Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
AVP, 5, 3, 1.1 ud apaptad asau sūryaḥ purudṛṣṭo adṛṣṭahā /
AVP, 5, 3, 2.1 ny amrucad asau sūryo viśvadṛṣṭo adṛṣṭahā /
AVP, 5, 3, 3.1 ye ca dṛṣṭā ye cādṛṣṭā ubhayehāviṣyavaḥ /
AVP, 5, 3, 4.1 adṛṣṭahananī vīrud amitaujā viṣāsahi /
AVP, 5, 3, 4.2 cukākaṇi tvaṃ jajñiṣe sādṛṣṭāñ jātaśo jahi //
AVP, 5, 3, 5.1 jahi jyeṣṭham adṛṣṭānāṃ sarpāṇāṃ moghacāriṇām /
AVP, 5, 3, 8.2 bṛhaspater medine jātavedā adṛṣṭān hantu dṛṣadeva māṣān //
Atharvaveda (Śaunaka)
AVŚ, 5, 23, 6.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 6, 52, 1.2 ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā //
AVŚ, 6, 52, 2.2 ny ūrmayo nadīnāṃ ny adṛṣṭā alipsata //
AVŚ, 6, 52, 3.2 ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat //
AVŚ, 8, 8, 15.2 dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūṃ hanan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 9.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
Gautamadharmasūtra
GautDhS, 1, 2, 26.1 abhikramaṇaṃ vacanād adṛṣṭena //
GautDhS, 2, 8, 38.1 vyālahatādṛṣṭadoṣavākpraśastān abhyukṣyopayuñjītopayuñjīta //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
Ṛgveda
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 1, 191, 3.2 mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata //
ṚV, 1, 191, 4.2 ni ketavo janānāṃ ny adṛṣṭā alipsata //
ṚV, 1, 191, 5.2 adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana //
ṚV, 1, 191, 6.2 adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam //
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 1, 191, 8.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
ṚV, 1, 191, 8.2 adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ //
ṚV, 1, 191, 9.2 ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā //
Ṛgvidhāna
ṚgVidh, 1, 1, 3.1 ṛṣibhir vividhā mantrā dṛṣṭādṛṣṭaprayojanāḥ /
Arthaśāstra
ArthaŚ, 2, 14, 11.1 sauvarṇikenādṛṣṭam anyatra vā prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ //
Avadānaśataka
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Aṣṭasāhasrikā
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
Buddhacarita
BCar, 5, 84.2 jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāhvayaṃ praveṣṭā //
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
Carakasaṃhitā
Ca, Vim., 8, 38.1 atha śabdaḥ śabdo nāma varṇasamāmnāyaḥ sa caturvidhaḥdṛṣṭārthaśca adṛṣṭārthaśca satyaśca anṛtaśceti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Lalitavistara
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
Mahābhārata
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 29, 8.2 adṛṣṭarūpastau cāpi sarvataḥ paryakālayat //
MBh, 1, 68, 13.77 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ /
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 212, 1.117 adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe /
MBh, 2, 5, 93.2 adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ //
MBh, 3, 12, 16.2 adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane //
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 50, 16.1 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān /
MBh, 3, 65, 25.2 adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām //
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 4, 7, 4.1 adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam /
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 7, 75, 3.1 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt /
MBh, 7, 75, 24.2 adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam //
MBh, 7, 78, 6.1 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam /
MBh, 7, 163, 23.2 adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ //
MBh, 9, 28, 71.1 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu /
MBh, 12, 75, 2.1 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta /
MBh, 12, 104, 26.2 brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm //
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 216, 14.1 adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam /
MBh, 13, 103, 23.2 adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha //
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ vā divyam adbhutadarśanam /
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
Manusmṛti
ManuS, 5, 127.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
ManuS, 8, 153.1 nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret /
Nyāyasūtra
NyāSū, 1, 1, 8.0 so dvividho dṛṣṭādṛṣṭārthatvāt //
Rāmāyaṇa
Rām, Bā, 9, 13.1 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ /
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 33, 18.2 adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi //
Rām, Ay, 38, 7.1 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
Rām, Ay, 44, 27.2 adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī //
Rām, Ay, 46, 20.1 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam /
Rām, Ay, 52, 24.1 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
Rām, Ār, 40, 32.1 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam /
Rām, Ār, 61, 3.1 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ /
Rām, Ār, 62, 16.1 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām /
Rām, Ki, 52, 29.2 adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān //
Rām, Su, 2, 35.2 adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā //
Rām, Su, 10, 12.2 adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān //
Rām, Su, 11, 67.2 dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ //
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 56, 62.2 apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā //
Rām, Yu, 23, 14.1 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit /
Rām, Yu, 70, 23.1 adṛṣṭapratikāreṇa avyaktenāsatā satā /
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Saundarānanda
SaundĀ, 14, 48.1 adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 10.0 na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ //
VaiśSū, 2, 2, 20.0 dṛṣṭamadṛṣṭam //
VaiśSū, 8, 1, 13.1 dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt //
Yogasūtra
YS, 2, 12.1 kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ //
Amarakośa
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 24.1 adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu /
AHS, Sū., 5, 6.2 sūryendupavanādṛṣṭam abhivṛṣṭaṃ ghanaṃ guru //
AHS, Sū., 18, 44.2 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam //
AHS, Sū., 23, 24.1 adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ /
AHS, Utt., 28, 2.1 aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
ASaṃ, 1, 22, 2.15 tasmādadṛṣṭahetavaḥ pratyutpannakarmajāḥ /
Bodhicaryāvatāra
BoCA, 6, 78.2 bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet //
BoCA, 8, 44.2 purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam //
BoCA, 8, 133.1 tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 51.2 dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām //
BKŚS, 2, 25.2 viṣayān na niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ //
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 5, 24.2 yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam //
BKŚS, 5, 214.2 nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā //
BKŚS, 10, 31.1 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ /
BKŚS, 14, 71.1 prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ /
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 245.2 adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam //
BKŚS, 18, 451.1 tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam /
BKŚS, 20, 166.1 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām /
BKŚS, 20, 240.1 yasminn adṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ /
BKŚS, 20, 420.1 adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ /
BKŚS, 21, 48.1 adṛṣṭārthāḥ kila granthā dṛṣṭārthair gāruḍādibhiḥ /
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
BKŚS, 27, 99.2 kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare //
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Kumārasaṃbhava
KumSaṃ, 6, 54.1 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
Kāmasūtra
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 5, 4, 6.1 nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ /
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 292.1 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
Kāvyālaṃkāra
KāvyAl, 5, 55.1 tulyajātāv adṛṣṭatvāt sādhayatyacakoratām /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Kūrmapurāṇa
KūPur, 2, 18, 6.1 prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham /
Laṅkāvatārasūtra
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
LiPur, 1, 40, 76.2 tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca //
LiPur, 1, 71, 112.1 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke /
LiPur, 1, 92, 115.1 tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam /
LiPur, 1, 96, 7.1 adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ /
Matsyapurāṇa
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 47, 210.2 tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ /
MPur, 109, 9.1 yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam /
MPur, 144, 93.2 tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca //
Meghadūta
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 76.1 nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
Suśrutasaṃhitā
Su, Śār., 3, 6.1 ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.17 kiṃcānyat tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.10 aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam /
STKau zu SāṃKār, 5.2, 3.18 adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 14.2, 1.22 tasmād vyaktād vyaktasya tadguṇasya cotpatteḥ kṛtam avyaktenādṛṣṭacareṇeti /
Tantrākhyāyikā
TAkhy, 1, 94.1 anenāham adṛṣṭadoṣā virūpiteti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
Viṣṇupurāṇa
ViPur, 3, 11, 6.2 dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
ViPur, 5, 2, 6.1 adṛṣṭāḥ puruṣaiḥ strībhirdevakīṃ devatāgaṇāḥ /
Viṣṇusmṛti
ViSmṛ, 23, 47.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 2.1 sa dṛṣṭajanmavedanīyaścādṛṣṭajanmavedanīyaśca //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 27.1 yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
Abhidhānacintāmaṇi
AbhCint, 2, 209.2 ghargharo hāsikā hāsyaṃ tatrādṛṣṭarade smitam //
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 33.1 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ /
BhāgPur, 1, 16, 14.1 adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ /
BhāgPur, 3, 22, 18.1 tāṃ prārthayantīṃ lalanālalāmam asevitaśrīcaraṇair adṛṣṭām /
BhāgPur, 4, 20, 38.1 adṛṣṭāya namaskṛtya nṛpaḥ saṃdarśitātmane /
BhāgPur, 11, 19, 18.2 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat //
Bhāratamañjarī
BhāMañj, 1, 26.2 adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt //
BhāMañj, 1, 1183.1 tato nṛpatipuṇyotthairadṛṣṭapuruṣairbalāt /
BhāMañj, 6, 262.1 adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ /
BhāMañj, 13, 1458.2 nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ //
BhāMañj, 16, 47.2 adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ //
Garuḍapurāṇa
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 166, 2.1 adṛṣṭaduṣṭapavanaśarīramaviśeṣataḥ /
Hitopadeśa
Hitop, 1, 139.2 aseviteśvaradvāram adṛṣṭavirahavyatham /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 56.4 karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati //
Kathāsaritsāgara
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 3, 3, 25.2 adṛṣṭaistena bhūpena gandharvairurvaśī kila //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 6.2 paryāyair bahubhirgītam adṛṣṭaṃ paśubhiḥ sadā //
MṛgT, Vidyāpāda, 8, 3.2 karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 adṛṣṭārtavāyā gadyoktamevārthaṃ idānīṃ māsenetyādi //
NiSaṃ zu Su, Śār., 3, 6.1, 4.0 vyāpannartukṛtānāṃ aprāptābhilaṣitapadārthā ātmasaṃnidhānajātāni āhādṛṣṭetyādi //
Rasahṛdayatantra
RHT, 1, 28.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Rasaratnasamuccaya
RRS, 1, 55.2 adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam //
Rasaratnākara
RRĀ, V.kh., 20, 3.2 sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //
Rasendracintāmaṇi
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
Tantrasāra
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
Tantrāloka
TĀ, 1, 19.2 adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam //
TĀ, 4, 49.1 adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ /
TĀ, 5, 16.1 dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
Āryāsaptaśatī
Āsapt, 2, 280.1 dṛṣṭam adṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitastanayā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 6.0 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 4.0 madhyamena ca karmaṇeti asamyakprayogeṇa kiṃvā anatimahatādṛṣṭena //
Caurapañcaśikā
CauP, 1, 38.1 adyāpi tāṃ jagati varṇayituṃ na kaścicchaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 1, 220.2 atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān /
HBhVil, 3, 252.2 prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat /
HBhVil, 3, 257.2 dṛṣṭādṛṣṭaphalaṃ tasmāt prātaḥsnānaṃ samācaret //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 64.1 pāṇḍuroge calā tīvrā dṛṣṭādṛṣṭavihāriṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 16, 13.2 dṛṣṭo 'pyadṛṣṭaḥ prahutaḥ prakāśī sthūlaśca sūkṣmaḥ paramāṇureṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 142.3 adṛṣṭapūjitau tau hi narāṇāṃ vighnakārakau //
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 209, 82.2 adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /