Occurrences

Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Ṛgveda
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 31, 2.1 adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum /
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 5, 10, 5.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ //
ṚV, 5, 19, 3.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ //
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 8, 1, 19.2 śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum //
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 80, 5.2 upamaṃ vājayu śravaḥ //
ṚV, 8, 80, 6.1 avā no vājayuṃ rathaṃ sukaraṃ te kim it pari /
ṚV, 9, 44, 4.1 sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram /
ṚV, 9, 63, 19.1 pari vāje na vājayum avyo vāreṣu siñcata /
ṚV, 9, 83, 3.1 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ /
ṚV, 9, 96, 14.1 vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau /
ṚV, 9, 103, 6.1 pari saptir na vājayur devo devebhyaḥ sutaḥ /
ṚV, 9, 106, 12.1 asarji kalaśāṁ abhi mīᄆhe saptir na vājayuḥ /
ṚV, 9, 107, 11.1 sa māmṛje tiro aṇvāni meṣyo mīᄆhe saptir na vājayuḥ /
Ṛgvedakhilāni
ṚVKh, 3, 5, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /