Occurrences

Mahābhārata
Liṅgapurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 13, 15, 39.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase //
MBh, 14, 40, 3.1 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate /
Liṅgapurāṇa
LiPur, 1, 70, 27.1 paryāyavācakaiḥ śabdais tattvam ādyam anuttamam /
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 85, 15.2 vācyavācakabhāvena jñātavānparameśvaram //
LiPur, 1, 85, 16.2 vācakaḥ paramo mantrastasya pañcākṣaraḥ sthitaḥ //
LiPur, 1, 85, 34.1 vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ /
LiPur, 1, 85, 35.1 vācyavācakabhāvo'yam anādiḥ saṃsthitastayoḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 117.1 surakāṣṭhaṃ bhadradāruḥ devaparyāyavācakaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 22.2 ghoṣapuṣpaṃ ca paṭhitaṃ śabdaiḥ paryāyavācakaiḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 13.1 athānyaviṣayaṃ vākyam astu śakrādivācakam /
MṛgT, Vidyāpāda, 1, 24.1 tadvartivācakavrātavācyān aṣṭau maheśvarān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 2.0 tato na vācyavācakayor aikyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
Rājanighaṇṭu
RājNigh, Śat., 160.1 takrāhvā takrabhakṣā tu takraparyāyavācakā /
RājNigh, 12, 91.1 maṅgalyā mallikā gandhamaṅgalāgaruvācakā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 41.1 pūjayetparayā bhaktyā vācakaṃ śāstrameva ca /
SkPur (Rkh), Revākhaṇḍa, 232, 49.2 vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ //