Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Kāśikāvṛtti
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 5, 2, 2, 22.0 sa supraṇīte nṛtamaḥ svarāḍ asi maṃhiṣṭho vājasātaye //
Aitareyabrāhmaṇa
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 5, 7.0 ajaid agnir asanad vājam iti maitrāvaruṇa upapraiṣam pratipadyate //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
Atharvaprāyaścittāni
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 6, 1, 22.2 tvāṃ śaśvanta upa yanti vājāḥ //
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
Atharvaveda (Paippalāda)
AVP, 4, 5, 6.2 ya ṛṣabhasya vājas tam asmin dhehy oṣadhe //
AVP, 4, 5, 7.1 saṃ vājā ṛṣabhāṇāṃ saṃ śuṣmā oṣadhīnām /
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 5, 15, 8.1 sapta ṛṣayaḥ sapta sadāṃsy eṣāṃ daśa kṣipo aśvinoḥ pañca vājāḥ /
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 6, 12.2 saharṣabhasya vājena sahāvataṃkaraṇena //
AVP, 12, 15, 6.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
AVP, 12, 16, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
Atharvaveda (Śaunaka)
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 5, 6, 4.1 pary ū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
AVŚ, 6, 38, 3.1 rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme /
AVŚ, 6, 38, 4.1 rājanye dundubhāv āyatāyām aśvasya vāje puruṣasya māyau /
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 11, 7, 3.1 sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ /
AVŚ, 12, 2, 26.2 atrā jahīta ye asan durevā anamīvān ut taremābhi vājān //
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
AVŚ, 13, 1, 22.2 tayā vājān viśvarūpāṁ jayema tayā viśvāḥ pṛtanā abhiṣyāma //
AVŚ, 14, 2, 70.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam //
AVŚ, 18, 1, 22.2 viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 18, 17, 3.2 rathītamaṃ rathīnām vājānāṃ satpatiṃ patim //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 5.1 pari vājapatiḥ kavir iti vā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 22.0 ulmukena pariharet pari vājapatiḥ kavir iti //
Jaiminīyabrāhmaṇa
JB, 1, 177, 7.0 āśemā hāvyādātāyāyi bhuvad vājeṣv avitā bhūvāddhiṃ māyi vārdhā iti //
JB, 1, 317, 22.0 o3 vājaṃ vājy akrāmā3 iti niruktaṃ padaṃ gāyati //
JB, 1, 344, 1.0 pra vo vājā abhidyava ity āgneyam ājyaṃ bhavati //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 3, 203, 15.2 tena dṛḍhā cid adriva ā vājaṃ darṣi sātaye /
Jaiminīyaśrautasūtra
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 8, 9, 10.2 bhavā vājasya saṃgathe /
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
KauśS, 13, 22, 2.1 yogakṣemaṃ dhenuṃ vājapatnīm indrāgnibhyāṃ preṣite jañjabhāne /
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
Kauṣītakibrāhmaṇa
KauṣB, 11, 6, 16.0 ayā vājaṃ devahitaṃ sanemeti dvipadām abhyasyati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.7 atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 45, 12.3 atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti //
Kāṭhakasaṃhitā
KS, 10, 5, 12.0 vājam eṣa dhāvati yas saṃgrāmaṃ jayati //
KS, 10, 5, 14.0 vājam eva dhāvati //
KS, 14, 5, 26.0 annaṃ vai vājaḥ //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 30.0 yāvanto hi devās somam apibaṃs te vājam agacchan //
KS, 14, 5, 32.0 vāg vai vājasya prasavaḥ //
KS, 14, 6, 41.0 vājasya nu prasave mātaraṃ mahīm iti //
KS, 14, 6, 45.0 vājasyojjityai //
KS, 14, 7, 11.0 vājasyojjityai //
KS, 14, 7, 20.0 vājasyojjityai //
KS, 14, 7, 40.0 ā mā vājasya prasavo jagamyād iti //
KS, 14, 7, 42.0 yam eva te vājam ujjayanti tam ātman dhatte //
KS, 14, 7, 44.0 ajījapata vanaspataya indraṃ vājam //
KS, 14, 7, 47.0 vājinau vājajitā iti //
KS, 14, 7, 50.0 vājino vājajita iti //
KS, 14, 8, 2.0 yam eva te vājam ujjayanti taṃ tena parikrīṇāti //
KS, 14, 8, 21.0 vājāya svāhā //
KS, 14, 8, 44.0 vājaprasavyābhir annasyānnasya juhoti //
KS, 14, 10, 14.0 annaṃ vai vājaḥ //
KS, 19, 2, 18.0 yoge yoge tavastaraṃ vāje vāje havāmahe sakhāya indram ūtaya iti //
KS, 19, 2, 18.0 yoge yoge tavastaraṃ vāje vāje havāmahe sakhāya indram ūtaya iti //
KS, 19, 2, 19.0 ūtyai hi vājāyāgniś cīyate //
KS, 19, 2, 39.0 vājam evāsya vṛṅkte //
KS, 19, 3, 40.0 pari vājapatiḥ kavir iti gāyatryā parilikhati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 5.1 pari vājapatiḥ kavir agnir havyāny akramīt /
MS, 1, 1, 13, 4.1 vājasya mā prasavenodgrābheṇodajigrabhat /
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 3, 1, 6.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
MS, 1, 3, 37, 5.2 ayaṃ śatrūn jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //
MS, 1, 4, 3, 11.2 vedo vājaṃ dadātu me //
MS, 1, 4, 14, 25.0 tebhir vājaṃ vājayanto jayema tebhir viśvāḥ pṛtanā abhiṣyāma //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 6, 1, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
MS, 1, 10, 9, 49.0 samāvañśa eva vājaṃ vibhajante //
MS, 1, 10, 9, 51.0 ātmann eva vājaṃ dhatte //
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 1, 11, 1, 5.1 apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
MS, 1, 11, 1, 5.2 tena vājaṃ seṣam //
MS, 1, 11, 1, 7.1 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //
MS, 1, 11, 1, 7.1 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //
MS, 1, 11, 2, 1.1 vājaṃ vājino jayatādhvānaṃ skabhnuvanto yojanā mimānāḥ //
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 4.0 indraṃ vājaṃ jāpayata //
MS, 1, 11, 3, 5.0 indra vājaṃ jayeyam //
MS, 1, 11, 3, 9.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam //
MS, 1, 11, 3, 9.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam //
MS, 1, 11, 3, 10.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām //
MS, 1, 11, 3, 10.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām //
MS, 1, 11, 3, 24.0 vājāya svāhā //
MS, 1, 11, 3, 34.0 vājāya tvā //
MS, 1, 11, 3, 35.0 vājajityāyai tvā //
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 4, 7.1 vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena /
MS, 1, 11, 4, 7.3 vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
MS, 1, 11, 5, 23.0 annaṃ vai vājaḥ //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 1, 11, 5, 29.0 vājaṃ ha gacchati //
MS, 1, 11, 5, 30.0 vāgghi vājasya prasavaḥ //
MS, 1, 11, 6, 16.0 vājasya nu prasave mātaraṃ mahīm //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 9.0 annaṃ vai vājo 'nnādyasyojjityai //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 1, 11, 7, 12.0 vājinām ṛco 'nvāha vājasyojjityai //
MS, 1, 11, 7, 13.0 ājiṃ dhāvanti vājasyojjityai //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 1, 11, 7, 29.0 yam eva vājam udajaiṣus tam ātman dhatte //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 7, 36.0 tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte //
MS, 1, 11, 8, 14.0 vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayaḥ //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 31.0 annasyānnasya juhoti vājaprasavyābhiḥ //
MS, 1, 11, 8, 32.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
MS, 1, 11, 9, 32.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
MS, 2, 1, 10, 24.0 vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati //
MS, 2, 1, 10, 27.0 so 'smai vājaṃ dhāvati //
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
MS, 2, 6, 11, 2.1 indrasya vajro 'si vājasaniḥ /
MS, 2, 6, 11, 2.2 tvayāyaṃ vājaṃ set /
MS, 2, 6, 11, 2.8 eṣa vajro vājasātamas tena nau putro vājaṃ set //
MS, 2, 6, 11, 2.8 eṣa vajro vājasātamas tena nau putro vājaṃ set //
MS, 2, 7, 2, 3.1 yoge yoge tavastaraṃ vāje vāje havāmahe /
MS, 2, 7, 2, 3.1 yoge yoge tavastaraṃ vāje vāje havāmahe /
MS, 2, 7, 2, 16.1 pari vājapatiḥ //
MS, 2, 7, 4, 5.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
MS, 2, 7, 11, 2.6 sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ //
MS, 2, 7, 14, 6.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
MS, 2, 7, 14, 12.2 bhavā vājasya saṃgathe //
MS, 2, 7, 14, 13.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
MS, 2, 7, 15, 12.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
MS, 2, 10, 2, 8.1 vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
MS, 2, 10, 5, 6.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
MS, 2, 10, 5, 10.1 vājasya mā prasaveneti dve //
MS, 2, 10, 6, 8.2 tāṃ śaśvantā upayanti vājāḥ //
MS, 2, 11, 2, 1.0 vājaś ca me prasavaś ca me //
MS, 2, 11, 6, 27.0 vājāya tvā //
MS, 2, 11, 6, 28.0 vājajityāyai tvā //
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro vā parāvataḥ /
MS, 2, 12, 1, 2.2 vājo mā viśvair devair dhanasātā ihāvatu //
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 1, 4.1 vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
MS, 2, 12, 1, 4.1 vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 1, 5.2 so 'haṃ vājaṃ saneyam agne //
MS, 2, 13, 6, 7.1 indra vājeṣu no 'va sahasrapradhaneṣu ca /
MS, 2, 13, 8, 3.3 agne vājasya gomatā īśānaḥ sahaso yaho /
MS, 2, 13, 9, 5.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 13, 5, 4.0 pavasva vājasātaya iti vaiṣṇavyo 'nuṣṭubho bhavanti //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 9, 21.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 3.0 vājo no adyeti ca dvitīyām //
PārGS, 3, 9, 5.2 pūṣā vājaṃ sanotu naḥ svāheti pauṣṇasya juhoti //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.5 ūrdhvo vājasya sanitā yad añjibhiḥ /
Taittirīyasaṃhitā
TS, 1, 1, 13, 1.1 vājasya mā prasavenodgrābheṇod agrabhīt /
TS, 1, 3, 4, 1.4 ayaṃ śatrūñ jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //
TS, 1, 3, 13, 3.4 yam agne pṛtsu martyam āvo vājeṣu yaṃ junāḥ /
TS, 1, 3, 14, 3.6 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te /
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 7, 4, 20.1 annaṃ vai vājaḥ //
TS, 2, 2, 4, 5.7 agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 4, 5.8 vājaṃ //
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.3 dhāvati vājaṃ hanti vṛtraṃ jayati taṃ saṃgrāmam /
TS, 2, 2, 12, 9.2 pra yā vājaṃ na heṣantam perum asyasy arjuni //
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 28.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
TS, 5, 1, 2, 14.1 vāje vāje havāmaha iti āha //
TS, 5, 1, 2, 14.1 vāje vāje havāmaha iti āha //
TS, 5, 1, 2, 15.1 annaṃ vai vājaḥ //
TS, 5, 1, 2, 45.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 52.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 4, 6, 58.0 vājānāṃ satpatim patim ity āha //
TS, 5, 4, 6, 59.0 annaṃ vai vājaḥ //
TS, 5, 4, 6, 66.0 vājasya mā prasavenodgrābheṇodagrabhīd ity āha //
TS, 5, 4, 7, 19.0 tasmai te vidhema vājāya svāhety āha //
TS, 5, 4, 7, 20.0 annaṃ vai vājaḥ //
TS, 5, 4, 8, 57.0 vājaś ca prasavaś ceti dvādaśaṃ juhoti //
TS, 5, 7, 3, 2.4 dyumnair vājebhir āgatam /
TS, 6, 1, 11, 23.0 vājam arvatsv ity āha //
TS, 6, 1, 11, 24.0 vājaṃ hy arvatsu //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 5, 2, 20.3 vājasya nu prasava iti vājaprasavīyahomān //
VaitS, 6, 2, 2.1 tṛtīye vājeṣu sāsahir bhaveti pañcarcaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 2, 14.3 agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi //
VSM, 2, 14.3 agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi //
VSM, 2, 14.3 agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi //
VSM, 2, 15.1 agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
VSM, 2, 15.3 indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 4, 31.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
VSM, 5, 37.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 6, 29.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
VSM, 7, 44.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 8, 45.1 vācaspatiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
VSM, 8, 63.2 vājaṃ gomantam ābhara svāhā //
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 9, 5.2 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 9.2 tena no vājin balavān balena vājajic ca bhava samane ca pārayiṣṇuḥ /
VSM, 9, 9.3 vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata //
VSM, 9, 9.3 vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata //
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 11.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata //
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 13.1 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣam /
VSM, 9, 13.1 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣam /
VSM, 9, 13.2 vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata //
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 19.3 vājino vājajito vājaṃ sasṛvāṃso bṛhaspater bhāgam avajighrata nimṛjānāḥ //
VSM, 9, 19.3 vājino vājajito vājaṃ sasṛvāṃso bṛhaspater bhāgam avajighrata nimṛjānāḥ //
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 9, 25.1 vājasya nu prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
VSM, 11, 14.1 yoge yoge tavastaraṃ vāje vāje havāmahe /
VSM, 11, 14.1 yoge yoge tavastaraṃ vāje vāje havāmahe /
VSM, 11, 25.1 pari vājapatiḥ kavir agnir havyāny akramīt /
VSM, 11, 42.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
VSM, 12, 47.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavānt sant stūyase jātavedaḥ //
VSM, 12, 56.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 12, 106.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
VSM, 12, 112.2 bhavā vājasya saṃgathe //
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
VSM, 13, 58.16 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 10.13 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 22.8 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 31.9 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
Vārāhagṛhyasūtra
VārGS, 1, 14.0 pari vājapatir ityājyaṃ haviś ca triḥ paryagnikaroti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 25.1 pari vājapatir ity ājyaṃ haviś ca triḥ paryagnikaroti saha lepena //
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 5.3 agne vājaṃ jayeti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 6, 1.1 vājasya meti juhūṃ sahaprastarām udgṛhṇāti /
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 2, 1, 1, 16.1 pari vājapatir ity abhryā padaṃ parilikhati //
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 2, 4, 4.1 vājaś ca ma iti pañcānuvākān yajamānaṃ vācayati //
VārŚS, 2, 2, 4, 8.1 vājaprasavyaṃ juhoti vājāya svāheti trayodaśāhutīḥ //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 1, 42.0 vājinau vājajitāv iti yugyau naivāram avaghrāpayati //
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 1, 2, 5.0 vājaṃ vājino jayateti yajuṣā //
VārŚS, 3, 1, 2, 8.0 ā mā vājasyety etayāgateṣu juhoti //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 11, 12.2 sūryo apo vi gāhate raśmibhir vājasātamaḥ /
ĀpŚS, 16, 18, 8.3 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 4, 13.0 vājasṛta itarān rathān //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 4, 18.0 vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 5, 4.1 kṛṣṇalaṃ kṛṣṇalaṃ vājasṛdbhyaḥ prayacchati //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 17.3 vājāya tveti paścāddhotā /
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 7, 7.2 anavadānīyāni surāgrahāṃś ca vājasṛdbhyaḥ //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
ĀpŚS, 19, 23, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 4, 6, 4, 5.4 vācaspatim viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 9.2 indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 15.2 taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti //
ŚBM, 5, 1, 5, 15.2 taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 24.1 vāje vāje 'vata /
ŚBM, 5, 1, 5, 24.1 vāje vāje 'vata /
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 2, 6.1 vājasyemām /
ŚBM, 5, 2, 2, 7.1 vājasya nu /
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 25.1 pari vājapatiḥ kaviḥ /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
Ṛgveda
ṚV, 1, 3, 10.1 pāvakā naḥ sarasvatī vājebhir vājinīvatī /
ṚV, 1, 4, 8.2 prāvo vājeṣu vājinam //
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 5, 3.2 gamad vājebhir ā sa naḥ //
ṚV, 1, 5, 9.1 akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam /
ṚV, 1, 7, 4.1 indra vājeṣu no 'va sahasrapradhaneṣu ca /
ṚV, 1, 10, 10.1 vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam /
ṚV, 1, 11, 1.2 rathītamaṃ rathīnāṃ vājānāṃ satpatim patim //
ṚV, 1, 11, 3.2 yadī vājasya gomata stotṛbhyo maṃhate magham //
ṚV, 1, 17, 4.2 bhūyāma vājadāvnām //
ṚV, 1, 27, 5.1 ā no bhaja parameṣv ā vājeṣu madhyameṣu /
ṚV, 1, 27, 7.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
ṚV, 1, 27, 8.2 vājo asti śravāyyaḥ //
ṚV, 1, 27, 9.1 sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā /
ṚV, 1, 27, 11.2 dhiye vājāya hinvatu //
ṚV, 1, 28, 7.1 āyajī vājasātamā tā hy uccā vijarbhṛtaḥ /
ṚV, 1, 29, 2.1 śiprin vājānām pate śacīvas tava daṃsanā /
ṚV, 1, 30, 6.1 ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato /
ṚV, 1, 30, 7.1 yoge yoge tavastaraṃ vāje vāje havāmahe /
ṚV, 1, 30, 7.1 yoge yoge tavastaraṃ vāje vāje havāmahe /
ṚV, 1, 30, 8.2 vājebhir upa no havam //
ṚV, 1, 30, 13.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
ṚV, 1, 30, 22.1 tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ /
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 36, 13.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
ṚV, 1, 43, 8.2 ā na indo vāje bhaja //
ṚV, 1, 48, 11.1 uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane /
ṚV, 1, 48, 12.2 sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam //
ṚV, 1, 48, 16.2 saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati //
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 63, 9.2 supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 73, 5.2 sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ //
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 77, 5.2 sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān //
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 79, 4.1 agne vājasya gomata īśānaḥ sahaso yaho /
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 91, 16.2 bhavā vājasya saṃgathe //
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 100, 19.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 102, 11.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 110, 6.2 taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ //
ṚV, 1, 110, 7.1 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ /
ṚV, 1, 110, 9.1 vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ /
ṚV, 1, 111, 4.1 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye /
ṚV, 1, 111, 5.1 ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu /
ṚV, 1, 116, 19.2 ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam //
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 11.1 sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā /
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 1, 121, 14.2 pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai //
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 122, 12.2 dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam //
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 129, 2.2 yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 1, 130, 6.2 śumbhanto jenyaṃ yathā vājeṣu vipra vājinam /
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 138, 2.3 asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi //
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 145, 1.2 tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ //
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 173, 7.2 sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ //
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 1, 176, 5.2 ājāv indrasyendo prāvo vājeṣu vājinam //
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 181, 5.2 harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ //
ṚV, 1, 181, 6.2 evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ //
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 6, 5.1 sa no vṛṣṭiṃ divas pari sa no vājam anarvāṇam /
ṚV, 2, 11, 16.2 stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman //
ṚV, 2, 12, 15.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 2, 26, 3.1 sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ /
ṚV, 2, 31, 3.2 anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye //
ṚV, 2, 31, 7.2 śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ //
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 2, 4.1 ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam /
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 2, 7.2 so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ //
ṚV, 3, 10, 6.2 mahe vājāya draviṇāya darśataḥ //
ṚV, 3, 11, 9.1 agne viśvāni vāryā vājeṣu saniṣāmahe /
ṚV, 3, 12, 4.2 indrāgnī vājasātamā //
ṚV, 3, 12, 9.1 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 19, 1.2 sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni //
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 25, 2.1 agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan /
ṚV, 3, 25, 3.2 kṣayan vājaiḥ puruścandro namobhiḥ //
ṚV, 3, 26, 4.1 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata /
ṚV, 3, 27, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
ṚV, 3, 27, 8.1 vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate /
ṚV, 3, 27, 11.2 viprā vājaiḥ sam indhate //
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 3, 30, 11.2 utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān //
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 3, 30, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 31, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 36, 5.2 indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ //
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 3, 51, 2.2 vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam //
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 3, 61, 1.1 uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni /
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 4, 14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 8, 7.2 asme vājāsa īratām //
ṚV, 4, 12, 3.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ /
ṚV, 4, 15, 3.1 pari vājapatiḥ kavir agnir havyāny akramīt /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 4, 16, 11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt //
ṚV, 4, 16, 16.2 yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ //
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 21, 8.2 vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti //
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 32, 6.2 yujo vājāya ghṛṣvaye //
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 32, 9.2 indra vājāya ghṛṣvaye //
ṚV, 4, 33, 3.2 te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 34, 2.1 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam /
ṚV, 4, 34, 3.2 pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ //
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 35, 5.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ //
ṚV, 4, 35, 6.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya /
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 36, 5.1 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ /
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 36, 9.2 yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ //
ṚV, 4, 37, 1.1 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 37, 5.1 ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam /
ṚV, 4, 37, 7.1 vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave /
ṚV, 4, 37, 8.1 taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim /
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 5, 4, 1.2 tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām //
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 9, 2.2 saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ //
ṚV, 5, 9, 7.2 sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 10, 1.2 pra no rāyā parīṇasā ratsi vājāya panthām //
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 19, 4.2 gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ //
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 5, 23, 1.2 viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat //
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 35, 1.2 asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram //
ṚV, 5, 39, 3.2 tena dṛᄆhā cid adriva ā vājaṃ darṣi sātaye //
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 43, 9.2 yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman //
ṚV, 5, 44, 10.2 avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam //
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 5, 84, 2.2 pra yā vājaṃ na heṣantam perum asyasy arjuni //
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 5, 86, 1.1 indrāgnī yam avatha ubhā vājeṣu martyam /
ṚV, 5, 86, 2.1 yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā /
ṚV, 6, 1, 11.2 bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi //
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 10, 6.2 bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau //
ṚV, 6, 13, 1.2 śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 17, 2.2 yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṁ abhi tṛndhi vājān //
ṚV, 6, 17, 14.1 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān /
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 24, 2.2 vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam //
ṚV, 6, 24, 9.1 gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān /
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 26, 2.1 tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau /
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 6, 33, 2.2 tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā //
ṚV, 6, 35, 1.2 kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ //
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 6, 37, 5.1 indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ /
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 12.1 dhībhir arvadbhir arvato vājāṁ indra śravāyyān /
ṚV, 6, 45, 21.1 sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ /
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 6, 45, 29.2 vājebhir vājayatām //
ṚV, 6, 46, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 48, 4.2 arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva //
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 12.2 ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ //
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 6, 54, 5.2 pūṣā vājaṃ sanotu naḥ //
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 6, 60, 1.1 śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt /
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 61, 4.1 pra ṇo devī sarasvatī vājebhir vājinīvatī /
ṚV, 6, 61, 6.1 tvaṃ devi sarasvaty avā vājeṣu vājini /
ṚV, 6, 61, 12.2 vāje vāje havyā bhūt //
ṚV, 6, 61, 12.2 vāje vāje havyā bhūt //
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 70, 5.2 dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam //
ṚV, 6, 70, 6.2 saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām //
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 5, 9.1 taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 7.2 indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau //
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 25, 5.2 satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam //
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 27, 4.1 nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī /
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 7, 32, 20.1 taraṇir it siṣāsati vājam purandhyā yujā /
ṚV, 7, 36, 8.2 bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim //
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
ṚV, 7, 42, 6.2 iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 1.1 ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya /
ṚV, 7, 48, 2.2 vājo asmāṁ avatu vājasātāv indreṇa yujā taruṣema vṛtram //
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 7, 56, 23.2 marudbhir ugraḥ pṛtanāsu sāᄆhā marudbhir it sanitā vājam arvā //
ṚV, 7, 57, 5.2 pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ //
ṚV, 7, 60, 11.1 yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ /
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 7, 81, 6.1 śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṁ asmabhyaṃ gomataḥ /
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 93, 2.2 kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ //
ṚV, 7, 93, 6.2 nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ //
ṚV, 7, 93, 8.1 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān /
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 2, 19.1 o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān /
ṚV, 8, 2, 24.2 vājaṃ stotṛbhyo gomantam //
ṚV, 8, 2, 31.1 eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ /
ṚV, 8, 2, 34.2 vājadāvā maghonām //
ṚV, 8, 3, 11.2 śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya //
ṚV, 8, 4, 18.2 asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye //
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 8, 5, 26.2 yathā vājeṣu sobharim //
ṚV, 8, 7, 33.2 vavṛtyāṃ citravājān //
ṚV, 8, 11, 9.2 vājeṣu citrarādhasam //
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 21, 1.2 vāje citraṃ havāmahe //
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
ṚV, 8, 24, 18.1 taṃ vo vājānām patim ahūmahi śravasyavaḥ /
ṚV, 8, 25, 20.1 vaco dīrghaprasadmanīśe vājasya gomataḥ /
ṚV, 8, 26, 25.2 kṛdhi vājāṁ apo dhiyaḥ //
ṚV, 8, 31, 6.2 na tā vājeṣu vāyataḥ //
ṚV, 8, 33, 3.1 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam /
ṚV, 8, 38, 1.1 yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu /
ṚV, 8, 40, 2.2 sa naḥ kadācid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same //
ṚV, 8, 45, 28.1 taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ /
ṚV, 8, 46, 9.1 yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā /
ṚV, 8, 46, 11.2 daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha //
ṚV, 8, 46, 13.1 sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat //
ṚV, 8, 46, 15.1 dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam /
ṚV, 8, 46, 20.2 prāsahā samrāṭ sahuriṃ sahantam bhujyuṃ vājeṣu pūrvyam //
ṚV, 8, 52, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 60, 10.1 pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va /
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 61, 4.2 sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ //
ṚV, 8, 68, 10.2 indra yathā cid āvitha vājeṣu purumāyyam //
ṚV, 8, 68, 19.1 na yuṣme vājabandhavo ninitsuś cana martyaḥ /
ṚV, 8, 70, 8.2 yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ //
ṚV, 8, 75, 4.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 81, 9.1 sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ /
ṚV, 8, 84, 6.2 vājadraviṇaso giraḥ //
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 8, 88, 6.2 asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye //
ṚV, 8, 92, 3.1 indra in no mahānāṃ dātā vājānāṃ nṛtuḥ /
ṚV, 8, 92, 10.1 ataś cid indra ṇa upā yāhi śatavājayā /
ṚV, 8, 92, 10.2 iṣā sahasravājayā //
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 95, 9.2 śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi //
ṚV, 8, 96, 20.2 sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā //
ṚV, 8, 102, 9.2 ā vājair upa no gamat //
ṚV, 8, 103, 5.1 sa dṛᄆhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ /
ṚV, 8, 103, 9.2 kuvin no asya sumatir navīyasy acchā vājebhir āgamat //
ṚV, 8, 103, 11.2 duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ //
ṚV, 9, 1, 4.2 abhi vājam uta śravaḥ //
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 3, 3.2 harir vājāya mṛjyate //
ṚV, 9, 6, 3.2 abhi vājam uta śravaḥ //
ṚV, 9, 7, 9.1 asmabhyaṃ rodasī rayim madhvo vājasya sātaye /
ṚV, 9, 18, 6.1 pari yo rodasī ubhe sadyo vājebhir arṣati /
ṚV, 9, 20, 2.1 sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati /
ṚV, 9, 23, 6.2 indo vājaṃ siṣāsasi //
ṚV, 9, 31, 2.2 bhavā vājānām patiḥ //
ṚV, 9, 31, 4.2 bhavā vājasya saṃgathe //
ṚV, 9, 33, 2.2 vājaṃ gomantam akṣaran //
ṚV, 9, 35, 4.1 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ /
ṚV, 9, 35, 4.1 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ /
ṚV, 9, 37, 5.2 somo vājam ivāsarat //
ṚV, 9, 38, 1.2 gacchan vājaṃ sahasriṇam //
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /
ṚV, 9, 43, 6.1 pavasva vājasātaye viprasya gṛṇato vṛdhe /
ṚV, 9, 44, 6.2 vājaṃ jeṣi śravo bṛhat //
ṚV, 9, 47, 5.1 siṣāsatū rayīṇāṃ vājeṣv arvatām iva /
ṚV, 9, 51, 5.2 abhi vājam uta śravaḥ //
ṚV, 9, 52, 1.1 pari dyukṣaḥ sanadrayir bharad vājaṃ no andhasā /
ṚV, 9, 54, 4.1 pari ṇo devavītaye vājāṁ arṣasi gomataḥ /
ṚV, 9, 56, 2.1 yat somo vājam arṣati śataṃ dhārā apasyuvaḥ /
ṚV, 9, 57, 1.2 acchā vājaṃ sahasriṇam //
ṚV, 9, 61, 20.1 jaghnir vṛtram amitriyaṃ sasnir vājaṃ dive dive /
ṚV, 9, 62, 16.1 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat /
ṚV, 9, 62, 18.1 taṃ sotāro dhanaspṛtam āśuṃ vājāya yātave /
ṚV, 9, 62, 23.2 sanadvājaḥ pari srava //
ṚV, 9, 63, 12.2 abhi vājam uta śravaḥ //
ṚV, 9, 63, 14.2 vājaṃ gomantam akṣaran //
ṚV, 9, 63, 18.2 vājaṃ gomantam ā bhara //
ṚV, 9, 63, 19.1 pari vāje na vājayum avyo vāreṣu siñcata /
ṚV, 9, 64, 29.1 hinvāno hetṛbhir yata ā vājaṃ vājy akramīt /
ṚV, 9, 65, 11.2 hinve vājeṣu vājinam //
ṚV, 9, 65, 12.2 yujaṃ vājeṣu codaya //
ṚV, 9, 66, 27.1 pavamāno vy aśnavad raśmibhir vājasātamaḥ /
ṚV, 9, 67, 4.2 harir vājam acikradat //
ṚV, 9, 67, 5.2 vi vājān soma gomataḥ //
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 69, 7.2 śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 82, 5.1 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo /
ṚV, 9, 83, 5.2 rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat //
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 86, 40.2 rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat //
ṚV, 9, 87, 1.1 pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa /
ṚV, 9, 87, 5.1 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi /
ṚV, 9, 87, 6.2 athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa //
ṚV, 9, 90, 1.1 pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt /
ṚV, 9, 90, 4.2 apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān //
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 9, 96, 8.1 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa /
ṚV, 9, 96, 9.2 sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti //
ṚV, 9, 96, 16.2 abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma //
ṚV, 9, 98, 1.1 abhi no vājasātamaṃ rayim arṣa puruspṛham /
ṚV, 9, 98, 12.2 aśyāma vājagandhyaṃ sanema vājapastyam //
ṚV, 9, 99, 2.1 adha kṣapā pariṣkṛto vājāṁ abhi pra gāhate /
ṚV, 9, 100, 6.1 pavasva vājasātamaḥ pavitre dhārayā sutaḥ /
ṚV, 9, 107, 23.1 pavasva vājasātaye 'bhi viśvāni kāvyā /
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 9, 110, 1.1 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ṚV, 9, 110, 2.2 vājāṁ abhi pavamāna pra gāhase //
ṚV, 9, 110, 4.2 sadāsaro vājam acchā saniṣyadat //
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 9, 110, 10.2 sahasradhāraḥ śatavāja induḥ //
ṚV, 9, 110, 11.2 vājasanir varivovid vayodhāḥ //
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 11, 5.2 viprasya vā yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 23, 2.2 ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit //
ṚV, 10, 23, 3.2 ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ //
ṚV, 10, 25, 11.1 ayaṃ viprāya dāśuṣe vājāṁ iyarti gomataḥ /
ṚV, 10, 26, 7.1 ino vājānām patir inaḥ puṣṭīnāṃ sakhā /
ṚV, 10, 26, 9.2 bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavaddhavam //
ṚV, 10, 28, 12.2 nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ //
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 47, 4.1 sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 10, 47, 5.1 aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
ṚV, 10, 50, 3.2 ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye //
ṚV, 10, 53, 8.2 atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān //
ṚV, 10, 61, 9.2 sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut //
ṚV, 10, 61, 27.2 ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ //
ṚV, 10, 62, 11.2 sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam //
ṚV, 10, 64, 10.2 ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ //
ṚV, 10, 67, 10.1 yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma /
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 93, 7.2 ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ //
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //
ṚV, 10, 96, 9.1 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
ṚV, 10, 99, 3.1 sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan /
ṚV, 10, 104, 7.1 sahasravājam abhimātiṣāhaṃ suteraṇam maghavānaṃ suvṛktim /
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 140, 1.2 bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 147, 4.2 tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /
Ṛgvedakhilāni
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
ṚVKh, 3, 4, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
Mahābhārata
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 13, 57.1 sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat /
MBh, 7, 112, 28.1 śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ /
MBh, 8, 24, 92.1 tasya vājāṃs tato devāḥ kalpayāṃcakrire vibhoḥ /
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 8, 66, 27.2 karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ //
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 8, 68, 37.1 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ /
MBh, 9, 25, 10.2 śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām //
Rāmāyaṇa
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Rām, Yu, 97, 12.2 vājitaṃ vividhair vājaiścārucitrair garutmataḥ //
Amarakośa
AKośa, 2, 554.1 prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare /
Kāśikāvṛtti
Matsyapurāṇa
MPur, 17, 59.2 vāje vāja iti japankuśāgreṇa visarjayet //
MPur, 17, 59.2 vāje vāja iti japankuśāgreṇa visarjayet //
Viṣṇusmṛti
ViSmṛ, 65, 7.1 rathe akṣeṣu vṛṣabhasya vāje ityanulepanālaṃkārau //
ViSmṛ, 73, 32.1 vāje vāja iti ca tato brāhmaṇāṃśca visarjayet /
ViSmṛ, 73, 32.1 vāje vāja iti ca tato brāhmaṇāṃśca visarjayet /
Yājñavalkyasmṛti
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 11.2 śaktyṛṣṭibhirbhuśuṇḍībhiścitravājaiḥ śarairapi //
BhāgPur, 4, 26, 9.1 tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ /
Garuḍapurāṇa
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
Śyainikaśāstra
Śyainikaśāstra, 4, 29.1 patraṃ vājaśchada iti paryāyakathanoktayaḥ /
Śyainikaśāstra, 4, 32.1 vājā vāsā vesarāśca sicānāśca caturvidhāḥ /
Śyainikaśāstra, 4, 33.3 vājādyāśca pradhānatvāt puṃliṅge vyapadeśitāḥ //
Śyainikaśāstra, 4, 39.2 jāyate vājarājo'sau mahārāvaṇasaṃjñakaḥ //
Śyainikaśāstra, 4, 44.1 arogā baddhapiṇḍāśca vājadeśasamudbhavāḥ /
Śyainikaśāstra, 5, 2.2 kuhīcarakavājānāṃ vaharīṇāṃ ca sā bhavet //
Śyainikaśāstra, 5, 24.2 vājādikalaviṅkāder māṃsaṃ nāticirasthitam //
Śyainikaśāstra, 6, 44.2 varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ //
Śyainikaśāstra, 6, 48.2 ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 7.0 pra vo vājā ity upasaṃdhāya madhyamayā vācā //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 15, 1, 3.0 vājena yakṣyamāṇaḥ purastāt saṃvatsaraṃ peyair yajñakratubhir yajate //
ŚāṅkhŚS, 15, 1, 4.2 annaṃ vājaḥ //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 6.1 āvir maryā ā vājaṃ vājino 'gman /