Occurrences

Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Spandakārikānirṇaya

Bṛhatkathāślokasaṃgraha
BKŚS, 22, 92.1 sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ /
Liṅgapurāṇa
LiPur, 1, 70, 37.1 aviśeṣavācakatvād aviśeṣās tatas tu te /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.10 ātmaśabdasya bhāvavācakatvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 2.1 vijñātavācyavācakatvasya yoginaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 36.1 sa vācyavācakatayā bhagavān brahmarūpadhṛk /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 38.0 avagamanaśaktir hy abhinayanaṃ vācakatvādanyā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /