Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Nirukta
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasikapriyā
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 1.1 dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ /
AVŚ, 5, 27, 10.1 tan nas turīpam adbhutaṃ purukṣu /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 6.2 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 6, 8.0 adbhuto vyākhyātaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.8 sadasaspatim adbhutaṃ priyam indrasya kāmyam /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
Gopathabrāhmaṇa
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
JaimGS, 2, 7, 2.2 sadasaspatim adbhutam /
Jaiminīyaśrautasūtra
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 14, 4, 9.0 adbhutaṃ hi vimānotthitam upatiṣṭhante //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 4.2 sahasas putro adbhutaḥ //
MS, 2, 7, 16, 11.1 kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
MS, 2, 12, 6, 10.1 tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam /
MS, 3, 11, 11, 9.1 tvaṣṭā turīpo adbhuta indrāgnī puṣṭivardhanā /
Nirukta
N, 1, 6, 1.0 na nūnam asti no śvaḥ kastadveda yadadbhutam //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
N, 1, 6, 8.0 idam apītaradadbhutam abhūtam iva //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 70.2 sahasas putro adbhutaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 13.1 ācāryaḥ samanvārabdhe juhuyāt sadasaspatim adbhutam iti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
Ṛgveda
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 1, 25, 11.1 ato viśvāny adbhutā cikitvāṁ abhi paśyati /
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 120, 4.1 vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā /
ṚV, 1, 142, 3.1 śuciḥ pāvako adbhuto madhvā yajñam mimikṣati /
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 2, 7, 6.2 sahasas putro adbhutaḥ //
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 5, 66, 4.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā /
ṚV, 5, 70, 4.1 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 8, 13, 19.2 śuciḥ pāvaka ucyate so adbhutaḥ //
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
ṚV, 8, 26, 21.1 tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta /
ṚV, 8, 43, 24.1 viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam /
ṚV, 8, 67, 7.2 ādityā adbhutainasaḥ //
ṚV, 9, 20, 5.2 punāno vahne adbhuta //
ṚV, 9, 24, 6.2 śuciḥ pāvako adbhutaḥ //
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 85, 4.1 sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu /
ṚV, 10, 105, 7.2 arutahanur adbhutaṃ na rajaḥ //
ṚV, 10, 152, 1.1 śāsa itthā mahāṁ asy amitrakhādo adbhutaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 4, 5, 26.2 jambhitāḥ pratyāgṛbhṇīṣva svayamādāyādbhutam //
ṚVKh, 4, 5, 29.2 atyāhṛtya paśūn devān utpātayasvādbhutam //
ṚVKh, 4, 8, 7.1 sadaspatim adbhutaṃ priyam indrasya kāmyam /
Arthaśāstra
ArthaŚ, 14, 2, 45.1 aniṣṭair adbhutotpātaiḥ parasyodvegam ācaret /
Avadānaśataka
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
Buddhacarita
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Indr., 4, 10.2 anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
Mahābhārata
MBh, 1, 1, 20.1 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ /
MBh, 1, 1, 30.1 adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam /
MBh, 1, 1, 214.9 vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam /
MBh, 1, 2, 25.2 kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā //
MBh, 1, 2, 35.1 tataḥ sambhavaparvoktam adbhutaṃ devanirmitam /
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 49.2 udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam //
MBh, 1, 2, 54.3 bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam //
MBh, 1, 2, 67.4 mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā //
MBh, 1, 2, 69.5 bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat //
MBh, 1, 2, 87.10 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam /
MBh, 1, 2, 87.11 pañcendrāṇām upākhyānam atraivādbhutam ucyate //
MBh, 1, 2, 169.1 ataḥ paraṃ karṇaparva procyate paramādbhutam /
MBh, 1, 2, 176.1 navamaṃ parva nirdiṣṭam etad adbhutam arthavat /
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 233.4 bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat /
MBh, 1, 2, 233.8 yatra bālye svakarmāṇi ramaṇānyadbhutāni ca /
MBh, 1, 2, 233.20 doṣṇāṃ sahasraṃ cicheda bāṇasyādbhutakarmaṇaḥ /
MBh, 1, 14, 5.2 āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe //
MBh, 1, 16, 39.2 strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ //
MBh, 1, 19, 7.2 aprameyam acintyaṃ ca supuṇyajalam adbhutam //
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 26, 35.3 tapasā vālakhilyānāṃ bhūtam utpannam adbhutam //
MBh, 1, 40, 2.2 apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam //
MBh, 1, 46, 5.2 jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute //
MBh, 1, 46, 18.3 ahaṃ sa takṣako brahman paśya me vīryam adbhutam /
MBh, 1, 56, 31.3 bharatānāṃ yataścāyam itihāso mahādbhutaḥ /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 57, 66.3 jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā //
MBh, 1, 62, 11.1 sa cādbhutamahāvīryo vajrasaṃhanano yuvā /
MBh, 1, 63, 8.1 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ /
MBh, 1, 63, 20.1 rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ /
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 114, 25.2 durādharṣaṃ kriyāvantam atīvādbhutadarśanam //
MBh, 1, 119, 35.8 śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam /
MBh, 1, 123, 25.3 yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam //
MBh, 1, 124, 22.14 cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam /
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 137, 16.65 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe /
MBh, 1, 145, 7.6 tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade /
MBh, 1, 153, 7.2 pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram //
MBh, 1, 153, 10.2 vedimadhyācca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ //
MBh, 1, 157, 16.16 tatrāpyadbhutasaṃkāśa utsavo bhavitā mahān /
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 180, 15.1 tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ /
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 206, 7.1 tatra tasyādbhutaṃ karma śṛṇu me janamejaya /
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 1, 218, 38.1 tatrādbhutānyadṛśyanta nimittāni mahāhave /
MBh, 1, 220, 3.1 tad etad adbhutaṃ brahmañ śārṅgānām avināśanam /
MBh, 2, 12, 6.1 bhūyaścādbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 17.8 bhūyastvadbhutavīryaujā dharmam evānupālayan /
MBh, 2, 17, 24.9 tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ /
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 38, 8.2 pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam //
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 42, 24.1 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ /
MBh, 2, 43, 12.2 prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam //
MBh, 2, 45, 29.2 idaṃ cādbhutam atrāsīt tanme nigadataḥ śṛṇu //
MBh, 3, 3, 15.3 viprārtham ārādhitavān sūryam adbhutavikramam //
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 20, 11.2 cakāra nātiyatnena tad adbhutam ivābhavat //
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 28, 28.1 yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ /
MBh, 3, 39, 5.1 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ /
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 43, 27.1 sa tenādityarūpeṇa divyenādbhutakarmaṇā /
MBh, 3, 43, 28.2 dadarśādbhutarūpāṇi vimānāni sahasraśaḥ //
MBh, 3, 46, 1.2 atyadbhutam idaṃ karma pārthasyāmitatejasaḥ /
MBh, 3, 50, 23.1 sā tān adbhutarūpān vai dṛṣṭvā sakhīgaṇāvṛtā /
MBh, 3, 61, 6.2 nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ /
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 61, 105.1 kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān /
MBh, 3, 73, 17.2 etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā //
MBh, 3, 80, 15.2 dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam //
MBh, 3, 82, 106.3 śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ //
MBh, 3, 98, 2.2 śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm /
MBh, 3, 109, 2.2 acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ //
MBh, 3, 109, 5.1 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ /
MBh, 3, 112, 5.1 anyacca tasyādbhutadarśanīyaṃ vikūjitaṃ pādayoḥ samprabhāti /
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 112, 7.1 vaktraṃ ca tasyādbhutadarśanīyaṃ pravyāhṛtaṃ hlādayatīva cetaḥ /
MBh, 3, 112, 10.2 tad bhūmim āsādya punaḥ punaś ca samutpatatyadbhutarūpam uccaiḥ //
MBh, 3, 113, 1.2 rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena /
MBh, 3, 126, 24.1 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām /
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 3, 154, 34.3 dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā //
MBh, 3, 157, 15.2 dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam //
MBh, 3, 160, 9.1 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam /
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 3, 167, 12.1 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam /
MBh, 3, 169, 26.1 tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam /
MBh, 3, 170, 5.1 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam /
MBh, 3, 178, 29.2 evam adbhutakarmāṇam iti me saṃśayo mahān //
MBh, 3, 186, 65.2 uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ //
MBh, 3, 187, 48.2 ityuktvāntarhitas tāta sa devaḥ paramādbhutaḥ /
MBh, 3, 206, 33.2 atyadbhutam idaṃ brahman dharmākhyānam anuttamam /
MBh, 3, 212, 5.1 apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ /
MBh, 3, 212, 25.1 adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ /
MBh, 3, 212, 28.1 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam /
MBh, 3, 213, 2.1 adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam /
MBh, 3, 213, 2.1 adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam /
MBh, 3, 213, 32.2 somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ /
MBh, 3, 213, 40.1 samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 214, 11.1 dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ /
MBh, 3, 214, 27.1 sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ /
MBh, 3, 217, 1.2 skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān /
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 3, 239, 22.1 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā /
MBh, 3, 243, 20.2 abhedyakavacaṃ matvā karṇam adbhutavikramam /
MBh, 3, 287, 27.1 pṛthe rājakule janma rūpaṃ cādbhutadarśanam /
MBh, 3, 297, 16.1 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam //
MBh, 4, 2, 17.3 astrayogaṃ samājñāya svavīryānmānuṣādbhutam /
MBh, 4, 32, 23.2 vairāṭī paramakruddhā yuyudhe paramādbhutam //
MBh, 4, 37, 3.1 tān avekṣya hatotsāhān utpātān api cādbhutān /
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 5, 15, 27.2 strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata //
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 83, 3.1 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana /
MBh, 5, 92, 22.1 tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ /
MBh, 5, 96, 25.1 bahūnyadbhutarūpāṇi draṣṭavyānīha mātale /
MBh, 5, 129, 16.2 tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ //
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 5, 148, 10.1 adbhutāni ca ghorāṇi dāruṇāni ca bhārata /
MBh, 5, 164, 30.2 raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ //
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 5, 185, 2.2 tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam //
MBh, 5, 189, 16.1 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ /
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 6, 9, 8.2 ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam //
MBh, 6, 16, 10.1 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam /
MBh, 6, BhaGī 11, 10.1 anekavaktranayanamanekādbhutadarśanam /
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 18, 74.3 saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam //
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 6, BhaGī 18, 77.1 tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ /
MBh, 6, 43, 70.1 tatrādbhutam apaśyāma āvantyānāṃ parākramam /
MBh, 6, 46, 42.1 ādityapathagaḥ ketustasyādbhutamanoramaḥ /
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 49, 11.1 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam /
MBh, 6, 49, 19.2 tatrādbhutam apaśyāma bhāradvājasya vikramam //
MBh, 6, 49, 32.1 tatrādbhutam apaśyāma bhāradvājasya pauruṣam /
MBh, 6, 50, 1.3 katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam //
MBh, 6, 50, 81.1 trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā /
MBh, 6, 54, 14.1 tatrādbhutam apaśyāma haiḍimbasya parākramam /
MBh, 6, 55, 110.2 māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe //
MBh, 6, 56, 16.1 āvartamānānyabhivartamānair bāṇaiḥ kṣatānyadbhutadarśanāni /
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 58, 9.1 tatrādbhutam apaśyāma pārṣatasya parākramam /
MBh, 6, 65, 33.2 jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam //
MBh, 6, 68, 15.1 tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam /
MBh, 6, 70, 21.1 tatrādbhutam apaśyāma saumadatteḥ parākramam /
MBh, 6, 71, 35.1 tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha /
MBh, 6, 77, 40.2 tatrādbhutam apaśyāma vijayasya parākramam //
MBh, 6, 78, 38.1 tatrādbhutam apaśyāma śaineyasya parākramam /
MBh, 6, 86, 80.2 atyadbhutam apaśyāma śakrasyeva parākramam //
MBh, 6, 92, 30.1 tatrādbhutam apaśyāma kuntīputrasya pauruṣam /
MBh, 6, 92, 32.1 adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ /
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 97, 7.2 adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat //
MBh, 6, 98, 16.1 tatrādbhutam apaśyāma bībhatsor hastalāghavam /
MBh, 6, 107, 26.1 tatrādbhutam apaśyāma vṛddhayoścaritaṃ mahat /
MBh, 6, 109, 17.1 atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ /
MBh, 6, 110, 19.1 tatrādbhutam apaśyāma raṇe pārthasya vikramam /
MBh, 6, 112, 89.1 tatrādbhutam apaśyāma tava putrasya pauruṣam /
MBh, 6, 116, 26.1 tat karma prekṣya bībhatsor atimānuṣam adbhutam /
MBh, 7, 13, 41.2 cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau //
MBh, 7, 24, 46.1 tayostasya ca tad yuddham atyadbhutam ivābhavat /
MBh, 7, 25, 27.1 tad adbhutam apaśyāma bhagadattasya saṃyuge /
MBh, 7, 30, 17.1 teṣu pramathyamāneṣu droṇenādbhutakarmaṇā /
MBh, 7, 30, 18.1 tad adbhutam abhūd yuddhaṃ droṇapāñcālyayostadā /
MBh, 7, 34, 10.1 tad adbhutam apaśyāma droṇasya bhujayor balam /
MBh, 7, 41, 9.1 atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave /
MBh, 7, 45, 2.2 kiṃtu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 50, 70.1 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā /
MBh, 7, 57, 22.2 prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān //
MBh, 7, 57, 31.2 samudrāṃścādbhutākārān apaśyad bahulākarān //
MBh, 7, 62, 3.1 anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 66, 26.2 maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam //
MBh, 7, 67, 10.1 tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi /
MBh, 7, 70, 3.2 pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam //
MBh, 7, 71, 30.1 tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa /
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 7, 74, 57.2 śaraveśmākarot pārthastvaṣṭevādbhutakarmakṛt //
MBh, 7, 75, 9.2 apūjayanmahārāja kauravāḥ paramādbhutam //
MBh, 7, 81, 4.1 tataḥ sutumulasteṣāṃ saṃgrāmo 'vartatādbhutaḥ /
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 89, 2.2 prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam //
MBh, 7, 90, 9.1 tatrādbhutam amanyanta hārdikyasya parākramam /
MBh, 7, 97, 5.1 atyadbhutam idaṃ tāta tvatsakāśācchṛṇomyaham /
MBh, 7, 97, 19.1 tatrādbhutam apaśyāma śaineyacaritaṃ mahat /
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 100, 26.3 ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam //
MBh, 7, 108, 1.2 atyadbhutam ahaṃ manye bhīmasenasya vikramam /
MBh, 7, 109, 14.1 tatrādbhutam apaśyāma rādheyasya parākramam /
MBh, 7, 110, 37.1 tatrādbhutam apaśyāma bhīmasenasya vikramam /
MBh, 7, 113, 24.1 acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam /
MBh, 7, 116, 6.1 tatrādbhutam apaśyāma śaineyacaritaṃ raṇe /
MBh, 7, 119, 12.1 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam /
MBh, 7, 120, 62.1 tatrādbhutam apaśyāma sūtaputrasya māriṣa /
MBh, 7, 121, 25.2 divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā //
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 134, 23.1 tatrādbhutam apaśyāma sūtaputrasya lāghavam /
MBh, 7, 134, 47.1 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe /
MBh, 7, 143, 18.1 tapanīyanibhau citrau kalpavṛkṣāvivādbhutau /
MBh, 7, 149, 32.1 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam /
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 7, 168, 27.1 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā /
MBh, 8, 1, 15.2 karṇe senāpatau rājann abhūd adbhutadarśanam //
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 5, 3.2 śrutvā karṇasya nidhanam aśraddheyam ivādbhutam /
MBh, 8, 5, 6.1 mahīviyaddigīśānāṃ sarvanāśam ivādbhutam /
MBh, 8, 11, 32.3 adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe //
MBh, 8, 18, 25.2 sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam /
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 40, 78.1 vartamāne tathā raudre saṃgrāme 'dbhutadarśane /
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 40, 123.2 atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge /
MBh, 8, 44, 10.2 babhūva puruṣavyāghra sainyam adbhutadarśanam //
MBh, 8, 45, 17.2 tatrādbhutam apaśyāma drauṇer āśu parākramam //
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 8, 49, 58.2 gatiś ca paramā kṛṣṇa tena te vākyam adbhutam //
MBh, 8, 50, 56.1 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam /
MBh, 8, 56, 3.1 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam /
MBh, 8, 56, 54.1 tatrādbhutam apaśyāma pāñcālānāṃ parākramam /
MBh, 8, 62, 57.1 tato 'dbhutenaikaśatena pārthaṃ śarair viddhvā sūtaputrasya putraḥ /
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 14, 27.1 tatrādbhutam apaśyāma madrarājasya pauruṣam /
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 18, 54.1 tad adbhutam apaśyāma tava putrasya pauruṣam /
MBh, 9, 21, 8.1 tatrādbhutam apaśyāma tava putrasya vikramam /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 55.1 atyadbhutena vidhinā daivayogena bhārata /
MBh, 9, 31, 28.2 idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat //
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 46, 1.2 atyadbhutam idaṃ brahmañśrutavān asmi tattvataḥ /
MBh, 9, 57, 57.1 dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 9, 60, 53.1 atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 11, 16, 4.2 raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam //
MBh, 11, 27, 16.3 asūta taṃ bhavaty agre katham adbhutavikramam //
MBh, 12, 1, 21.1 śīghrāstraścitrayodhī ca kṛtī cādbhutavikramaḥ /
MBh, 12, 3, 3.2 cakāra vai dhanurvede yatnam adbhutavikramaḥ //
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 126, 48.1 saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam /
MBh, 12, 127, 10.2 tena lokān upāśnāti puruṣo 'dbhutadarśanān //
MBh, 12, 139, 91.2 kālena mahatā siddhim avāpa paramādbhutām //
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 232, 21.2 adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ //
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 277, 33.2 na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ //
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 315, 53.1 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ /
MBh, 12, 322, 7.2 ālokayann uttarapaścimena dadarśa cātyadbhutarūpayuktam //
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 12, 335, 20.1 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ /
MBh, 13, 14, 27.1 tatrāham adbhutān bhāvān apaśyaṃ girisattame /
MBh, 13, 14, 59.1 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ /
MBh, 13, 14, 130.2 tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam //
MBh, 13, 15, 25.2 divyatānena gāyantaḥ stuvanti bhavam adbhutam /
MBh, 13, 16, 10.1 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase /
MBh, 13, 18, 25.2 catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam /
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 84, 41.2 bālasyeva pravṛddhasya kalam avyaktam adbhutam //
MBh, 13, 84, 75.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ //
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 118, 23.1 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsastathādbhutam /
MBh, 13, 126, 16.2 vaktrānniḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ //
MBh, 13, 126, 22.1 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇastadā /
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ vā divyam adbhutadarśanam /
MBh, 13, 127, 4.2 nānārūpair virūpaiśca divyair adbhutadarśanaiḥ //
MBh, 13, 127, 9.2 dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam //
MBh, 13, 127, 15.1 ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ /
MBh, 13, 127, 22.1 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana /
MBh, 13, 139, 14.2 paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam //
MBh, 13, 143, 36.1 ṛtūn utpātān vividhānyadbhutāni meghān vidyut sarvam airāvataṃ ca /
MBh, 14, 11, 1.2 ityukte nṛpatau tasmin vyāsenādbhutakarmaṇā /
MBh, 14, 16, 25.1 vismitaścādbhutaṃ dṛṣṭvā kāśyapastaṃ dvijottamam /
MBh, 14, 51, 17.2 idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā //
MBh, 14, 52, 4.2 bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu //
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 59, 1.2 śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam /
MBh, 14, 59, 6.2 atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 62, 5.2 guruṇā dharmaśīlena vyāsenādbhutakarmaṇā //
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 92, 21.1 anubhūtaṃ ca dṛṣṭaṃ ca yanmayādbhutam uttamam /
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 40, 19.1 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam /
MBh, 18, 1, 2.2 maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā //
Rāmāyaṇa
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 17, 36.1 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama /
Rām, Bā, 18, 1.1 tac chrutvā rājasiṃhasya vākyam adbhutavistaram /
Rām, Bā, 30, 7.2 adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi //
Rām, Bā, 30, 11.2 tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam //
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Bā, 74, 2.1 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā /
Rām, Ay, 98, 70.1 tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ /
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 41, 22.1 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam /
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ki, 50, 3.2 imāṃs tv evaṃvidhān bhāvān vividhān adbhutopamān /
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 1, 171.1 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam /
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Rām, Su, 2, 52.1 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ /
Rām, Su, 16, 7.2 sadāmadaiśca vihagair vicitrāṃ paramādbhutām //
Rām, Su, 32, 7.1 tayoḥ samāgame tasmin prītir utpāditādbhutā /
Rām, Su, 35, 30.1 maithilī tu hariśreṣṭhācchrutvā vacanam adbhutam /
Rām, Su, 35, 42.2 vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam //
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 53, 26.2 jānakī na ca dagdheti vismayo 'dbhuta eva naḥ //
Rām, Su, 56, 138.1 tato me buddhir utpannā śrutvā tām adbhutāṃ giram /
Rām, Yu, 15, 24.2 tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam /
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 24, 22.1 āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ /
Rām, Yu, 25, 21.2 nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam //
Rām, Yu, 26, 32.1 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ /
Rām, Yu, 31, 39.1 adbhutaśca vicitraśca teṣām āsīt samāgamaḥ /
Rām, Yu, 32, 32.2 rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ //
Rām, Yu, 34, 12.2 śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ //
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 47, 5.2 svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 47.1 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ /
Rām, Yu, 47, 78.2 astram āhārayāmāsa dīptam āgneyam adbhutam //
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Yu, 55, 50.1 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram /
Rām, Yu, 59, 104.1 tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ /
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 61, 43.1 tasya nānadyamānasya śrutvā ninadam adbhutam /
Rām, Yu, 63, 37.1 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam /
Rām, Yu, 63, 42.1 mahāvimardaṃ samare mayā saha tavādbhutam /
Rām, Yu, 66, 33.1 tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā /
Rām, Yu, 67, 26.1 ghanāndhakāre timire śaravarṣam ivādbhutam /
Rām, Yu, 90, 13.1 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam /
Rām, Yu, 114, 23.1 tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani /
Rām, Utt, 3, 5.1 sa tasyāṃ vīryasampannam apatyaṃ paramādbhutam /
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 23, 19.2 pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām /
Rām, Utt, 28, 7.2 rathenādbhutakalpena saṃgrāmam abhivartata //
Rām, Utt, 32, 67.2 uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ //
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 40, 13.1 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati /
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 50, 19.1 tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam /
Rām, Utt, 53, 5.2 bahumānācca rudreṇa dattastasyādbhuto varaḥ //
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 67, 16.1 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam /
Rām, Utt, 68, 6.1 tasmin saraḥsamīpe tu mahad adbhutam āśramam /
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 69, 27.2 tasminnimitte kākutstha dattam adbhutadarśanam //
Rām, Utt, 73, 8.1 tathā vadati kākutsthe vākyam adbhutadarśanam /
Rām, Utt, 73, 9.1 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram /
Rām, Utt, 75, 8.2 sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam //
Rām, Utt, 77, 18.2 yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat //
Rām, Utt, 80, 7.1 tasyāstad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ /
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 1.1 tathoktavati rāme tu tasya janma tad adbhutam /
Rām, Utt, 82, 7.1 sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam /
Rām, Utt, 83, 3.1 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam /
Rām, Utt, 84, 1.1 vartamāne tathābhūte yajñe paramake 'dbhute /
Rām, Utt, 84, 2.1 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam /
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 86, 1.1 rāmo bahūnyahānyeva tad gītaṃ paramādbhutam /
Rām, Utt, 86, 7.1 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam /
Rām, Utt, 88, 11.1 tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam /
Rām, Utt, 90, 8.2 vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame //
Rām, Utt, 92, 1.2 vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ //
Rām, Utt, 94, 17.1 śrutaṃ me devadevasya vākyaṃ paramam adbhutam /
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Agnipurāṇa
AgniPur, 2, 9.2 matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ //
AgniPur, 18, 5.1 aho 'sya tapaso vīryamaho śrutam aho 'dbhutam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 30.2 sahasaivālpasattvasya paśyato rūpam adbhutam //
Bhallaṭaśataka
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Bodhicaryāvatāra
BoCA, 7, 36.2 vṛthā nītaṃ mayā janma kathaṃcil labdham adbhutam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 9, 14.1 tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam /
BKŚS, 17, 114.2 nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam //
BKŚS, 18, 588.1 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam /
BKŚS, 19, 76.1 tatra tatra tatas tena paśyatā tat tad adbhutam /
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 27, 116.1 ityādy ākarṇya tat tasmād indrajālādhikādbhutam /
Daśakumāracarita
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 134.1 na te svaśīlamadbhutavatpratibhāti //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
Divyāvadāna
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 11, 110.2 sukṛtenaiva vātsalyam yasyedṛśamahādbhutam //
Divyāv, 12, 269.1 vicitrāṇi ca āścaryādbhutāni prādurbhūtāni //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harivaṃśa
HV, 1, 3.1 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ /
Kirātārjunīya
Kir, 18, 30.2 adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām //
Kumārasaṃbhava
KumSaṃ, 7, 36.1 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
Kāmasūtra
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
Kāvyādarśa
KāvĀ, 1, 38.2 bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām //
KāvĀ, 1, 104.1 na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam /
Kāvyālaṃkāra
KāvyAl, 3, 53.1 citrodāttādbhutārthatvaṃ kathāyāḥ svabhinītatā /
Kūrmapurāṇa
KūPur, 1, 9, 10.1 kadācit tasya suptasya līlārthaṃ divyamadbhutam /
KūPur, 1, 9, 52.2 mālāmatyadbhutākārāṃ dhārayan pādalambinīm //
KūPur, 1, 11, 259.1 yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
KūPur, 1, 16, 65.1 kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
KūPur, 1, 20, 21.2 pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ //
KūPur, 2, 6, 4.1 bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam /
KūPur, 2, 34, 36.1 anyat kokāmukhaṃ viṣṇostīrtham adbhutakarmaṇaḥ /
KūPur, 2, 44, 106.2 pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 104.2 amṛtaṃ cākṣaraṃ brahma hyapunarbhavam adbhutam //
LiPur, 1, 14, 6.2 vavande devadeveśamadbhutaṃ kṛṣṇapiṅgalam //
LiPur, 1, 16, 1.3 viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ //
LiPur, 1, 36, 66.2 evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam //
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 54, 37.1 bhavātmakaṃ jagatsarvamiti kiṃ ceha cādbhutam /
LiPur, 1, 61, 60.1 ekarūpapradhānasya pariṇāmo'yamadbhutaḥ /
LiPur, 1, 62, 16.2 tava prasādāt prāpsye'haṃ sthānamadbhutamuttamam //
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 92, 141.2 sadya eva samāpnoti kiṃ tataḥ paramādbhutam //
LiPur, 1, 92, 152.1 gocarmeśvaram īśānaṃ tathendreśvaram adbhutam /
LiPur, 1, 96, 10.1 nīlameghāñjanākārabhīṣaṇaśmaśruradbhutaḥ /
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 2, 3, 6.1 vāṇīṃ divyāṃ mahāghoṣām adbhutām aśarīriṇīm /
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 8, 11.2 tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam //
LiPur, 2, 14, 26.2 parameṇa mahattvena sambhūtaṃ prāhuradbhutam //
LiPur, 2, 16, 13.2 tatsūtramiti vijñeyaṃ rūpamadbhutavikramam //
Matsyapurāṇa
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 46, 1.2 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 51, 36.2 adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ //
MPur, 53, 58.1 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā /
MPur, 68, 5.2 etad evādbhutodvegacittabhramavināśanam //
MPur, 68, 36.2 idamevādbhutodvegaduḥsvapneṣu praśasyate //
MPur, 72, 45.2 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā /
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
MPur, 138, 35.2 tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa //
MPur, 138, 36.1 sa tatra prākārāgatāṃśca bhūtāñchātan mahānadbhutavīryasattvaḥ /
MPur, 153, 44.2 dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato'dbhutam //
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 84.2 muñcadbhiradbhutākārairastravṛṣṭiṃ samantataḥ //
MPur, 154, 136.1 udaikṣannāradaṃ devī munimadbhutarūpiṇam /
MPur, 154, 346.1 āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ /
MPur, 154, 374.1 nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam /
MPur, 154, 481.1 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam /
MPur, 158, 48.2 niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ //
MPur, 159, 35.1 vimānaiścādbhutākāraiś calitāmaracāmaraiḥ /
MPur, 161, 16.2 ete divyā varāstāta mayā dattāstavādbhutāḥ /
MPur, 162, 26.2 nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam //
MPur, 171, 28.1 athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ /
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /
MPur, 175, 65.1 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam /
Suśrutasaṃhitā
Su, Ka., 3, 20.2 tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam //
Viṣṇupurāṇa
ViPur, 1, 9, 94.2 kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ //
ViPur, 3, 2, 22.1 teṣāmindro mahāvīryo bhaviṣyatyadbhuto dvija //
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 9, 37.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
ViPur, 5, 12, 9.2 tenāhaṃ toṣito vīra karmaṇātyadbhutena te //
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
AbhCint, 1, 70.1 citrakṛttvam adbhutatvaṃ tathānativilambitā /
Acintyastava
Acintyastava, 1, 54.2 nairātmyasiṃhanādo 'yam adbhuto naditas tvayā //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 8, 46.1 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā /
BhāgPur, 1, 10, 18.1 uddhavaḥ sātyakiścaiva vyajane paramādbhute /
BhāgPur, 1, 11, 17.2 akrūraścograsenaśca rāmaścādbhutavikramaḥ //
BhāgPur, 1, 11, 21.2 gāyanti cottamaślokacaritānyadbhutāni ca //
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 18, 1.3 anugrahādbhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ //
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
BhāgPur, 2, 4, 8.1 nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ /
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 2, 8, 2.2 hareradbhutavīryasya kathā lokasumaṅgalāḥ //
BhāgPur, 3, 10, 10.2 yathāttha bahurūpasya harer adbhutakarmaṇaḥ /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 20, 44.2 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam //
BhāgPur, 3, 22, 39.1 etat ta ādirājasya manoś caritam adbhutam /
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 4, 12, 30.2 mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham //
BhāgPur, 4, 18, 20.1 anye ca māyino māyāmantardhānādbhutātmanām /
BhāgPur, 4, 19, 18.1 tattasya cādbhutaṃ karma vicakṣya paramarṣayaḥ /
BhāgPur, 4, 21, 50.1 nātyadbhutamidaṃ nātha tavājīvyānuśāsanam /
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
BhāgPur, 8, 8, 32.2 udatiṣṭhan mahārāja puruṣaḥ paramādbhutaḥ //
BhāgPur, 8, 8, 42.2 yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam //
BhāgPur, 10, 1, 1.3 rājñāṃ cobhayavaṃśyānāṃ caritaṃ paramādbhutam //
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 11, 2, 17.2 vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam //
BhāgPur, 11, 3, 27.1 śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ /
BhāgPur, 11, 6, 5.2 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam //
Bhāratamañjarī
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 677.2 evaṃvidhasya vapuṣaḥ surarājyaṃ kimadbhutam //
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 5, 256.1 yasyādbhutāni karmāṇi kathayanti manīṣiṇaḥ /
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 8, 68.2 kudeśajasya vā naitattava kauṭilyamadbhutam //
BhāMañj, 11, 25.1 sahasraśīrṣanayanaṃ sahasracaraṇādbhutam /
BhāMañj, 16, 60.2 dhāturadbhutanirmāṇavinodaviśarārutām //
BhāMañj, 19, 3.2 abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ //
BhāMañj, 19, 36.2 ādirājasya jayinaḥ karma yasyaitadadbhutam //
Garuḍapurāṇa
GarPur, 1, 55, 1.2 madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato 'dbhutaḥ /
GarPur, 1, 76, 6.2 śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 161, 15.2 ādhmātamudare śabdamadbhutaṃ vā karoti saḥ //
Gītagovinda
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
GītGov, 1, 10.1 chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana /
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Kathāsaritsāgara
KSS, 1, 4, 90.2 tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam //
KSS, 1, 6, 136.2 śarvavarmā tataścedamadbhutaṃ vākyamabravīt //
KSS, 2, 4, 189.1 tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
KSS, 2, 6, 76.2 paribhraman dadarśaikāṃ kanyām adbhutadarśanām //
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 3, 4, 85.1 paramādbhutarūpā sā tṛṇīkṛtya jagattrayam /
KSS, 3, 4, 267.2 gatiḥ śakyā paricchettuṃ nahyadbhutavidhervidheḥ //
KSS, 3, 4, 407.1 itthaṃ śrutvā vatsarājasya vaktrāccitrām etām adbhutārthāṃ kathāṃ te /
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 4, 2, 79.2 āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām //
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 85.2 sukhaduḥkhādbhutākrāntastam āmantrya tato yayau //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 3, 8.1 gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye /
KSS, 5, 3, 47.2 dhāturadbhutanirmāṇaparyāptim iva rūpiṇīm //
KSS, 5, 3, 177.1 tatrasthaśca dadarśaikāṃ kanyām atyadbhutākṛtim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 63.2 tathā 'pi narake ghore majjantīty etad adbhutam //
Mātṛkābhedatantra
MBhT, 7, 35.2 iti te kathitaṃ kānte kavacaṃ paramādbhutam //
MBhT, 7, 42.1 samastamaṅgalaṃ nāma kavacaṃ paramādbhutam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
Rasaprakāśasudhākara
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
Rasaratnasamuccaya
RRS, 11, 97.2 puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //
Rasaratnākara
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.2 yatraikāṅganavīnavibhramarasād ekāṅgagupter anāsvādāt sambhavadadbhutaikaparamā jāgarti hemādrijā //
Rasādhyāya
RAdhy, 1, 433.1 dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /
RAdhy, 1, 458.2 dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ //
Rasārṇava
RArṇ, 12, 23.2 saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 13, 53.2 vapuścakāra deveśastryakṣaṃ paramamadbhutam /
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 22, 25.1 jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 14.2 pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam //
Ānandakanda
ĀK, 1, 23, 260.2 saṃkocamaraṇaṃ tena kartavyaṃ paramādbhutam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.1 jātena tenādbhutadarśanena gaurīṃ bhavo'sau smitapūrvam āha /
ŚivaPur, Dharmasaṃhitā, 4, 12.1 śrutvā harastadvacanaṃ priyāyā utpanna eṣo'dbhutacaṇḍavīryyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 30.2 mārtaṇḍakoṭipratimena paścāt sudarśanenādbhutacaṇḍatejāḥ //
Śukasaptati
Śusa, 11, 3.1 gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam /
Śusa, 20, 1.3 kelikāvadyadā vetsi pativañcanamadbhutam //
Śyainikaśāstra
Śyainikaśāstra, 3, 46.2 praticchannā adṛśyāśca gṛhṇanti bahavo'dbhutam /
Śyainikaśāstra, 6, 37.2 lakṣye moko baharyā hi janayatyadbhutaṃ rasam //
Śyainikaśāstra, 6, 38.2 chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 39.2 śeṣaṃ sarvāṅgam api tu vānarākāram adbhutam //
GokPurS, 4, 53.2 evaṃ tasyās tāmragauryā māhātmyaṃ paramādbhutam //
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.2 tasmādrajatamadbhutaṃ śukrakarmasu saṃsthitam //
Haribhaktivilāsa
HBhVil, 1, 24.2 śayanaṃ mahimārcāyāḥ śrīmannāmnas tathādbhutaḥ //
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 4, 49.1 evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam /
Rasasaṃketakalikā
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
Rasārṇavakalpa
RAK, 1, 86.2 saṃkocamāraṇaṃ tena kartavyaṃ paramādbhutam //
RAK, 1, 261.3 asaṅgam adbhutaṃ prājñalokavismayakārakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 12.2 kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam //
SkPur (Rkh), Revākhaṇḍa, 8, 26.1 nānāvarṇaiḥ samāyuktaṃ liṅgamadbhutadarśanam /
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 17, 12.2 maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 33.1 vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam /
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 97, 58.2 jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam /
Sātvatatantra
SātT, 1, 3.1 bhagavan śrotum icchāmi harer adbhutakarmaṇaḥ /
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
SātT, 3, 17.2 tayā līlāvatārāṇāṃ caritaṃ paramādbhutam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 167.1 adbhutaiśvaryamahimā sarvadharmapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.2 sarvadevaśiroratnam adbhutānantabhogavān //