Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 27, 7.0 bhavanti iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 28, 7.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 30, 8.0 na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 31, 8.0 bhavanti iti bhūtārthavādo niḥsaṃśaye //
PABh zu PāśupSūtra, 2, 7, 11.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 7, 8.0 vādād iti nimittapañcamī draṣṭavyā //
PABh zu PāśupSūtra, 3, 19, 10.0 bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 5, 39, 29.0 acetanāvādabhoktṛtvād atanmayatvāc ca //