Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Abhidhānacintāmaṇi
Mṛgendratantra
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Aṣṭasāhasrikā
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
Carakasaṃhitā
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Mahābhārata
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
Manusmṛti
ManuS, 5, 127.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 20.0 dṛṣṭamadṛṣṭam //
Amarakośa
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
Bodhicaryāvatāra
BoCA, 6, 78.2 bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet //
BoCA, 8, 44.2 purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 31.1 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ /
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Liṅgapurāṇa
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
Matsyapurāṇa
MPur, 109, 9.1 yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 47.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
Abhidhānacintāmaṇi
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 6.2 paryāyair bahubhirgītam adṛṣṭaṃ paśubhiḥ sadā //
MṛgT, Vidyāpāda, 8, 3.2 karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ //
Rasendracintāmaṇi
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /