtairadṛśyā ca saṃprayogamihecchasi /
MPur, 47, 178.2 adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ //
MPur, 47, 220.2 tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati //
MPur, 48, 91.1 adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ /
MPur, 127, 13.2 vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ //
MPur, 138, 42.2 mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ //
Suśrutasaṃhitā
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Utt., 54, 20.1 keśādādyās tvadṛśyāste dvāvādyau parivarjayet /
Sūryasiddhānta
SūrSiddh, 2, 1.1 adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 23.2 mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama //
ViPur, 5, 1, 66.1 adṛśyāya tataste 'pi praṇipatya mahātmane /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 15.1 anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati //
Abhidhānacintāmaṇi
AbhCint, 1, 58.1 āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 2.1 prītyabhāvena śabdāder adṛśyatvena cātmanaḥ /
Bhāratamañjarī
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 7, 54.2 vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm //
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 515.1 kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
BhāMañj, 9, 27.2 muhūrtādvidadhe śalyastānadṛśyānpatatribhiḥ //
BhāMañj, 15, 45.1 dṛśyaḥ kvacidadṛśyaśca vidurastamanādarāt /
Devīkālottarāgama
DevīĀgama, 1, 59.2 nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam //
Hitopadeśa
Hitop, 3, 102.39 ity uktvādṛśyābhavat /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Kathāsaritsāgara
KSS, 3, 4, 217.2 adṛśyavāṇīmasṛjaṃ punarāgamanāya te //
Kṛṣiparāśara
KṛṣiPar, 1, 45.2 jalanidhirapi śoṣaṃ yāti vāre ca śaurerbhavati khalu dharitrī dhūlijālairadṛśyā //
Mātṛkābhedatantra
MBhT, 6, 12.2 śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari //
Rasaratnasamuccaya
RRS, 1, 84.2 catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 96.2 khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 54.2 adṛśyo jāyate samyakpaṭe mukte tu dṛśyate //
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, Ras.kh., 8, 102.2 tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te //
Rasārṇava
RArṇ, 10, 15.2 catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 343.2 naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //
RArṇ, 12, 381.2 taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //
RArṇ, 18, 169.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 207.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
Skandapurāṇa
SkPur, 8, 7.1 atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
SkPur, 16, 12.3 jagāma sahasā yogī adṛśyatvamatidyutiḥ //
SkPur, 18, 10.3 tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
SkPur, 21, 48.2 anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe //
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
Tantrāloka
TĀ, 8, 312.1 māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ /
Ānandakanda
ĀK, 1, 2, 232.1 dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
ĀK, 1, 6, 128.2 icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate //
ĀK, 1, 12, 65.2 āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 15.2 badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ //
ĀK, 1, 22, 30.1 kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 71.1 punnarkṣe vaṃśavandākamadṛśyo jāyate kare /
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 23, 267.1 naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
ĀK, 1, 23, 427.1 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet /
ĀK, 1, 23, 542.2 naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ //
ĀK, 1, 23, 582.1 tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
Āryāsaptaśatī
Āsapt, 2, 366.2 yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Āsapt, 2, 504.2 antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 6.0 amūrtatvamiti adṛśyatvam //
Śyainikaśāstra
Śyainikaśāstra, 3, 46.2 praticchannā adṛśyāśca gṛhṇanti bahavo'dbhutam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
GokPurS, 8, 17.2 dṛśyādṛśyā nadī bhūtvā koṭitīrthaṃ samāviśat //
GokPurS, 10, 88.1 adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ /
Haribhaktivilāsa
HBhVil, 4, 266.3 adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 19.0 jīvasyevādṛśyā gatirjīvagatiḥ //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
Rasārṇavakalpa
RAK, 1, 437.0 athavā tāṃ kṣipedvaktre hyadṛśyo jāyate naraḥ //
RAK, 1, 484.2 guṭikāṃ tāṃ mukhe kṣiptvā hyadṛśyo jāyate naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.2 adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī //
SkPur (Rkh), Revākhaṇḍa, 15, 26.1 mahāsaraḥsaritpātair adṛśyāṃ dṛśyarūpiṇīm /
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 32.1 kvaciddṛśyamadṛśyaṃ vā mṛgatṛṣṇaiva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 53, 16.1 adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 146, 32.1 adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 12.1 ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 7.2 dṛśyādṛśyena rūpeṇa nirjagāma bahiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 29.2 tenāñjitalocanas tu adṛśyo bhavati dhruvam //
UḍḍT, 9, 30.3 padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati /
UḍḍT, 9, 82.1 tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //