Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaitānasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 6.4 devānāṃ brahmavādaṃ vadatāṃ yat /
Vaitānasūtra
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
Arthaśāstra
ArthaŚ, 2, 8, 32.1 niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet /
Avadānaśataka
AvŚat, 17, 2.2 yannvaham anena saha vādam ārocayeyam iti /
Buddhacarita
BCar, 12, 19.2 pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ //
Carakasaṃhitā
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Mahābhārata
MBh, 1, 68, 61.1 vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ /
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 194, 2.3 manoḥ prajāpater vādaṃ maharṣeśca bṛhaspateḥ //
MBh, 12, 261, 57.3 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum //
MBh, 13, 101, 2.3 manoḥ prajāpater vādaṃ suvarṇasya ca bhārata //
Kirātārjunīya
Kir, 18, 46.2 avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 99.2 vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt //
Kūrmapurāṇa
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 83.2 vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet //
Nāradasmṛti
NāSmṛ, 1, 2, 24.1 pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 37.1 ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ /
BhāgPur, 10, 1, 14.2 evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam /
Bhāratamañjarī
BhāMañj, 1, 1326.1 sa copasṛtya śanakaiḥ svastivādaṃ vidhāya ca /
Gītagovinda
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 3.0 atra muniḥ satkāryavādam asahamānaḥ praśnayati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.1 dyūtaṃ ca janavādaṃ ca parīvādaṃ tathānṛtam /
Rasaratnākara
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
Rasendracintāmaṇi
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
Rasārṇava
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 11, 157.2 tadvādameti deveśi koṭivedhī bhavedrasaḥ //
RArṇ, 18, 119.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 14.1, 3.0 ātmajāyāḥ svīkaraṇam iti hetuvādaṃ manasi nidhāya auttarīyaṃ sūtram anuśāsti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 23.2 parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā //
Uḍḍāmareśvaratantra
UḍḍT, 3, 2.2 bhūtavādaṃ pravakṣyāmi yathā garuḍabhāṣitam /