Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasādhyāya
Tantrāloka
Toḍalatantra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 70.4 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā /
Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 41.1 putrārthaṃ dakṣiṇe siñced vāme duhitṛvāñchayā /
Bodhicaryāvatāra
BoCA, 8, 175.2 nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 109.1 aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate /
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
BKŚS, 27, 52.2 vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā //
Daśakumāracarita
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
Kirātārjunīya
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 146.2 samāgataṃ daityasainyam īśadarśanavāñchayā //
Liṅgapurāṇa
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
Viṣṇupurāṇa
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 3, 18, 17.2 svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
ViPur, 5, 30, 20.1 kaupīnācchādanaprāyā vāñchā kalpadrumādapi /
Śatakatraya
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 8.1 vāñchā na viśvavilaye na dveṣas tasya ca sthitau /
Bhāratamañjarī
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 11, 83.1 bhūyastatpratiṣedhāya putrasaṃtānavāñchayā /
BhāMañj, 13, 391.1 tathāpi yadi te vāñchā sve rājye śatruṇā hate /
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
BhāMañj, 13, 1405.1 niṣedho rativāñchāsu nidhanaṃ kila yoṣitām /
BhāMañj, 13, 1494.2 niṣādānavadatpaśyandṛśānugrahavāñchayā //
Gītagovinda
GītGov, 12, 19.1 atha kāntam ratiklāntam api maṇḍanavāñchayā /
Hitopadeśa
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 180.3 prāpta evārthataḥ so 'rtho yato vāñchā nivartate //
Hitop, 2, 95.2 kṣipram āyatam anālocya vyayamānaḥ svavāñchayā /
Kathāsaritsāgara
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 1, 54.2 kathaṃcijjīvitaṃ dadhre punaḥ saṃgamavāñchayā //
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 3, 4, 178.1 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
KSS, 3, 4, 230.2 hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā //
KSS, 4, 1, 59.1 vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.2 dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu //
MPālNigh, 4, 1.1 yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /
Rasādhyāya
RAdhy, 1, 82.2 rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
Tantrāloka
TĀ, 16, 108.2 mayatantre tathācoktaṃ tattatsvaphalavāñchayā //
TĀ, 26, 73.2 prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.2 prāṇabījādikā caiṣā vāñchāsiddhipradāyinī //
Haribhaktivilāsa
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 202.2 dṛḍhā dharme vāñchā yasya tam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham /