Occurrences

Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Śatapathabrāhmaṇa
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
Mahābhārata
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 138, 4.2 uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm /
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 174, 13.1 vedaviccaiva vāgmī ca dhaumyaḥ śrīmān dvijottamaḥ /
MBh, 2, 21, 1.3 uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ //
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 255, 39.3 yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt //
MBh, 3, 263, 37.1 papraccha rāmas taṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ /
MBh, 3, 264, 18.2 provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ //
MBh, 3, 268, 9.2 rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame //
MBh, 4, 1, 24.25 vimṛśyavāgmī pravihāya cintām //
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 12, 86, 27.1 kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ /
MBh, 12, 164, 9.2 papraccha kāśyapo vāgmī kim āgamanakāraṇam //
MBh, 12, 223, 16.2 adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ //
MBh, 12, 348, 10.2 vāgmitvaṃ satyavākyena paratra ca mahīyate //
MBh, 13, 32, 13.1 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ /
MBh, 13, 135, 42.1 subhujo durdharo vāgmī mahendro vasudo vasuḥ /
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 14, 6, 3.2 bṛhaspatim upāgamya vāgmī vacanam abravīt //
MBh, 14, 70, 18.2 vāsudevam athāmantrya vāgmī vacanam abravīt //
MBh, 14, 87, 1.2 tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ /
MBh, 14, 88, 13.2 provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 90, 11.2 yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt //
MBh, 14, 93, 56.2 vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ //
MBh, 14, 95, 16.2 provācedaṃ vaco vāgmī prasādya śirasā munīn //
MBh, 15, 44, 13.2 yudhiṣṭhiram athāhūya vāgmī vacanam abravīt //
Manusmṛti
ManuS, 7, 64.2 vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //
Rāmāyaṇa
Rām, Bā, 1, 9.1 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ /
Rām, Bā, 13, 14.2 prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā //
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 47.2 upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 14, 6.2 pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ //
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Matsyapurāṇa
MPur, 154, 383.1 ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ /
MPur, 161, 82.2 sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 3.1 vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 25.2 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu //
Kathāsaritsāgara
KSS, 5, 3, 286.2 nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ //
Kālikāpurāṇa
KālPur, 55, 85.2 kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 21.2 vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
Rasārṇava
RArṇ, 18, 57.2 ṣaṣṭhe śrutidharo vāgmī saptame netrarogajit //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
Skandapurāṇa
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
Ānandakanda
ĀK, 1, 6, 46.1 ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt /
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
Śukasaptati
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 152.1 ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 150, 50.1 surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 vīryavān sthairyavān vāgmī śauryavān dhairyavān kṣamī /