Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Toḍalatantra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 24.0 triṣṭupchandasā vājapeyasāmni bhakṣayediti gautamaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
Jaiminīyaśrautasūtra
JaimŚS, 16, 20.0 aticchandasa iti vājapeyasāmny atiriktoktheṣu ca //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 14.0 vājapeyayūpa evāvadhṛtaḥ saptadaśāratniḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
Kāṭhakasaṃhitā
KS, 14, 6, 12.0 vājapeyayājī tvai pūta iti //
KS, 14, 6, 33.0 vājapeyayājī tvā amuṣmiṃl loke sambhavatīti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
Vaitānasūtra
VaitS, 4, 3, 20.1 vājapeyavad āvāpaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 10.0 śvo bhūte vājapeyasaṃsthā //
VārŚS, 3, 1, 2, 34.0 ṣoḍaśicamasaiḥ pracarya hotṛcamasamukhyān vājapeyacamasān unnayati //
VārŚS, 3, 1, 2, 45.0 na vājapeyayājī kaṃcana pratyavarohen na pratyuttiṣṭhet //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 4.1 athaitānpañca vājapeyagrahāngṛhṇāti /
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
Mahābhārata
MBh, 1, 89, 55.8 aśvamedhasahasrāṇi vājapeyaśatāni ca /
MBh, 1, 89, 55.11 vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ /
MBh, 1, 91, 2.1 so 'śvamedhasahasreṇa vājapeyaśatena ca /
MBh, 3, 81, 163.2 tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet /
MBh, 3, 82, 75.2 yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet //
MBh, 3, 83, 31.1 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet /
MBh, 12, 310, 9.1 aśvamedhasahasrasya vājapeyaśatasya ca /
MBh, 13, 26, 13.1 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet /
MBh, 13, 99, 15.2 vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ //
Rāmāyaṇa
Rām, Ay, 40, 20.1 vājapeyasamutthāni chattrāṇy etāni paśya naḥ /
Rām, Utt, 99, 2.2 vājapeyātapatraṃ ca śobhayānaṃ mahāpatham //
Liṅgapurāṇa
LiPur, 2, 3, 24.2 aśvamedhasahasraiśca vājapeyāyutena ca //
LiPur, 2, 5, 47.2 aśvamedhaśatairiṣṭvā vājapeyaśatena ca //
Matsyapurāṇa
MPur, 58, 53.3 vājapeyātirātrābhyāṃ hemante śiśire sthitam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
Garuḍapurāṇa
GarPur, 1, 83, 57.2 śrāddhī māsapade snātvā vājapeyaphalaṃ labhet //
GarPur, 1, 84, 17.2 dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet //
GarPur, 1, 84, 21.2 yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 164.1 aśvamedhasahasrāṇi vājapeyāyutāni ca /
Mātṛkābhedatantra
MBhT, 11, 32.1 aśvamedhasahasreṇa vājapeyaśatena ca /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.2 aśvamedhasahasrāṇi vājapeyaśatāni ca //
Haribhaktivilāsa
HBhVil, 5, 243.2 aśvamedhasahasrāṇi vājapeyaśatāni ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 52.1 vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.1 aśvamedha sahasreṇa vājapeyaśatena ca /
SkPur (Rkh), Revākhaṇḍa, 113, 3.2 pūjite tu mahādeve vājapeyaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 161, 5.2 vājapeyaphalaṃ tasya purā provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 52.2 vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā //