Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 92, 27.10 vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ /
MBh, 1, 180, 16.10 re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīm /
MBh, 1, 182, 15.3 pratyagṛhṇaṃstato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ /
MBh, 1, 188, 4.1 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ /
MBh, 2, 11, 25.1 sāvitrī durgataraṇī vāṇī saptavidhā tathā /
MBh, 3, 112, 7.2 puṃskokilasyeva ca tasya vāṇī tāṃ śṛṇvato me vyathito 'ntarātmā //
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 5, 13, 15.1 śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām /
MBh, 5, 141, 49.2 punar uccārayan vāṇīṃ yāhi yāhīti sārathim //
MBh, 7, 121, 18.2 antarhitā tadā vāṇī meghadundubhinisvanā //
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 43, 22.2 tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā //
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ //
MBh, 12, 126, 51.1 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama /
MBh, 12, 176, 8.1 teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat /
MBh, 12, 192, 44.2 yuddhaṃ mama sadā vāṇī yācatīti vikatthase /
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 327, 42.2 śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām //
MBh, 13, 2, 74.1 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā /
MBh, 13, 41, 14.2 vaktrācchaśāṅkapratimād vāṇī saṃskārabhūṣitā //
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 132, 20.1 ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām /
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 133, 25.2 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā //
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //