Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 4, 38, 5.3 sa na aitu homam imaṃ juṣāṇo 'ntarikṣeṇa saha vājinīvān //
AVŚ, 4, 38, 6.1 antarikṣena saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 4, 38, 7.1 antarikṣeṇa saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 8, 8, 6.1 bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ /
AVŚ, 10, 4, 7.2 imāny arvataḥ padāhighnyo vājinīvataḥ //
AVŚ, 18, 3, 54.1 atharvā pūrṇam camasam yam indrāyābibhar vājinīvate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 9.1 sarasvati predam ava subhage vājinīvati /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 1.5 sarasvati predam ava subhage vājinīvati /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 13.2 tena me vājinīvati mukham aṅdhi sarasvatīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.8 sarasvati predam ava subhage vājinīvati /
MānGS, 1, 13, 4.2 dūrehetiḥ patatrī vājinīvāṃste no 'gnayaḥ paprayaḥ pālayantu /
Pāraskaragṛhyasūtra
PārGS, 1, 7, 2.1 atha gāthāṃ gāyati sarasvati predam ava subhage vājinīvatī /
Vārāhagṛhyasūtra
VārGS, 14, 13.6 sarasvati predam ava subhage vājinīvati /
VārGS, 15, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no 'gnayaḥ paprayaḥ pārayantu /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 20.3 tena me vājinīvati mukham aṅdhi sarasvati varcasā /
VārŚS, 3, 1, 2, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no agnayaḥ paprayaḥ pārayantv iti /
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
Ṛgveda
ṚV, 1, 3, 10.1 pāvakā naḥ sarasvatī vājebhir vājinīvatī /
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 48, 16.2 saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati //
ṚV, 1, 92, 13.1 uṣas tac citram ā bharāsmabhyaṃ vājinīvati /
ṚV, 1, 92, 15.1 yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ /
ṚV, 1, 120, 10.1 aśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ /
ṚV, 1, 122, 8.2 jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ //
ṚV, 2, 41, 18.1 imā brahma sarasvati juṣasva vājinīvati /
ṚV, 4, 55, 9.2 asmabhyaṃ vājinīvati //
ṚV, 5, 36, 6.1 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa /
ṚV, 6, 61, 3.2 uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati //
ṚV, 6, 61, 4.1 pra ṇo devī sarasvatī vājebhir vājinīvatī /
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 7, 75, 5.1 vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām /
ṚV, 7, 96, 3.1 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī /
ṚV, 8, 24, 28.2 vyaśvebhyaḥ subhage vājinīvati //
ṚV, 10, 75, 8.1 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī /