Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Taittirīyopaniṣad
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
Taittirīyopaniṣad
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
Ṛgveda
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 3, 42, 5.2 jaṭhare vājinīvaso //
ṚV, 5, 74, 6.2 nū śrutam ma ā gatam avobhir vājinīvasū //
ṚV, 5, 74, 7.2 ko vipro vipravāhasā ko yajñair vājinīvasū //
ṚV, 5, 75, 3.2 rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam //
ṚV, 5, 78, 3.1 aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye /
ṚV, 8, 5, 3.1 yuvābhyāṃ vājinīvasū prati stomā adṛkṣata /
ṚV, 8, 5, 12.1 asmabhyaṃ vājinīvasū maghavadbhyaś ca saprathaḥ /
ṚV, 8, 5, 20.1 tena no vājinīvasū paśve tokāya śaṃ gave /
ṚV, 8, 5, 30.1 tena no vājinīvasū parāvataś cid ā gatam /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 9, 4.2 ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ //
ṚV, 8, 10, 5.1 yad adyāśvināv apāg yat prāk stho vājinīvasū /
ṚV, 8, 22, 7.1 upa no vājinīvasū yātam ṛtasya pathibhiḥ /
ṚV, 8, 22, 14.2 mā no martāya ripave vājinīvasū paro rudrāv ati khyatam //
ṚV, 8, 22, 18.2 asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi //
ṚV, 8, 26, 3.1 tā vām adya havāmahe havyebhir vājinīvasū /
ṚV, 8, 85, 3.1 ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //