Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 6, 36, 13.0 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti //
Atharvaveda (Śaunaka)
AVŚ, 5, 8, 3.1 yad asāv amuto devā adevaḥ saṃścikīrṣati /
AVŚ, 6, 6, 1.1 yo 'smān brahmaṇaspate 'devo abhimanyate /
AVŚ, 8, 3, 24.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe //
Gopathabrāhmaṇa
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
Jaiminīyabrāhmaṇa
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
Ṛgveda
ṚV, 1, 174, 8.2 bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ //
ṚV, 1, 174, 8.2 bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ //
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 5, 2, 9.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe //
ṚV, 5, 2, 10.2 made cid asya pra rujanti bhāmā na varante paribādho adevīḥ //
ṚV, 6, 25, 9.1 evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ /
ṚV, 6, 48, 10.2 agne heᄆāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca //
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 7, 1, 10.1 ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ /
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 8, 11, 3.2 adevīr agne arātīḥ //
ṚV, 8, 61, 16.2 āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ //
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 96, 15.2 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe //
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /