Occurrences

Mahābhārata
Kāvyālaṃkāra
Vaikhānasadharmasūtra
Kathāsaritsāgara
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 133, 25.2 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā //
Kāvyālaṃkāra
KāvyAl, 2, 90.2 vaktrakāntīkṣaṇagativāṇībālaistvayā jitāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Kathāsaritsāgara
KSS, 4, 3, 87.2 pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā //
Ānandakanda
ĀK, 1, 2, 140.1 tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
ĀK, 1, 7, 144.2 indrāṇīkamalāvāṇīgāyatrīpramukhaiḥ saha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 3.2 yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 159.2 ākāśe so 'ti śuśrāva divyavāṇīsamīritam //