Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Hitopadeśa
Mukundamālā
Haribhaktivilāsa
Sātvatatantra

Mahābhārata
MBh, 7, 33, 6.1 guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ /
Rāmāyaṇa
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 107, 5.2 vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat //
Rām, Su, 15, 21.1 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām /
Saundarānanda
SaundĀ, 11, 42.1 śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān /
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 11, 110.2 sukṛtenaiva vātsalyam yasyedṛśamahādbhutam //
Kumārasaṃbhava
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
Kūrmapurāṇa
KūPur, 1, 15, 110.1 tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
Viṣṇupurāṇa
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 35.2 carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam //
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
BhāgPur, 4, 19, 39.3 tathā ca kṛtvā vātsalyaṃ maghonāpi ca saṃdadhe //
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
Bhāratamañjarī
BhāMañj, 1, 134.1 prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam /
BhāMañj, 1, 472.2 bhīṣmeṇa cābravīnmātā vātsalyātprasnutastanī //
BhāMañj, 5, 394.2 uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ //
BhāMañj, 5, 504.1 sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama /
BhāMañj, 6, 442.2 sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat //
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 1335.2 snehavātsalyarāgāṇāṃ lalanā eva mandiram //
BhāMañj, 13, 1504.1 tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ /
BhāMañj, 14, 171.1 matpitā mayi vātsalyācchāpitā vasavaśca te /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 23.1 prathame janavātsalyaṃ dvitīye roganāśanam /
Hitopadeśa
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 2, 5.2 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Haribhaktivilāsa
HBhVil, 5, 67.2 vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet //
Sātvatatantra
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /