Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
Gopathabrāhmaṇa
GB, 1, 5, 8, 12.0 sa vājapeyeneṣṭvā samrāḍ iti nāmādhatta //
Jaiminīyabrāhmaṇa
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 2.0 aniṣṭino vājapeyena //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 1.0 brāhmaṇo rājanyo vā śaradi vājapeyena yajeta //
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 1.1 vājapeyenādhipatyakāmaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 5.1 tadye ha sma purā vājapeyena yajante /
ŚBM, 5, 1, 1, 7.1 tadye ha sma purā vājapeyena yajante /
ŚBM, 5, 1, 1, 8.1 sa yo vājapeyena yajate /
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 14.1 sa yo vājapeyeneṣṭvā samrāḍ bhavati /
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
Mahābhārata
MBh, 5, 119, 10.2 vājapeyena yajñena tarpayanti sureśvaram //
MBh, 9, 48, 8.2 ayajad vājapeyena so 'śvamedhaśatena ca /
Rāmāyaṇa
Rām, Yu, 116, 81.1 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 3.1 iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 1.0 vājapeyeneṣṭvā bṛhaspatisavaḥ //