Occurrences

Amarakośa
Liṅgapurāṇa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Liṅgapurāṇa
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
Viṣṇupurāṇa
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 3, 18, 17.2 svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
ViPur, 5, 30, 20.1 kaupīnācchādanaprāyā vāñchā kalpadrumādapi /
Śatakatraya
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 8.1 vāñchā na viśvavilaye na dveṣas tasya ca sthitau /
Bhāratamañjarī
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 13, 391.1 tathāpi yadi te vāñchā sve rājye śatruṇā hate /
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
Hitopadeśa
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 180.3 prāpta evārthataḥ so 'rtho yato vāñchā nivartate //
Kathāsaritsāgara
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 3, 4, 178.1 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
Haribhaktivilāsa
HBhVil, 5, 202.2 dṛḍhā dharme vāñchā yasya tam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham /