Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 3.0 vāṇaṃ ca śatatantum āghāṭīḥ piñcholāḥ karkarīkā iti tad u patnayaḥ //
BaudhŚS, 16, 21, 7.0 ādatte vāṇaṃ śatatantum //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 12.0 vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 25.1 vāṇaṃ śatatantuṃ mauñjibhir granthibhir adhvaryur udgātre prayacchati //
Ṛgveda
ṚV, 1, 85, 10.2 dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire //
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 9, 97, 8.2 āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam //