Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Rājanighaṇṭu

Maitrāyaṇīsaṃhitā
MS, 2, 9, 3, 19.0 namo mantriṇe vāṇijāya //
Taittirīyasaṃhitā
TS, 4, 5, 2, 2.2 namo mantriṇe vāṇijāya kakṣāṇām pataye namaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 13.0 gantavyapaṇyaṃ vāṇije //
Mahābhārata
MBh, 7, 13, 15.1 śūravyālasamākīrṇāṃ prāṇivāṇijasevitām /
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 255, 2.2 paśubhiścauṣadhībhiśca martyā jīvanti vāṇija //
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 255, 36.2 atha svakarmaṇā kena vāṇija prāpnuyāt sukham /
MBh, 12, 256, 16.2 śraddhāvāñ śraddadhānaśca dharmāṃścaiveha vāṇijaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 21.1 kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau /
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 4, 38.1 iti śrutvā mahīpālo vāṇijāv idam abravīt /
BKŚS, 16, 51.1 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt /
BKŚS, 18, 4.1 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ /
BKŚS, 18, 321.1 tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam /
BKŚS, 18, 330.2 samudradinnayā pādau vāṇijasya ca vanditau //
BKŚS, 18, 358.1 kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ /
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 18, 428.1 ekadā kaṃcid adrākṣam āceraṃ nāma vāṇijam /
BKŚS, 18, 428.2 suvarṇabhūmaye yāntam anantaiḥ saha vāṇijaiḥ //
BKŚS, 18, 432.2 grīvāsu tailakutupān samāsajata vāṇijāḥ //
BKŚS, 18, 586.1 krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān /
BKŚS, 19, 89.2 siddhayātraṃ parāvṛttam apaśyat potavāṇijam //
BKŚS, 19, 94.1 evamādi nivedyāsau vāṇijaḥ svagṛhān agāt /
BKŚS, 19, 94.2 rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt //
BKŚS, 19, 95.1 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ /
BKŚS, 22, 36.1 satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ /
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 15.0 vaiśyastu vyavahartā viḍ vārttiko vāṇijo vaṇik //