Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Ānandakanda
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 25, 11.0 vācaspatir hotāsīt //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
Atharvaprāyaścittāni
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Paippalāda)
AVP, 1, 6, 1.2 vācaspatir balā teṣāṃ tanvam adya dadhātu me //
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 6, 3.2 vācaspatir ni yachatu mayy eva tanvaṃ mama //
AVP, 1, 6, 4.1 upahūto vācaspatir upahūto 'haṃ vācaspatyuḥ /
AVP, 1, 6, 4.1 upahūto vācaspatir upahūto 'haṃ vācaspatyuḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.2 vācaspatir balā teṣāṃ tanvo adya dadhātu me //
AVŚ, 1, 1, 2.1 punar ehi vācaspate devena manasā saha /
AVŚ, 1, 1, 3.2 vācaspatir ni yacchatu mayy evāstu mayi śrutam //
AVŚ, 1, 1, 4.1 upahūto vācaspatir upāsmān vācaspatir hvayatām /
AVŚ, 1, 1, 4.1 upahūto vācaspatir upāsmān vācaspatir hvayatām /
AVŚ, 13, 1, 17.1 vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā /
AVŚ, 13, 1, 18.1 vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ /
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
AVŚ, 16, 6, 6.0 uṣaspatir vācaspatinā saṃvidāno vācaspatir uṣaspatinā saṃvidānaḥ //
AVŚ, 16, 6, 6.0 uṣaspatir vācaspatinā saṃvidāno vācaspatir uṣaspatinā saṃvidānaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
Jaiminīyabrāhmaṇa
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 4.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāk //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 5, 5, 15.0 uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
Kāṭhakasaṃhitā
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 15, 5, 22.0 bṛhaspataye vācaspataye naivāraś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 8.2 vācaspatis tvā punātu //
MS, 1, 3, 1, 7.2 juṣṭo vācaspatiḥ /
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 1, 9, 1, 7.0 vācaspatir hotā //
MS, 1, 9, 1, 16.0 vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase //
MS, 1, 9, 1, 18.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 27.0 vācaspate hinvidhe nāman vidhema te nāma //
MS, 1, 9, 1, 29.0 vācaspatiḥ somam apāt //
MS, 1, 9, 4, 4.0 vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase //
MS, 1, 9, 4, 13.0 vācaspate hinvidhe nāman vidhema te nāma //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 2, 2, 5, 29.0 vācaspataye caruṃ nirvapeñ śrīkāmaḥ //
MS, 2, 2, 5, 30.0 yo vai vāco 'dhyakṣaḥ sa vācaspatiḥ //
MS, 2, 6, 6, 19.0 bṛhaspataye vācaspataye naivāraṃ carum //
MS, 2, 10, 2, 8.1 vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 4.11 sa vācaspate hṛd iti vyāharat /
Taittirīyasaṃhitā
TS, 1, 8, 10, 5.1 bṛhaspataye vācaspataye naivāraṃ carum //
TS, 6, 4, 5, 27.0 vācaspataye pavasva vājinn ity āha //
Taittirīyāraṇyaka
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 3, 1, 2.1 vācaspate vidhenāman /
TĀ, 3, 1, 2.4 vācaspatiḥ somaṃ pibatu /
TĀ, 3, 2, 2.1 vācaspate vāco vāryeṇa /
TĀ, 3, 2, 2.5 vācaspatiḥ somaṃ pibati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
Vaitānasūtra
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 8, 5.2 vāce svāhā vācaspataye svāhā sarasvatyai svāheti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
VSM, 8, 45.1 vācaspatiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 15.2 taddhotauṣṭhayor nilimpate vācaspatinā te hutasyāśnāmyūrja udānāyeti //
ŚBM, 4, 6, 4, 5.4 vācaspatim viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
Ṛgveda
ṚV, 9, 101, 5.2 vācaspatir makhasyate viśvasyeśāna ojasā //
ṚV, 10, 166, 3.2 vācaspate ni ṣedhemān yathā mad adharaṃ vadān //
Mahābhārata
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 12, 52, 10.2 tvatsaṃnidhau ca sīdeta vācaspatir api bruvan //
MBh, 12, 325, 4.4 mahāprajāpate ūrjaspate vācaspate manaspate jagatpate divaspate marutpate salilapate pṛthivīpate dikpate /
MBh, 13, 32, 7.1 vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm /
MBh, 13, 135, 36.2 nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ //
MBh, 14, 21, 4.1 tato vācaspatir jajñe samānaḥ paryavekṣate /
Rāmāyaṇa
Rām, Su, 30, 8.1 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya /
Rām, Su, 32, 28.2 satyavādī madhuravāg devo vācaspatir yathā //
Amarakośa
AKośa, 1, 112.2 jīva āṅgiraso vācaspatiś citraśikhaṇḍijaḥ //
Kirātārjunīya
Kir, 11, 43.1 avijñātaprabandhasya vaco vācaspater iva /
Kumārasaṃbhava
KumSaṃ, 2, 30.2 vācaspatir uvācedaṃ prāñjalir jalajāsanam //
KumSaṃ, 7, 87.2 vācaspatiḥ sann api so 'ṣṭamūrttāv āśāsya cintāstimito babhūva //
Liṅgapurāṇa
LiPur, 1, 98, 17.1 vācaspatimukhānāha sa hariścakrabhṛt svayam /
LiPur, 1, 98, 81.2 rucir vararucir vandyo vācaspatiraharpatiḥ //
Matsyapurāṇa
MPur, 24, 44.2 prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ //
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 154, 405.2 vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm //
Viṣṇusmṛti
ViSmṛ, 1, 58.2 prapannāsmi jagannātha dhruvaṃ vācaspatiṃ prabhum //
ViSmṛ, 98, 18.1 vācaspate //
Abhidhānacintāmaṇi
AbhCint, 2, 32.2 vācaspatirdvādaśārcirdhiṣaṇaḥ phālgunībhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 2.2 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ //
Ānandakanda
ĀK, 1, 15, 181.1 buddhyā vācaspatisamaḥ purāṇāgamaśāstravit /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 5.2 vācaspate vibudhyasva mahābhūta namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 90, 21.1 vācaspatiruvācedaṃ prāñjalir jalajāsanam /
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /