Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 11.1 vāgyatas tiṣṭhet //
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 2, 13, 7.2 vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 3, 4, 21.1 vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 3.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 21, 8.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 2, 22, 6.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 3, 6, 9.0 vāgyata etāṃ rātriṃ tiṣṭhaty āste vā //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 12.0 vāgyataḥ pātrāṇi saṃmṛśati //
BhārŚS, 7, 17, 3.1 vāgyataḥ pātrāṇi saṃmṛśati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 23.0 vāgyatā apidhāya dvāre āsīrann ā nakṣatrapravacanāt //
DrāhŚS, 12, 2, 34.0 yatra vā na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 2, 11.1 tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ //
GautDhS, 1, 2, 41.1 vāgyatas tṛpyannalolupyamānaḥ saṃnidhāyodakam //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 1.0 atha vāgyato balīn haret //
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 3, 4.0 tasminn enāṃ vāgyatām upaveśayanti //
GobhGS, 2, 10, 45.0 tiṣṭhaty ahaḥśeṣaṃ vāgyataḥ //
GobhGS, 3, 2, 37.0 pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau vā //
GobhGS, 4, 3, 1.0 ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 14.1 sūryābhyudito 'hani nāśnīyād vāgyato 'hastiṣṭhet //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 17, 17.0 rātrim āsīta vāgyataḥ //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
Kauśikasūtra
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 5, 3, 20.0 savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ //
KauśS, 7, 2, 22.0 yadaitebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayāt //
KauśS, 9, 4, 24.1 paścād agner vāgyataḥ saṃviśati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
Mānavagṛhyasūtra
MānGS, 2, 1, 4.0 vāgyatāvaraṇipāṇī jāgṛtaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
Vaitānasūtra
VaitS, 1, 1, 1.2 brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ //
VaitS, 2, 1, 8.1 vāgyatā jāgrato rātrim āsate /
Vasiṣṭhadharmasūtra
VasDhS, 11, 32.1 yāvad uṣṇaṃ bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
Vārāhagṛhyasūtra
VārGS, 5, 30.1 vāgyataḥ prāg grāmāt saṃdhyām āset /
VārGS, 6, 18.0 vāgyato 'śnīyāt //
VārGS, 7, 19.0 tiṣṭhed ahani rātrāv āsīta vāgyataḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 47.1 anuvācya vāgyato bhavaty āśrāvaṇāt /
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 3, 4, 1, 9.1 rātrīṃ vāgyato bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 11.0 araṇye kuṭiṃ kṛtvā vāgyataḥ śavaśiradhvajo 'rdhaśāṇīpakṣam adhonābhyuparijānv ācchādya //
ĀpDhS, 1, 30, 8.0 saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca //
ĀpDhS, 2, 12, 13.1 svapann abhinimrukto nāśvān vāgyato rātrim āsīta /
ĀpDhS, 2, 12, 14.0 svapann abhyudito nāśvān vāgyato 'has tiṣṭhet //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 8.1 vāgyato 'bhipravrajati mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 20, 1, 16.1 vāgyatasyaitāṃ rātrim agnihotraṃ juhvati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
ĀśvGS, 3, 7, 3.0 yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 8.0 taṃ brahmacāriṇe vāgyatāya pradāya //
ŚāṅkhGS, 1, 17, 2.0 vāgyatāv āsīyātām ā dhruvadarśanāt //
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 12.0 udita āditye 'nuvācanadharmeṇa vāgyatāyoṣṇīṣiṇe 'nvāha //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
ŚāṅkhGS, 4, 15, 20.0 vāgyatā cainam upasādayet //
Ṛgvidhāna
ṚgVidh, 1, 3, 3.2 tiṣṭhed ahani rātrau tu śucir āsīta vāgyataḥ //
ṚgVidh, 1, 5, 5.1 hutvāgniṃ tarpayed viprāñ śucir bhuñjīta vāgyataḥ /
ṚgVidh, 1, 5, 5.2 tataḥ śeṣaṃ vidhānena śucir bhuñjīta vāgyataḥ //
Mahābhārata
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 213, 40.2 viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ /
MBh, 3, 239, 17.2 vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā /
MBh, 6, 41, 8.2 vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm //
MBh, 6, 41, 15.3 novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ //
MBh, 9, 47, 19.1 tataḥ sa prayatā rājan vāgyatā vigataklamā /
MBh, 12, 105, 50.2 vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ //
MBh, 12, 228, 13.1 sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate /
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 12, 324, 34.2 viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ //
MBh, 12, 326, 10.2 vāgyataḥ prayato bhūtvā vavande parameśvaram /
MBh, 13, 2, 26.2 niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ //
MBh, 13, 20, 76.2 upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ //
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 53, 23.2 sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat //
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 106, 25.3 tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ //
MBh, 13, 107, 17.1 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ /
MBh, 13, 107, 18.2 tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ //
MBh, 13, 107, 24.1 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan /
MBh, 13, 107, 66.2 vāgyato dantakāṣṭhaṃ ca nityam eva samācaret /
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 14, 46, 14.1 devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ /
Manusmṛti
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
ManuS, 3, 237.1 yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
ManuS, 3, 258.1 visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ /
ManuS, 9, 59.1 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
Rāmāyaṇa
Rām, Bā, 2, 23.1 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāgyataḥ /
Rām, Ay, 4, 30.2 vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam //
Rām, Ay, 6, 4.1 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ /
Rām, Ay, 81, 18.2 vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ //
Kūrmapurāṇa
KūPur, 2, 12, 52.2 nivedya gurave 'śnīyād vāgyatastadanujñayā //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 18, 22.2 ācamya mantravannityaṃ punarācamya vāgyataḥ //
KūPur, 2, 18, 89.1 niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
KūPur, 2, 18, 117.2 bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan //
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 74.1 visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
KūPur, 2, 23, 79.1 sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ /
KūPur, 2, 29, 6.2 bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ //
Matsyapurāṇa
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
MPur, 69, 28.1 gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ /
MPur, 77, 8.2 bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ //
MPur, 79, 9.2 bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī //
MPur, 95, 17.1 pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ /
MPur, 96, 20.1 viprāya dattvā bhuñjīta vāgyatastailavarjitam /
MPur, 101, 23.1 aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ /
MPur, 171, 8.2 tasyāgre vāgyatastasthau brahmā tāmasamavyayam //
Suśrutasaṃhitā
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Viṣṇupurāṇa
ViPur, 3, 11, 88.1 anindyaṃ bhakṣayeditthaṃ vāgyato 'nnam akutsayan /
ViPur, 3, 18, 59.1 na tu sā vāgyatā devī tasya patnī yatavratā /
Viṣṇusmṛti
ViSmṛ, 81, 11.1 aśnīyur brāhmaṇāśca vāgyatāḥ //
ViSmṛ, 81, 21.1 yāvad ūṣmā bhavatyanne yāvad aśnanti vāgyatāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
YāSmṛ, 3, 5.1 sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ /
YāSmṛ, 3, 55.1 grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 32.1 athopaspṛśya salilaṃ prāṇān āyamya vāgyataḥ /
BhāgPur, 11, 17, 24.1 snānabhojanahomeṣu japoccāre ca vāgyataḥ /
BhāgPur, 11, 18, 19.1 bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ /
Garuḍapurāṇa
GarPur, 1, 50, 16.1 ācamya vidhivannityaṃ punarācamya vāgyataḥ /
GarPur, 1, 50, 62.2 niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ //
GarPur, 1, 50, 79.1 bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan /
GarPur, 1, 99, 20.1 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
GarPur, 1, 106, 5.2 nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.2 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
Ānandakanda
ĀK, 1, 15, 543.2 divā suhṛdbhir viharedvāgyataśca vaśī bhavet //
ĀK, 1, 17, 60.2 svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 84.2 brāhmaṇān bhojayet paścāt svayaṃ bhuñjīta vāgyataḥ //
Haribhaktivilāsa
HBhVil, 2, 106.1 vratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi /
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 16.1 vāgyataḥ pravrajet tāvad yāvat sīmāṃ na laṅghayet /