Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
AB, 1, 13, 15.0 ājarasaṃ hāsmai vājinaṃ nāpacchidyate ya evaṃ veda //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
Atharvaveda (Paippalāda)
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 12, 3, 2.1 tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 20.0 vājināśvinagharmāṇām ṛtvikṣūpahavam iṣṭvā prāṇabhakṣaṃ bhakṣayet //
DrāhŚS, 12, 4, 22.4 vājinasyeti /
Gopathabrāhmaṇa
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 20.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 25.0 samāsicya vājinabhakṣaḥ //
Kāṭhakasaṃhitā
KS, 12, 4, 56.0 agne trī te vājinā trī ṣadhastheti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 9.0 vājināṃ vājinam //
MS, 1, 10, 1, 19.0 vājināṃ vājinam //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
Mānavagṛhyasūtra
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
Vaitānasūtra
VaitS, 2, 4, 14.1 vājinasya arvācīnaṃ vasuvidam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
VSM, 13, 48.1 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 51.1 yājyānuvākyāvanti pradhānāny ājyabhāgādīni sviṣṭakṛdantāni patnīsaṃyājeṣu vājine ca //
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
Āpastambaśrautasūtra
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
Ṛgveda
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 10, 56, 3.1 vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ /
ṚV, 10, 71, 5.1 uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu /
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
ṚV, 10, 103, 10.2 ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ //