Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āyurvedadīpikā
Śivasūtravārtika
Mugdhāvabodhinī

Gopathabrāhmaṇa
GB, 1, 1, 26, 8.0 anvarthavācī śabdo na vyeti kadācaneti //
Arthaśāstra
ArthaŚ, 2, 10, 17.1 aviśiṣṭaliṅgam ākhyātaṃ kriyāvāci //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 13.0 adhikaraṇavācinā ca //
Aṣṭādhyāyī, 2, 3, 68.0 adhikaraṇavācinaś ca //
Aṣṭādhyāyī, 2, 4, 13.0 vipratiṣiddhaṃ ca anadhikaraṇavāci //
Carakasaṃhitā
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 1.4 yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ //
Kāvyādarśa
KāvĀ, 1, 94.2 iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
Kāvyālaṃkāra
KāvyAl, 1, 50.2 asabhyavastuviṣayā śabdaistadvācibhiryathā //
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.32 tvaśabdo 'nyavācī svarabhedād dviḥ paṭhitaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 59.2 ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 29, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 31, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 6, 1.0 atra sarvaśabdo vidyādikāryaniravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 25, 6.0 sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 4, 2.0 atra sarvaśabdo dvāraprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 41, 5.2 sarvaśabdo vidyāprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 5.0 gaṇaśabdaḥ samuccayavācī //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.17 liṅgaliṅgigrahaṇena viṣayavācinā viṣayiṇaṃ pratyayam upalakṣayati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 5.0 upacayaḥ sthaulyam guṇaśabdo'tra dharmavācī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 1.1 sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām /
Garuḍapurāṇa
GarPur, 1, 146, 2.2 yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
Rasaratnasamuccaya
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
Rasendracūḍāmaṇi
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 9.0 caśabdo hy arthavācy atra yasmāj jñānaprabodhane //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 16.0 evāvyayam anyasthānaniṣedhavāci //
MuA zu RHT, 14, 14.2, 7.0 evāvyayamanyaniṣedhavāci //