Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Meghadūta
Vaiśeṣikasūtravṛtti
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
Mahābhārata
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
Rāmāyaṇa
Rām, Su, 2, 35.2 adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā //
Rām, Su, 56, 62.2 apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 214.2 nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā //
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 245.2 adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam //
Matsyapurāṇa
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
Meghadūta
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
Kathāsaritsāgara
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 13.2 dṛṣṭo 'pyadṛṣṭaḥ prahutaḥ prakāśī sthūlaśca sūkṣmaḥ paramāṇureṣaḥ //