Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Haṭhayogapradīpikā

Atharvaveda (Śaunaka)
AVŚ, 6, 72, 3.2 yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 9.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
Taittirīyasaṃhitā
TS, 5, 2, 11, 4.2 aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Ṛgveda
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 2, 24, 10.2 imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ //
ṚV, 9, 14, 7.2 pṛṣṭhā gṛbhṇata vājinaḥ //
Buddhacarita
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
Mahābhārata
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 14, 89, 16.1 tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 30.1 susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam /
Viṣṇupurāṇa
ViPur, 5, 16, 9.2 praveśayāmāsa tadā keśino duṣṭavājinaḥ //
Bhāratamañjarī
BhāMañj, 14, 183.1 tataste yājakāstatra vapāmuddhṛtya vājinaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 95.1 antaraṅgasya yamino vājinaḥ parighāyate /