Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 9, 10, 2.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
AVŚ, 9, 10, 2.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
Gautamadharmasūtra
GautDhS, 3, 4, 33.1 pratiṣiddhamantrayoge sahasravākaś cet //
Kauśikasūtra
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
Ṛgveda
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 164, 24.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
ṚV, 1, 164, 24.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
ṚV, 6, 59, 4.2 joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana //
ṚV, 8, 63, 4.1 sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ /
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
Mahābhārata
MBh, 1, 158, 13.2 anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham //
MBh, 12, 47, 16.1 yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca /
MBh, 12, 236, 18.1 śalo vākaśca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ /