Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
Gautamadharmasūtra
GautDhS, 2, 1, 5.1 kṛṣivāṇijye vāsvayaṃkṛte //
Vasiṣṭhadharmasūtra
VasDhS, 2, 19.1 kṛṣir vāṇijyaṃ pāśupālyaṃ kusīdaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
Carakasaṃhitā
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Mahābhārata
MBh, 3, 186, 40.2 municchadmākṛticchannā vāṇijyam upajīvate //
MBh, 3, 198, 23.1 kṛṣigorakṣyavāṇijyam iha lokasya jīvanam /
MBh, 6, BhaGī 18, 44.1 kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam /
MBh, 12, 78, 15.1 kṛṣigorakṣavāṇijyam upajīvantyamāyayā /
MBh, 12, 89, 23.1 kṛṣigorakṣyavāṇijyaṃ yaccānyat kiṃcid īdṛśam /
MBh, 12, 89, 24.1 naraścet kṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ /
MBh, 12, 90, 7.1 kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam /
MBh, 12, 161, 10.2 kṛṣivāṇijyagorakṣyaṃ śilpāni vividhāni ca //
MBh, 12, 182, 6.1 kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ /
MBh, 12, 283, 3.1 vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam /
MBh, 12, 285, 21.1 kṛṣiśca pāśupālyaṃ ca vāṇijyaṃ ca viśām api /
MBh, 13, 87, 12.2 aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt //
MBh, 13, 89, 7.2 svātiyoge pitṝn arcya vāṇijyam upajīvati //
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
Manusmṛti
ManuS, 4, 6.1 satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate /
ManuS, 8, 410.1 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
ManuS, 11, 69.1 ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam /
Amarakośa
AKośa, 2, 588.1 striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ /
Daśakumāracarita
DKCar, 1, 1, 11.1 ratnodbhavo 'pi vāṇijyanipuṇatayā pārāvārataraṇamakarot //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
Divyāvadāna
Divyāv, 8, 157.0 nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam //
Kūrmapurāṇa
KūPur, 2, 20, 12.2 vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam //
KūPur, 2, 20, 19.2 aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā //
KūPur, 2, 25, 2.3 kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam //
KūPur, 2, 25, 3.1 kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam /
KūPur, 2, 25, 4.1 svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
Nāradasmṛti
NāSmṛ, 2, 1, 42.1 kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ /
NāSmṛ, 2, 1, 50.2 kṛṣigorakṣavāṇijyaiḥ śūdrasyaibhyas tv anugrahāt //
NāSmṛ, 2, 18, 36.2 tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.9 vaiśyasya pāśupālyakusīdavāṇijyāni /
VaikhDhS, 1, 5.2 vārttāvṛttiḥ kṛṣigorakṣyavāṇijyopajīvī /
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 26.1 na vayaṃ kṛṣikartāro vāṇijyājīvino na ca /
Viṣṇusmṛti
ViSmṛ, 2, 13.1 kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya //
ViSmṛ, 40, 1.1 ninditebhyo dhanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ityapātrīkaraṇam //
ViSmṛ, 78, 20.1 vāṇijyasiddhiṃ svātau //
ViSmṛ, 78, 43.1 vāṇijyam aṣṭamyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 119.2 kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam //
YāSmṛ, 1, 266.1 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
YāSmṛ, 2, 194.1 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
Śatakatraya
ŚTr, 1, 101.1 majjatv ambhasi yātu meruśikharaṃ śatruṃ jayatvāhave vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām /
Bhāratamañjarī
BhāMañj, 6, 47.2 parameśvaramevāhivāṇijyaṃ hi phalārthinām //
Garuḍapurāṇa
GarPur, 1, 51, 3.2 kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet //
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 96, 28.1 kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam /
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
Hitopadeśa
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Kathāsaritsāgara
KSS, 1, 6, 27.1 anyonyaṃ nijavāṇijyakalākauśalavādinām /
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 3, 5, 41.2 tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ //
KSS, 5, 3, 126.2 svadharma iti vāṇijye svayam asmi pravṛttavān //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.2 svayaṃ vā karṣaṇaṃ kuryādvāṇijyaṃ vā kusīdakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.2 kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Śukasaptati
Śusa, 23, 25.3 piturvākyena ca suvarṇadvīpe vāṇijyāya preṣitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.2 kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā //
ParDhSmṛti, 2, 14.1 vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 118, 33.1 kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije /