Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
Atharvaprāyaścittāni
AVPr, 5, 2, 16.2 tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyety ādadhyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 4, 10, 13.0 atha yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 3.0 sarvā juhūpabhṛto vājavatībhyāṃ vyūhati //
Gopathabrāhmaṇa
GB, 2, 2, 22, 2.0 indra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva //
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
Kāṭhakasaṃhitā
KS, 14, 10, 13.0 vājavatībhir madhyaṃdine stuvanti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 31.0 vājavatīr mādhyaṃdine pavamāne bhavanti //
Taittirīyasaṃhitā
TS, 1, 7, 4, 19.1 vājavatībhyāṃ vyūhati //
Taittirīyāraṇyaka
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.7 saṃvatsaro vai savitur bhumān vibhumān prabhumān vājavān /
TĀ, 5, 8, 12.4 aśyāma te deva gharma madhumato vājavataḥ pitumata ity āha /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 2.1 vājavatyā ubhayatra //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Ṛgveda
ṚV, 1, 9, 7.1 saṃ gomad indra vājavad asme pṛthu śravo bṛhat /
ṚV, 1, 31, 18.2 uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā //
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 120, 9.1 duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai /
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 3, 60, 6.1 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta /
ṚV, 4, 34, 10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum /
ṚV, 6, 50, 11.1 te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ /
ṚV, 6, 60, 12.1 tā no vājavatīr iṣa āśūn pipṛtam arvataḥ /
ṚV, 8, 35, 15.1 ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam /
ṚV, 9, 41, 4.2 aśvāvad vājavat sutaḥ //
ṚV, 9, 42, 6.1 goman naḥ soma vīravad aśvāvad vājavat sutaḥ /
ṚV, 9, 86, 18.2 yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
Śyainikaśāstra
Śyainikaśāstra, 4, 29.2 bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //