Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //