Occurrences

Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mukundamālā
Haribhaktivilāsa

Rāmāyaṇa
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 107, 5.2 vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat //
Saundarānanda
SaundĀ, 11, 42.1 śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān /
Kūrmapurāṇa
KūPur, 1, 15, 110.1 tathāpi bhaktavātsalyād rakṣitavyā maheśvara /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 35.2 carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam //
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
Bhāratamañjarī
BhāMañj, 1, 134.1 prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam /
BhāMañj, 1, 472.2 bhīṣmeṇa cābravīnmātā vātsalyātprasnutastanī //
BhāMañj, 5, 394.2 uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ //
BhāMañj, 5, 504.1 sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama /
BhāMañj, 6, 442.2 sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat //
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 1504.1 tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ /
BhāMañj, 14, 171.1 matpitā mayi vātsalyācchāpitā vasavaśca te /
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Haribhaktivilāsa
HBhVil, 5, 67.2 vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet //