Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 1.1 vājaṃ vājino jayatādhvānaṃ skabhnuvanto yojanā mimānāḥ //
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 9.3 vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata //
VSM, 9, 13.2 vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata //
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 9, 19.3 vājino vājajito vājaṃ sasṛvāṃso bṛhaspater bhāgam avajighrata nimṛjānāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 5.0 vājaṃ vājino jayateti yajuṣā //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
Ṛgveda
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /