Occurrences

Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Kāśikāvṛtti
Sāṃkhyakārikā
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 10, 3, 5, 13.5 sā haiṣaiva devānām addhāvidyā /
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
Ṛgveda
ṚV, 1, 52, 13.2 viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān //
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 8, 19, 9.1 so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ /
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
Carakasaṃhitā
Ca, Indr., 4, 4.2 addhā hi viditaṃ jñānamindriyāṇāmatīndriyam //
Mahābhārata
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 8, 27, 67.2 tau hatvā samare hantā tvām addhā sahabāndhavam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Sāṃkhyakārikā
SāṃKār, 1, 62.1 tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 36.2 mukundasevayā yadvat tathātmāddhā na śāmyati //
BhāgPur, 1, 12, 29.2 hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam //
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 3, 4, 30.2 arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ //
BhāgPur, 3, 8, 17.2 upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ //
BhāgPur, 3, 24, 32.1 tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham /
BhāgPur, 4, 8, 61.2 taṃ nirantarabhāvena bhajetāddhā vimuktaye //
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 20, 31.1 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ /
BhāgPur, 10, 1, 10.2 bhrātaraṃ cāvadhītkaṃsaṃ māturaddhātadarhaṇam //
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
BhāgPur, 11, 3, 23.2 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam //
BhāgPur, 11, 7, 23.1 atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram /
BhāgPur, 11, 10, 19.2 te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā //
BhāgPur, 11, 13, 14.2 sarvato mana ākṛṣya mayy addhāveśyate yathā //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 79.1 dīrghāyuṣo bhavanty addhā gokarṇe tadvane nṛpa /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.2 taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam //