Occurrences

Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Kāvyādarśa
Meghadūta
Viṣṇupurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Narmamālā
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Śyainikaśāstra
Kokilasaṃdeśa

Bṛhatkathāślokasaṃgraha
BKŚS, 7, 9.2 mitavāg api vācālā vyākhyātavyā hi tanmatiḥ //
BKŚS, 11, 34.2 tam eva paśyatānena vācālena guṇīkṛtam //
BKŚS, 22, 124.1 dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ /
BKŚS, 22, 299.2 vācālakalahaṃseva niṣkalaṅkāmbarā śarat //
Harṣacarita
Harṣacarita, 1, 4.2 kokilā iva jāyante vācālāḥ kāmakāriṇaḥ //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Kāmasūtra
KāSū, 1, 3, 20.1 naraḥ kalāsu kuśalo vācālaścāṭukārakaḥ /
Kāvyādarśa
KāvĀ, 1, 48.1 kokilālāpavācālo mām eti malayānilaḥ /
Meghadūta
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Viṣṇupurāṇa
ViPur, 3, 10, 18.1 na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ /
Bhāratamañjarī
BhāMañj, 1, 232.1 taralālikulakāṇavācālotphullapādape /
BhāMañj, 1, 888.2 tvaṅgadvihaṅgavācālā muhurgaṅgāṃ vyaloḍayan //
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Narmamālā
KṣNarm, 2, 62.1 tato vācālavācālamālākalakalākule /
KṣNarm, 2, 62.1 tato vācālavācālamālākalakalākule /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Āryāsaptaśatī
Āsapt, 2, 3.1 ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle /
Śyainikaśāstra
Śyainikaśāstra, 5, 34.2 jhillījhaṅkāravācāle kāle prāvṛṣi cāgate //
Kokilasaṃdeśa
KokSam, 1, 8.1 vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //