Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.1 aśvamedha sahasreṇa vājapeyaśatena ca /
SkPur (Rkh), Revākhaṇḍa, 113, 3.2 pūjite tu mahādeve vājapeyaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 133, 43.2 vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 135, 2.2 vājapeyasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 146, 59.2 agniṣṭomāśvamedhābhyāṃ vājapeyasya yatphalam //
SkPur (Rkh), Revākhaṇḍa, 154, 6.2 vājapeyātparaṃ puṇyaṃ sa labhenmānavo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 161, 5.2 vājapeyaphalaṃ tasya purā provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 52.2 vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 176, 33.1 so 'śvamedhasya yajñasya vājapeyasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 210, 8.2 vājapeyasya yajñasya phalaṃ prāpnotyasaṃśayam //