Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 3, 1, 6.0 tyam ū ṣu vājinaṃ devajūtam //
Aitareyabrāhmaṇa
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 72, 3.2 yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
AVŚ, 6, 92, 2.2 tena tvaṃ vājin balavān balenājiṃ jaya samane pārayiṣṇuḥ //
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 24.3 ūrdhvapavitro vājinīva svamṛtamasmi /
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.6 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
Gopathabrāhmaṇa
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 17.0 atho ṛtavo vai vājinaḥ //
GB, 2, 1, 20, 19.0 atho chandāṃsi vai vājinaḥ //
GB, 2, 1, 20, 21.0 atho devāśvā vai vājinaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminīyabrāhmaṇa
JB, 1, 83, 9.0 yo vai daivyaṃ vājinaṃ veda vājī bhavati //
JB, 1, 83, 10.0 yajño vāva daivyo vājī //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 2.0 tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
Jaiminīyaśrautasūtra
JaimŚS, 10, 8.0 sarpatsv adhvaryum anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
Kauśikasūtra
KauśS, 6, 3, 18.0 udehi vājinnity ardharcena nāvaṃ majjatīm //
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 2, 24.0 devāśvā vai vājinaḥ //
KauṣB, 5, 2, 27.0 atho ṛtavo vai vājinaḥ //
KauṣB, 5, 5, 21.0 atha yad vājino yajati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 1.0 vājine niṣicyobhayoḥ karīrāṇy āvapati śamīpalāśamiśrāṇi //
KātyŚS, 20, 6, 16.0 aśvaśiśnam upasthe kurute vṛṣā vājīti //
Kāṭhakasaṃhitā
KS, 19, 2, 16.0 pratūrtaṃ vājinn ādrava yuñjāthāṃ rāsabhaṃ yuvam iti //
KS, 19, 3, 2.0 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnuta iti mṛdha evaitayāpahate //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
KS, 19, 5, 40.0 praitu vājī kanikradad iti samaṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 9.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
MS, 1, 10, 1, 9.0 vājināṃ vājinam //
MS, 1, 10, 1, 19.0 vājināṃ vājinam //
MS, 1, 10, 9, 24.0 vājino yajati //
MS, 1, 10, 9, 25.0 paśavo vai vājinaḥ //
MS, 1, 10, 9, 27.0 atho chandāṃsi vai vājinaḥ //
MS, 1, 10, 9, 29.0 paśavo vai vājinaḥ //
MS, 1, 10, 9, 48.1 ṛtvijaḥ prāśnanti vājino me yajñaṃ vahān iti /
MS, 1, 11, 2, 1.1 vājaṃ vājino jayatādhvānaṃ skabhnuvanto yojanā mimānāḥ //
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
MS, 1, 11, 2, 5.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
MS, 1, 11, 2, 6.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apipakṣa āsan /
MS, 2, 7, 2, 1.1 pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
MS, 2, 7, 2, 9.1 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute /
MS, 2, 7, 2, 10.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
MS, 2, 7, 2, 12.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 2, 7, 4, 7.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
MS, 2, 7, 4, 9.1 praitu vājī kanikradan nānadad rāsabhaḥ patvā /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 2, 10, 4, 9.1 balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
MS, 2, 13, 7, 10.5 astam arvanta āśavo 'staṃ nityāso vājinaḥ /
MS, 2, 13, 9, 4.4 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
MS, 3, 16, 2, 2.1 tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
MS, 3, 16, 3, 9.1 rathe tiṣṭhan nayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 11, 5, 16.0 vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
PB, 14, 5, 6.0 pra vājy akṣār ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ //
Taittirīyasaṃhitā
TS, 1, 7, 4, 67.1 āsya prajāyāṃ vājī jāyate ya evaṃ veda //
TS, 1, 7, 6, 92.1 āsya prajāyāṃ vājī jāyate //
TS, 5, 1, 2, 6.1 pratūrtaṃ vājinn ādraveti //
TS, 5, 1, 2, 55.1 āgatya vājy adhvana ākramya vājin pṛthivīm iti āha //
TS, 5, 1, 2, 55.1 āgatya vājy adhvana ākramya vājin pṛthivīm iti āha //
TS, 5, 1, 5, 61.1 praitu vājī kanikradad iti āha //
TS, 5, 1, 5, 62.1 vājī hy eṣa //
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 5, 2, 11, 4.2 aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā //
TS, 6, 4, 5, 27.0 vācaspataye pavasva vājinn ity āha //
Vaitānasūtra
VaitS, 2, 2, 1.3 yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena /
VaitS, 2, 2, 1.7 abhitiṣṭha pṛtanyato mahyaṃ prajām āyuś ca vājin dhehi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 9, 9.1 javo yas te vājin nihito guhā yaḥ śyene parītto acarac ca vāte /
VSM, 9, 9.2 tena no vājin balavān balena vājajic ca bhava samane ca pārayiṣṇuḥ /
VSM, 9, 9.3 vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata //
VSM, 9, 13.2 vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata //
VSM, 9, 14.1 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani /
VSM, 9, 16.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
VSM, 9, 17.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 9, 19.3 vājino vājajito vājaṃ sasṛvāṃso bṛhaspater bhāgam avajighrata nimṛjānāḥ //
VSM, 11, 12.1 pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
VSM, 11, 18.1 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute /
VSM, 11, 19.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
VSM, 11, 21.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
VSM, 11, 44.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
VSM, 11, 46.1 praitu vājī kanikradan nānadad rāsabhaḥ patvā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 7, 2, 39.0 samavanīya vājinaṃ bhakṣayaty upāste pratiprasthātā //
VārŚS, 2, 1, 1, 5.1 imām agṛbhṇann ity aśvābhidhānīm ādāya pratūrtaṃ vājinn ity aśvam abhidadhāti //
VārŚS, 2, 1, 1, 10.1 āgatya vājy adhvānam iti mṛdaṃ prāpya japati //
VārŚS, 2, 1, 1, 11.1 ākramya vājinn ity aśvena mṛdam ākramayati //
VārŚS, 3, 1, 2, 5.0 vājaṃ vājino jayateti yajuṣā //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 1.0 imām agṛbhṇan raśanām ṛtasyety aśvābhidhānīṃ raśanām ādāya pratūrtaṃ vājinn ā dravety aśvam abhidadhāti //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 15, 13.2 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.4 devāṁ upapreṣyan vājin varcodā lokajid bhava /
ĀpŚS, 20, 15, 13.6 devāṁ upapreṣyan vājin varcodā lokajid bhavety etaiś ca pratimantram //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 8.1 āgatya vājyadhvānamiti /
ŚBM, 6, 3, 3, 11.1 ākramya vājin /
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 10, 6, 4, 1.12 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Ṛgveda
ṚV, 1, 4, 8.2 prāvo vājeṣu vājinam //
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 74, 8.1 tvoto vājy ahrayo 'bhi pūrvasmād aparaḥ /
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 117, 9.2 sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram //
ṚV, 1, 129, 2.3 tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam //
ṚV, 1, 130, 6.2 śumbhanto jenyaṃ yathā vājeṣu vipra vājinam /
ṚV, 1, 133, 7.2 sunvāna it siṣāsati sahasrā vājy avṛtaḥ /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 1, 162, 22.1 sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṁ uta viśvāpuṣaṃ rayim /
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 5, 1.2 prayakṣañ jenyaṃ vasu śakema vājino yamam //
ṚV, 2, 10, 1.2 śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī //
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 24, 10.2 imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ //
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 2, 32, 3.2 padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā //
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 27, 3.1 agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
ṚV, 3, 27, 8.1 vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate /
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 38, 1.1 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 4, 3, 12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ //
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 4, 38, 7.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye /
ṚV, 4, 40, 4.1 uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani /
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 3.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ṚV, 5, 6, 7.1 tava tye agne arcayo mahi vrādhanta vājinaḥ /
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 36, 6.1 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa /
ṚV, 5, 56, 7.1 uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ /
ṚV, 6, 2, 2.2 tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ //
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 6, 26, 2.1 tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau /
ṚV, 6, 47, 22.1 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt /
ṚV, 6, 75, 6.1 rathe tiṣṭhan nayati vājinaḥ puro yatra yatra kāmayate suṣārathiḥ /
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 7, 32, 23.2 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta //
ṚV, 8, 24, 22.1 stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam /
ṚV, 8, 25, 24.2 maho vājināv arvantā sacāsanam //
ṚV, 8, 46, 15.1 dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam /
ṚV, 8, 61, 12.2 vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat //
ṚV, 9, 14, 7.2 pṛṣṭhā gṛbhṇata vājinaḥ //
ṚV, 9, 15, 5.1 eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 21, 7.1 eta u tye avīvaśan kāṣṭhāṃ vājino akrata /
ṚV, 9, 26, 1.1 tam amṛkṣanta vājinam upasthe aditer adhi /
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 36, 1.2 kārṣman vājī ny akramīt //
ṚV, 9, 37, 3.1 sa vājī rocanā divaḥ pavamāno vi dhāvati /
ṚV, 9, 45, 4.1 aty ū pavitram akramīd vājī dhuraṃ na yāmani /
ṚV, 9, 53, 4.1 taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam /
ṚV, 9, 64, 4.1 asṛkṣata pra vājino gavyā somāso aśvayā /
ṚV, 9, 64, 15.2 dyutāno vājibhir yataḥ //
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 86, 11.1 abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ /
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 100, 4.2 raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ //
ṚV, 9, 107, 5.2 āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ //
ṚV, 9, 109, 19.1 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ //
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 56, 3.1 vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ /
ṚV, 10, 64, 6.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 93, 8.1 ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā /
ṚV, 10, 103, 5.1 balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
ṚV, 10, 103, 10.2 ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ //
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 147, 3.2 arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane //
ṚV, 10, 178, 1.1 tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām /
ṚV, 10, 188, 1.1 pra nūnaṃ jātavedasam aśvaṃ hinota vājinam /
Ṛgvedakhilāni
ṚVKh, 4, 11, 6.1 suṣārathir aśvān iva yan manuṣyān nenīyate 'bhīśubhir vājina iva /
Arthaśāstra
ArthaŚ, 2, 18, 18.1 hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni //
Buddhacarita
BCar, 6, 4.1 avatīrya ca pasparśa nistīrṇamiti vājinam /
BCar, 6, 66.2 bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau //
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
Carakasaṃhitā
Ca, Sū., 1, 104.1 vājināṃ tiktakaṭukaṃ kuṣṭhavraṇaviṣāpaham /
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 2, 2, 13.2 śephasā vājivadyāti yāvadicchaṃ striyo naraḥ //
Ca, Cik., 2, 2, 30.2 harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu //
Mahābhārata
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 1, 20, 2.3 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā /
MBh, 1, 57, 22.2 haribhir vājibhir yuktam antarikṣagataṃ ratham /
MBh, 1, 60, 65.4 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ //
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 124, 24.2 vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam //
MBh, 1, 158, 50.1 vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ /
MBh, 1, 158, 50.1 vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 192, 7.160 sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam /
MBh, 1, 192, 7.194 tāni saṃbhrāntayodhāni śrāntavājigajāni ca /
MBh, 1, 192, 7.196 tān nivṛttān nirānandān hatavāraṇavājinaḥ /
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 2, 48, 23.1 tumburustu pramudito gandharvo vājināṃ śatam /
MBh, 3, 22, 4.2 dārukaṃ vājinaś caiva rathaṃ ca samavākirat //
MBh, 3, 43, 7.1 daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām /
MBh, 3, 43, 18.1 tvayi pratiṣṭhite sādho rathasthe sthiravājini /
MBh, 3, 70, 13.3 muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām //
MBh, 3, 71, 5.1 nalena saṃgṛhīteṣu pureva nalavājiṣu /
MBh, 3, 97, 13.2 manojavau vājinau ca ditsitaṃ te mahāsura /
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 105, 17.1 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam /
MBh, 3, 115, 12.2 sahasraṃ vājināṃ śulkam iti viddhi dvijottama //
MBh, 3, 115, 15.4 sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām //
MBh, 3, 115, 16.1 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā /
MBh, 3, 159, 32.1 te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ /
MBh, 3, 169, 11.1 parvataiśchādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ /
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 253, 6.1 te saindhavair atyanilaughavegair mahājavair vājibhir uhyamānāḥ /
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 3, 268, 6.2 babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ //
MBh, 3, 273, 25.1 laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 9.3 ye cāpi kecinmama vājiyojakās tvadāśrayāḥ sārathayaśca santu me //
MBh, 4, 12, 9.1 nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām /
MBh, 4, 18, 33.2 virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ //
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 41, 20.1 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ /
MBh, 4, 42, 23.2 sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ //
MBh, 4, 51, 2.1 abhyāśe vājinastasthuḥ samārūḍhāḥ prahāribhiḥ /
MBh, 4, 52, 8.2 tvaran gāṇḍīvanirmuktair arjunastasya vājinaḥ /
MBh, 4, 52, 27.1 tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ /
MBh, 4, 57, 3.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 4, 59, 44.1 taṃ visaṃjñam apovāha saṃyantā rathavājinām /
MBh, 4, 62, 9.2 āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ //
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 50, 20.1 javena vājino 'tyeti balenātyeti kuñjarān /
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 81, 19.1 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 5, 87, 10.1 tathā ca gatimantaste vāsudevasya vājinaḥ /
MBh, 5, 92, 18.1 teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ /
MBh, 5, 110, 16.1 gurave saṃśrutānīha śatānyaṣṭau hi vājinām /
MBh, 5, 112, 19.2 tāvato vājidā lokān prāpnuvanti mahīpate //
MBh, 5, 114, 8.2 eṣṭavyāḥ śataśastvanye caranti mama vājinaḥ //
MBh, 5, 115, 17.1 niryātayatu me kanyāṃ bhavāṃstiṣṭhantu vājinaḥ /
MBh, 5, 141, 11.1 niṣṭananti ca mātaṅgā muñcantyaśrūṇi vājinaḥ /
MBh, 5, 141, 13.2 vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava //
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 5, 154, 14.1 arjunasyāpi netā ca saṃyantā caiva vājinām /
MBh, 5, 155, 16.1 sainyena mahatā tena prabhūtagajavājinā /
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 6, 2, 18.2 kravyādā bhakṣayiṣyanti māṃsāni gajavājinām //
MBh, 6, 2, 29.1 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ /
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 17, 15.1 śvetaiśchatraiḥ patākābhir dhvajavāraṇavājibhiḥ /
MBh, 6, 17, 38.2 vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ //
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, 43, 4.2 pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ //
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 48, 11.1 sāditadhvajanāgāśca hatapravaravājinaḥ /
MBh, 6, 48, 18.1 cañcadbahupatākena balākāvarṇavājinā /
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 59, 15.1 tatra tatra hataiścāpi manuṣyagajavājibhiḥ /
MBh, 6, 66, 4.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 6, 66, 10.1 gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate /
MBh, 6, 70, 26.2 tāvanyonyasya samare nihatya rathavājinaḥ /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 78, 16.1 droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ /
MBh, 6, 80, 1.3 śrutāyuṣam abhiprekṣya codayāmāsa vājinaḥ //
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 86, 3.1 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām /
MBh, 6, 88, 34.2 tau petatū rathopasthe raśmīn utsṛjya vājinām //
MBh, 6, 89, 25.1 gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī /
MBh, 6, 92, 54.2 gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau //
MBh, 6, 92, 63.2 vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ //
MBh, 6, 99, 30.2 yayau vimṛdnaṃstarasā padātīn vājinastathā //
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 6, 101, 13.1 khuraśabdaśca sumahān vājināṃ śuśruve tadā /
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 104, 28.1 taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
MBh, 6, 110, 15.1 hatair gajapadātyoghair vājibhiśca nisūditaiḥ /
MBh, 6, 111, 41.1 anyonyaṃ rathinaḥ petur vājinaśca mahāhave /
MBh, 6, 112, 74.2 saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 7, 27.1 sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca /
MBh, 7, 15, 2.2 viceruste vinirbhidya naravājirathadvipān //
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 19, 56.1 rathāśca rathibhir hīnā nirmanuṣyāśca vājinaḥ /
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 22, 21.2 māṣapuṣpasavarṇāstam avahan vājino raṇe //
MBh, 7, 22, 47.2 kosalādhipateḥ putraṃ sukṣatraṃ vājino 'vahan //
MBh, 7, 22, 56.2 vājidhvajapatākābhiścitraiścitro 'bhyavartata //
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 25, 41.2 gajavājikṛtaḥ śabdaḥ sumahān samajāyata //
MBh, 7, 26, 21.2 ketavo vājinaḥ sūtā rathinaścāpatan kṣitau //
MBh, 7, 31, 22.2 sārohaścāpatad vājī gajenātāḍito bhṛśam //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 35, 10.1 te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ /
MBh, 7, 43, 17.1 anukarṣaiḥ patākābhistathā sārathivājibhiḥ /
MBh, 7, 48, 27.1 vājibhiścāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ /
MBh, 7, 56, 35.2 yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka //
MBh, 7, 58, 28.2 nemighoṣaśca rathināṃ khuraghoṣaśca vājinām //
MBh, 7, 63, 10.1 tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam /
MBh, 7, 66, 16.2 manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ //
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 73, 24.1 hastyanīkānyatiṣṭhanta tathānīkāni vājinām /
MBh, 7, 74, 10.1 tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ /
MBh, 7, 74, 16.1 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha /
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 75, 5.1 āpatatsu rathaugheṣu prabhūtagajavājiṣu /
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 92, 26.1 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ /
MBh, 7, 95, 30.3 śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam //
MBh, 7, 97, 16.2 dviradānāṃ sahasreṇa dvisāhasraiśca vājibhiḥ //
MBh, 7, 109, 6.2 tottrair iva mahānāgaṃ kaśābhir iva vājinam //
MBh, 7, 113, 9.1 vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha /
MBh, 7, 113, 16.2 saṃvṛtā gatasattvaiśca manuṣyagajavājibhiḥ //
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 114, 94.1 tad balaṃ bharataśreṣṭha savājidvipamānavam /
MBh, 7, 121, 12.2 aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā //
MBh, 7, 122, 80.1 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate /
MBh, 7, 123, 40.1 saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 131, 111.2 ṣaḍbhir vājisahasraiśca bhīmastaṃ deśam āvrajat //
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 139, 6.2 nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ //
MBh, 7, 142, 24.1 tasya madrādhipo hatvā caturo rathavājinaḥ /
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 144, 36.1 dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu /
MBh, 7, 146, 27.1 tānyarjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 7, 148, 13.2 vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa //
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 152, 31.1 pāñcālāḥ sṛñjayāścaiva vājinaḥ paramadvipāḥ /
MBh, 7, 158, 49.2 vājibhiḥ pañcasāhasraistrisāhasraiḥ prabhadrakaiḥ /
MBh, 7, 161, 20.1 hatān gajān samāśliṣya parvatān iva vājinaḥ /
MBh, 7, 162, 17.2 viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ /
MBh, 7, 162, 19.1 majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ /
MBh, 7, 162, 19.3 kulasattvabalopetā vājino vāraṇopamāḥ //
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 164, 143.1 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ /
MBh, 8, 7, 5.2 saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate //
MBh, 8, 7, 7.1 tataḥ śvetapatākena bālārkākāravājinā /
MBh, 8, 7, 42.1 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 14, 36.2 gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ //
MBh, 8, 14, 63.1 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ /
MBh, 8, 16, 21.2 maurvyā talatrair nyavadhīt kaśayā vājino yathā //
MBh, 8, 17, 106.1 uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ /
MBh, 8, 21, 10.1 tam api sarathavājisārathiṃ śinivṛṣabho vividhaiḥ śarais tvaran /
MBh, 8, 21, 37.2 apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ //
MBh, 8, 22, 48.2 acchedyaḥ sarvato vīra vājinaś ca manojavāḥ /
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 26, 2.2 śalyas tava tathādyāyaṃ saṃyantā rathavājinām //
MBh, 8, 33, 59.1 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye /
MBh, 8, 33, 61.1 tathā vartati saṃgrāme gajavājijanakṣaye /
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 34, 4.2 bhīmasenarathaṃ prāpya samasajjanta vājinaḥ //
MBh, 8, 35, 20.1 te preṣitā mahārāja madrarājena vājinaḥ /
MBh, 8, 40, 7.2 vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ //
MBh, 8, 40, 43.1 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ /
MBh, 8, 40, 55.1 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ /
MBh, 8, 40, 71.1 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ /
MBh, 8, 40, 73.1 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 43, 48.1 pañca nāgasahasrāṇi dviguṇā vājinas tathā /
MBh, 8, 45, 68.2 śīghrācchīghrataraṃ rājan vājibhir garuḍopamaiḥ //
MBh, 8, 47, 8.1 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam /
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 51, 2.2 vināśasyātighorasya naravāraṇavājinām //
MBh, 8, 51, 4.1 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ /
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
MBh, 8, 51, 30.2 śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ //
MBh, 8, 51, 48.1 śīrṇapravarayodhādya hatavājinaradvipā /
MBh, 8, 51, 70.2 manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam //
MBh, 8, 55, 1.3 arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ //
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 56, 39.1 tatra bhārata karṇena nihatair gajavājibhiḥ /
MBh, 8, 56, 50.1 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 57, 54.2 dhanaṃjayas tasya śaraiś ca dāritā hatāś ca petur naravājikuñjarāḥ //
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 59, 15.2 stanatāṃ kūjatāṃ caiva manuṣyagajavājinām //
MBh, 8, 59, 17.1 rathā hīnā mahārāja rathibhir vājibhis tathā /
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 68, 17.1 śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ /
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 9, 8, 2.2 vājinaśca parākrāntāḥ samājagmuḥ parasparam //
MBh, 9, 8, 11.1 pādātān avamṛdnanto rathavāraṇavājinaḥ /
MBh, 9, 8, 13.1 teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate /
MBh, 9, 8, 14.1 vājināṃ khuraśabdena rathanemisvanena ca /
MBh, 9, 9, 26.2 jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ //
MBh, 9, 10, 43.2 gajavājimanuṣyāṇāṃ prāṇāntakaraṇīm api //
MBh, 9, 17, 23.1 yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ /
MBh, 9, 17, 33.3 tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ //
MBh, 9, 22, 35.1 gacchantu kuñjarāḥ sarve vājinaśca saha tvayā /
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 9, 25, 33.2 vājināṃ ca śatānyaṣṭau pāṇḍavaḥ sma virājate //
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 26, 2.1 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam /
MBh, 9, 26, 7.1 asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 9, 27, 1.2 tasmin pravṛtte saṃgrāme naravājigajakṣaye /
MBh, 9, 27, 52.1 śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
MBh, 9, 28, 32.1 subalasya hate putre savājirathakuñjare /
MBh, 9, 34, 16.1 suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ /
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
MBh, 9, 57, 51.1 ye tatra vājinaḥ śeṣā gajāśca manujaiḥ saha /
MBh, 9, 61, 11.1 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām /
MBh, 10, 1, 23.1 te 'vatīrya rathebhyastu vipramucya ca vājinaḥ /
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 8, 86.2 tathaiva tānnipatitān apiṃṣan gajavājinaḥ //
MBh, 10, 8, 89.1 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ /
MBh, 11, 18, 9.1 rathanīḍāni dehāṃśca hatānāṃ gajavājinām /
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 48, 2.2 yayur āśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ //
MBh, 12, 53, 21.2 dārukaścodayāmāsa vāsudevasya vājinaḥ //
MBh, 12, 59, 45.1 kalpanā vividhāścāpi nṛnāgarathavājinām /
MBh, 12, 89, 12.2 anupāyena damayan prakopayati vājinaḥ //
MBh, 12, 99, 15.2 ṛtvijaḥ kuñjarāstatra vājino 'dhvaryavastathā /
MBh, 12, 119, 18.2 vājināṃ ca prayogeṣu vaiśāradyam iheṣyate //
MBh, 12, 160, 3.1 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu /
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
MBh, 12, 238, 2.2 sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ //
MBh, 13, 2, 88.2 śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam /
MBh, 13, 4, 15.2 uvāca yatra te chandastatrotthāsyanti vājinaḥ //
MBh, 13, 4, 18.1 tat tadā gādhaye tāta sahasraṃ vājināṃ śubham /
MBh, 13, 12, 8.3 so 'vagāhya sarastāta pāyayāmāsa vājinam //
MBh, 13, 106, 16.1 vājināṃ bāhlijātānām ayutānyadadaṃ daśa /
MBh, 13, 106, 18.1 vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha /
MBh, 13, 106, 20.3 sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ //
MBh, 13, 106, 25.1 vājināṃ ca sahasre dve suvarṇaśatabhūṣite /
MBh, 13, 119, 12.2 syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ //
MBh, 13, 143, 18.2 sa mātariśvā vibhur aśvavājī sa raśmimān savitā cādidevaḥ //
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 77, 45.1 sa ca vājī yatheṣṭena tāṃstān deśān yathāsukham /
MBh, 14, 78, 18.1 gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ /
MBh, 14, 83, 1.2 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām /
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 14, 86, 1.3 nyavartata tato vājī yena nāgāhvayaṃ puram //
MBh, 14, 89, 16.1 tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ /
MBh, 15, 9, 13.1 indriyāṇi ca sarvāṇi vājivat paripālaya /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 16, 4, 4.2 te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ //
Manusmṛti
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
ManuS, 8, 209.1 rathaṃ haret cādhvaryur brahmādhāne ca vājinam /
Rāmāyaṇa
Rām, Bā, 5, 13.2 vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā //
Rām, Bā, 40, 8.2 pitṝn sa paripapraccha vājihartāram eva ca //
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Bā, 69, 5.1 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ /
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 13, 27.1 sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan /
Rām, Ay, 14, 19.2 kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ //
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 20, 31.2 viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu //
Rām, Ay, 34, 13.2 ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ //
Rām, Ay, 35, 19.1 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ /
Rām, Ay, 44, 15.2 śayanāni ca mukhyāni vājināṃ khādanaṃ ca te //
Rām, Ay, 65, 5.1 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ /
Rām, Ay, 65, 9.1 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 76, 26.2 rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ //
Rām, Ay, 83, 17.1 nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām /
Rām, Ay, 85, 7.1 vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ /
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ay, 85, 72.1 pratipānahradān pūrṇān kharoṣṭragajavājinām /
Rām, Ay, 86, 13.2 gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
Rām, Ay, 86, 30.1 tato vājirathān yuktvā divyān hemapariṣkṛtān /
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 86, 36.1 sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Ay, 106, 6.1 vidhvastakavacāṃ rugṇagajavājirathadhvajām /
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Ār, 13, 28.1 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
Rām, Ār, 26, 7.1 triśirāś ca rathenaiva vājiyuktena bhāsvatā /
Rām, Ār, 26, 14.2 nyapātayata tejasvī caturas tasya vājinaḥ //
Rām, Su, 3, 35.2 vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā //
Rām, Su, 25, 10.2 yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ //
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 43, 15.1 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ /
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 44, 16.1 rathaiśca mattair nāgaiśca vājibhiśca mahājavaiḥ /
Rām, Su, 49, 30.1 kāmaṃ khalvaham apyekaḥ savājirathakuñjarām /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Yu, 3, 21.2 vājivāraṇasampūrṇā laṅkā paramadurjayā //
Rām, Yu, 24, 21.1 kalpyante mattamātaṃgā yujyante rathavājinaḥ /
Rām, Yu, 24, 23.2 rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām //
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 58, 4.1 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ /
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 67, 11.1 sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ /
Rām, Yu, 71, 19.1 tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ /
Rām, Yu, 81, 9.1 mātaṃgarathakūlāśca vājimatsyā dhvajadrumāḥ /
Rām, Yu, 81, 21.2 eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha //
Rām, Yu, 81, 29.1 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Yu, 82, 1.1 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Yu, 93, 16.1 rathodvahanakhinnāśca ta ime rathavājinaḥ /
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 94, 2.1 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā /
Rām, Yu, 95, 16.1 teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā /
Rām, Yu, 96, 7.1 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 115, 27.1 rathakuñjaravājibhyaste 'vatīrya mahīṃ gatāḥ /
Rām, Utt, 7, 32.2 rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat //
Rām, Utt, 19, 10.1 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā /
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Saundarānanda
SaundĀ, 2, 13.1 dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram /
SaundĀ, 12, 20.1 ciramunmārgavihṛto lolairindriyavājibhiḥ /
Agnipurāṇa
AgniPur, 15, 10.2 taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ //
Amarakośa
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
AKośa, 2, 254.2 nagaukovājivikiraviviṣkirapatatrayaḥ //
AKośa, 2, 510.2 vājivāhārvagandharvahayasaindhavasaptayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 30.1 susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam /
AHS, Śār., 6, 32.2 śuklānāṃ sumanovālacāmarāmbaravājinām //
AHS, Kalpasiddhisthāna, 4, 52.1 gajavājirathakṣobhabhagnajarjaritātmanām /
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
AHS, Utt., 40, 2.2 vājīvātibalo yena yātyapratihato 'ṅganāḥ //
AHS, Utt., 40, 21.1 tenārohati vājīva kuliṅga iva hṛṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 41.1 atha nātham araṇyānyā dviṣantaṃ vājikuñjarān /
BKŚS, 10, 93.2 nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ //
BKŚS, 19, 161.1 tatas taskarasainyaṃ tad vājisainyena sarvataḥ /
BKŚS, 20, 415.2 tāvanty eva sahasrāṇi tādṛśām eva vājinām //
BKŚS, 20, 416.1 pattayaś ca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ /
Harivaṃśa
HV, 7, 45.2 cariṣṇur āḍhyo dhṛṣṇuś ca vājī sumatir eva ca /
HV, 20, 10.2 yukto vājisahasreṇa siteneti hi naḥ śrutam //
HV, 22, 5.2 asaṅgaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ /
HV, 23, 132.3 gāndhāradeśajāś caiva turagā vājināṃ varāḥ //
HV, 25, 11.3 vṛṣapūrvārdhakāyās tam avahan vājino raṇe //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 13, 55.1 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ /
Kūrmapurāṇa
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
KūPur, 1, 41, 38.1 somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ /
Laṅkāvatārasūtra
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 52.2 anukarṣan sa vai senāṃ savājirathakuñjarām //
LiPur, 1, 55, 5.2 vājinastasya vai sapta chandobhir nirmitāstu te //
LiPur, 1, 71, 25.1 kalpadrumasamākīrṇaṃ gajavājisamākulam /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 86, 43.1 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām /
LiPur, 2, 43, 2.1 svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam /
Matsyapurāṇa
MPur, 12, 3.2 ayaṃ candraprabho nāma vājī tasya mahātmanaḥ //
MPur, 48, 7.2 āraṭṭadeśajāstasya turagā vājināṃ varāḥ //
MPur, 53, 5.1 nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā /
MPur, 114, 47.1 setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ /
MPur, 125, 41.1 chandobhirvājirūpaistairyathācakraṃ samāsthitaiḥ /
MPur, 126, 52.1 ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ /
MPur, 133, 32.2 tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ //
MPur, 148, 80.1 vājināmayutenājau hemaghaṇṭāpariṣkṛtam /
MPur, 153, 28.1 śatakratoramaranikāyapālitā patākinī gajaśatavājināditā /
Nāradasmṛti
NāSmṛ, 2, 14, 15.1 hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ /
Suśrutasaṃhitā
Su, Sū., 28, 12.1 śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ /
Su, Sū., 28, 18.2 śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ //
Su, Sū., 29, 29.2 apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 26, 6.1 sevamāno yadaucityādvājīvātyarthavegavān /
Su, Cik., 26, 30.1 avalihya payaḥ pītvā tena vājī bhavennaraḥ /
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam /
Su, Utt., 58, 35.1 niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ /
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Viṣṇupurāṇa
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 2, 12, 19.1 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe /
ViPur, 2, 13, 93.1 pumān strī gaurayaṃ vājī kuñjaro vihagastaruḥ /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 3, 5, 26.3 vājirūpadharaḥ prāha vrīyatāmiti vāñchitam //
ViPur, 3, 5, 29.2 vājinaste samākhyātāḥ sūryo 'śvaḥ so 'bhavadyataḥ //
ViPur, 3, 5, 30.1 śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām /
ViPur, 5, 16, 3.1 tasya heṣitaśabdena gopālā daityavājinaḥ /
ViPur, 5, 16, 6.2 daiteyabalavāhyena valgatā duṣṭavājinā //
ViPur, 5, 16, 9.2 praveśayāmāsa tadā keśino duṣṭavājinaḥ //
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 38, 30.1 tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ /
Viṣṇusmṛti
ViSmṛ, 78, 45.1 vājino daśamyām //
Yājñavalkyasmṛti
YāSmṛ, 2, 273.1 bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.2 hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 19.1 yadāśaraṇam ātmānam aikṣata śrāntavājinam /
BhāgPur, 4, 7, 19.2 muṣṇaṃs teja upānītas tārkṣyeṇa stotravājinā //
Bhāratamañjarī
BhāMañj, 1, 66.2 te prāpya hṛṣṭastenaiva vājinā prayayau gurum //
BhāMañj, 5, 435.2 mādhavī nāma tāmeva vitīryāpnotu vājinaḥ //
BhāMañj, 5, 438.3 iti saṃvidamādāya sa tāṃ jagrāha vājibhiḥ //
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 518.1 gajavājirathoddhūtasārdradhūlīkadambakaiḥ /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 6, 346.2 avartata raṇo ghoro gajavājirathakṣayaḥ //
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 86.2 gajavājirathān piṃṣan vasākardaminīṃ vyadhāt //
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 7, 330.1 kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān /
BhāMañj, 8, 24.2 viśālaśoṇitanadīmañjatkuñjaravājiṣu //
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 11, 58.1 ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
BhāMañj, 13, 1318.1 sa kadācinmṛgaprepsurvājinā vipine vrajan /
BhāMañj, 14, 183.1 tataste yājakāstatra vapāmuddhṛtya vājinaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 9.2 bāṇadviṣaḍvahnivājiyugabhūr ekabhāgataḥ //
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 58, 27.2 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe //
GarPur, 1, 65, 104.2 vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ //
GarPur, 1, 110, 15.1 vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
GarPur, 1, 147, 3.1 pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kukkureṣu /
Hitopadeśa
Hitop, 2, 29.3 uddaṇḍadhavalachatraṃ vājivāraṇavāhinī //
Hitop, 2, 40.2 vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
Kathāsaritsāgara
KSS, 2, 2, 179.1 pañca vājisahasrāṇi hemakoṭīśca sapta sā /
KSS, 3, 4, 96.1 atrāntare sa rājāpi nīto 'bhūttena vājinā /
KSS, 3, 4, 102.2 ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ //
KSS, 3, 4, 103.1 tadvegavijitānvīkṣya saptāpi nijavājinaḥ /
KSS, 3, 4, 118.1 rājāpi sa tam āmantrya samāruhya ca vājinam /
KSS, 5, 3, 85.1 tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam /
Madanapālanighaṇṭu
MPālNigh, 2, 25.2 ahilyālpaguṇā tasmād vājināṃ sā tu pūjitā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
Rasamañjarī
RMañj, 2, 62.2 rasendro harate rogānnarakuñjaravājinām //
RMañj, 3, 29.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
Rasaprakāśasudhākara
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
Rasaratnasamuccaya
RRS, 7, 13.2 vājivālāmbarānaddhatalā cālanikā parā /
RRS, 10, 75.1 mūtrāṇi hastikarabhamahiṣīkharavājinām /
Rasaratnākara
RRĀ, R.kh., 5, 12.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /
RRĀ, Ras.kh., 5, 67.1 narāśvagajavājināṃ śuklīkaraṇamuttamam /
Rasendracūḍāmaṇi
RCūM, 3, 19.2 vājivālāmbarānaddhatalā cālanikā parā //
RCūM, 9, 1.2 mūtrāṇi hastikarabhamahiṣīkharavājinām //
Rasendrasārasaṃgraha
RSS, 1, 105.1 mūtrāṇi hastikarabhamahiṣīkharavājinām /
RSS, 1, 133.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu /
RSS, 1, 315.2 vājikarmaṇi vijñeyo daśādiśatapañcakaḥ //
Rasārṇava
RArṇ, 11, 218.2 rasendro harati vyādhīn narakuñjaravājinām //
Ratnadīpikā
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 138.2 haritaṃ vārddhakaṃ pakvaṃ vājināṃ puṣṭidāyakam //
RājNigh, Siṃhādivarga, 35.2 vāho vājī mudgabhojī vītiḥ saptiśca saindhavaḥ //
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Siṃhādivarga, 39.2 atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ //
RājNigh, Siṃhādivarga, 102.1 vājī pattrarathaḥ pakṣī dvijo nīḍodbhavo 'nugaḥ /
Ānandakanda
ĀK, 1, 19, 18.1 gajavājīgomahiṣīkākājādyāśca garvitāḥ /
ĀK, 2, 1, 324.1 vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ /
ĀK, 2, 8, 84.1 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 1.0 avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 1.0 sarvavājīkaraṇebhyaḥ pradhānarūpaṃ vājīkaraṇamāha vājītyādi //
Śukasaptati
Śusa, 5, 17.1 dhavalānyātapatrāṇi vājinaśca manoramāḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 31.2 śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ //
Śyainikaśāstra, 4, 34.1 vājinaḥ pañcadhā teṣāṃ pṛthaklakṣaṇamucyate /
Śyainikaśāstra, 4, 54.1 vāsā madhuravāk dhanyo vājī mūko'tiśobhanaḥ /
Śyainikaśāstra, 6, 43.2 parāsukaraṇe dakṣo vājī vīrarasāyate //
Śyainikaśāstra, 7, 12.2 naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 37.1 rājyasampatsutān saukhyaṃ gajavājipuraḥsaram /
Bhāvaprakāśa
BhPr, 6, 2, 96.2 tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā //
BhPr, 6, 8, 95.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
BhPr, 7, 3, 199.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
Dhanurveda
DhanV, 1, 165.2 pūjayed īśvarīṃ caṇḍīṃ guruṃ śāstrāṇi vājigaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 95.1 antaraṅgasya yamino vājinaḥ parighāyate /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 23.3 rasendro haro rogānnarakuñjaravājinām //
MuA zu RHT, 3, 16.2, 12.2 mūtrāṇi hastikarabhamahiṣīkharavājinām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 2.0 vājivālā aśvapucchakeśāḥ //
Rasasaṃketakalikā
RSK, 5, 36.2 tenaiva pūrayetkarṇaṃ narakuñjaravājinām //
Rasataraṅgiṇī
RTar, 2, 9.1 sairibhājāvikarabhagokharadvipavājinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 43.2 mattamātaṅganiḥśvāsairvājiheṣitanāditaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 10.1 rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam /
SkPur (Rkh), Revākhaṇḍa, 90, 48.3 syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 139, 5.1 pādukopānahau chatraṃ vastrakambalavājinaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 107.2 rathairanye gajairanye kecidvājibhir āvṛtāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 15.2 vināśaṃ mattakaraṇaṃ gajavājiprakopanam //
UḍḍT, 12, 10.1 gajānāṃ vājināṃ caiva prakopanaṃ parasparam /
Yogaratnākara
YRā, Dh., 307.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /